तिङन्तावली सद्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसीदति सीदतः सीदन्ति
मध्यमसीदसि सीदथः सीदथ
उत्तमसीदामि सीदावः सीदामः


कर्मणिएकद्विबहु
प्रथमसद्यते सद्येते सद्यन्ते
मध्यमसद्यसे सद्येथे सद्यध्वे
उत्तमसद्ये सद्यावहे सद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसीदत् असीदताम् असीदन्
मध्यमअसीदः असीदतम् असीदत
उत्तमअसीदम् असीदाव असीदाम


कर्मणिएकद्विबहु
प्रथमअसद्यत असद्येताम् असद्यन्त
मध्यमअसद्यथाः असद्येथाम् असद्यध्वम्
उत्तमअसद्ये असद्यावहि असद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसीदेत् सीदेताम् सीदेयुः
मध्यमसीदेः सीदेतम् सीदेत
उत्तमसीदेयम् सीदेव सीदेम


कर्मणिएकद्विबहु
प्रथमसद्येत सद्येयाताम् सद्येरन्
मध्यमसद्येथाः सद्येयाथाम् सद्येध्वम्
उत्तमसद्येय सद्येवहि सद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसीदतु सीदताम् सीदन्तु
मध्यमसीद सीदतम् सीदत
उत्तमसीदानि सीदाव सीदाम


कर्मणिएकद्विबहु
प्रथमसद्यताम् सद्येताम् सद्यन्ताम्
मध्यमसद्यस्व सद्येथाम् सद्यध्वम्
उत्तमसद्यै सद्यावहै सद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसीदिष्यति सत्स्यति सीदिष्यतः सत्स्यतः सीदिष्यन्ति सत्स्यन्ति
मध्यमसीदिष्यसि सत्स्यसि सीदिष्यथः सत्स्यथः सीदिष्यथ सत्स्यथ
उत्तमसीदिष्यामि सत्स्यामि सीदिष्यावः सत्स्यावः सीदिष्यामः सत्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमसीदिता सत्ता सीदितारौ सत्तारौ सीदितारः सत्तारः
मध्यमसीदितासि सत्तासि सीदितास्थः सत्तास्थः सीदितास्थ सत्तास्थ
उत्तमसीदितास्मि सत्तास्मि सीदितास्वः सत्तास्वः सीदितास्मः सत्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससाद सेदतुः सीदतुः सेदुः
मध्यमसेदिथ ससत्थ सेदथुः सेद
उत्तमससाद ससद सेदिव सेदिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसद्यात् सद्यास्ताम् सद्यासुः
मध्यमसद्याः सद्यास्तम् सद्यास्त
उत्तमसद्यासम् सद्यास्व सद्यास्म

कृदन्त

क्त
सन्न m. n. सन्ना f.

क्तवतु
सन्नवत् m. n. सन्नवती f.

शतृ
सीदत् m. n. सीदन्ती f.

शानच् कर्मणि
सद्यमान m. n. सद्यमाना f.

लुडादेश पर
सत्स्यत् m. n. सत्स्यन्ती f.

लुडादेश पर
सीदिष्यत् m. n. सीदिष्यन्ती f.

तव्य
सत्तव्य m. n. सत्तव्या f.

तव्य
सीदितव्य m. n. सीदितव्या f.

यत्
साद्य m. n. साद्या f.

अनीयर्
सदनीय m. n. सदनीया f.

लिडादेश पर
सेदिवस् m. n. सेदुषी f.

अव्यय

तुमुन्
सीदितुम्

तुमुन्
सत्तुम्

क्त्वा
सत्त्वा

ल्यप्
॰सद्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमसादयति सादयतः सादयन्ति
मध्यमसादयसि सादयथः सादयथ
उत्तमसादयामि सादयावः सादयामः


आत्मनेपदेएकद्विबहु
प्रथमसादयते सादयेते सादयन्ते
मध्यमसादयसे सादयेथे सादयध्वे
उत्तमसादये सादयावहे सादयामहे


कर्मणिएकद्विबहु
प्रथमसाद्यते साद्येते साद्यन्ते
मध्यमसाद्यसे साद्येथे साद्यध्वे
उत्तमसाद्ये साद्यावहे साद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसादयत् असादयताम् असादयन्
मध्यमअसादयः असादयतम् असादयत
उत्तमअसादयम् असादयाव असादयाम


आत्मनेपदेएकद्विबहु
प्रथमअसादयत असादयेताम् असादयन्त
मध्यमअसादयथाः असादयेथाम् असादयध्वम्
उत्तमअसादये असादयावहि असादयामहि


कर्मणिएकद्विबहु
प्रथमअसाद्यत असाद्येताम् असाद्यन्त
मध्यमअसाद्यथाः असाद्येथाम् असाद्यध्वम्
उत्तमअसाद्ये असाद्यावहि असाद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसादयेत् सादयेताम् सादयेयुः
मध्यमसादयेः सादयेतम् सादयेत
उत्तमसादयेयम् सादयेव सादयेम


आत्मनेपदेएकद्विबहु
प्रथमसादयेत सादयेयाताम् सादयेरन्
मध्यमसादयेथाः सादयेयाथाम् सादयेध्वम्
उत्तमसादयेय सादयेवहि सादयेमहि


कर्मणिएकद्विबहु
प्रथमसाद्येत साद्येयाताम् साद्येरन्
मध्यमसाद्येथाः साद्येयाथाम् साद्येध्वम्
उत्तमसाद्येय साद्येवहि साद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसादयतु सादयताम् सादयन्तु
मध्यमसादय सादयतम् सादयत
उत्तमसादयानि सादयाव सादयाम


आत्मनेपदेएकद्विबहु
प्रथमसादयताम् सादयेताम् सादयन्ताम्
मध्यमसादयस्व सादयेथाम् सादयध्वम्
उत्तमसादयै सादयावहै सादयामहै


कर्मणिएकद्विबहु
प्रथमसाद्यताम् साद्येताम् साद्यन्ताम्
मध्यमसाद्यस्व साद्येथाम् साद्यध्वम्
उत्तमसाद्यै साद्यावहै साद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसादयिष्यति सादयिष्यतः सादयिष्यन्ति
मध्यमसादयिष्यसि सादयिष्यथः सादयिष्यथ
उत्तमसादयिष्यामि सादयिष्यावः सादयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसादयिष्यते सादयिष्येते सादयिष्यन्ते
मध्यमसादयिष्यसे सादयिष्येथे सादयिष्यध्वे
उत्तमसादयिष्ये सादयिष्यावहे सादयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसादयिता सादयितारौ सादयितारः
मध्यमसादयितासि सादयितास्थः सादयितास्थ
उत्तमसादयितास्मि सादयितास्वः सादयितास्मः

कृदन्त

क्त
सादित m. n. सादिता f.

क्तवतु
सादितवत् m. n. सादितवती f.

शतृ
सादयत् m. n. सादयन्ती f.

शानच्
सादयमान m. n. सादयमाना f.

शानच् कर्मणि
साद्यमान m. n. साद्यमाना f.

लुडादेश पर
सादयिष्यत् m. n. सादयिष्यन्ती f.

लुडादेश आत्म
सादयिष्यमाण m. n. सादयिष्यमाणा f.

यत्
साद्य m. n. साद्या f.

अनीयर्
सादनीय m. n. सादनीया f.

तव्य
सादयितव्य m. n. सादयितव्या f.

अव्यय

तुमुन्
सादयितुम्

क्त्वा
सादयित्वा

ल्यप्
॰साद्य

लिट्
सादयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमसासद्यते सासद्येते सासद्यन्ते
मध्यमसासद्यसे सासद्येथे सासद्यध्वे
उत्तमसासद्ये सासद्यावहे सासद्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअसासद्यत असासद्येताम् असासद्यन्त
मध्यमअसासद्यथाः असासद्येथाम् असासद्यध्वम्
उत्तमअसासद्ये असासद्यावहि असासद्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमसासद्येत सासद्येयाताम् सासद्येरन्
मध्यमसासद्येथाः सासद्येयाथाम् सासद्येध्वम्
उत्तमसासद्येय सासद्येवहि सासद्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमसासद्यताम् सासद्येताम् सासद्यन्ताम्
मध्यमसासद्यस्व सासद्येथाम् सासद्यध्वम्
उत्तमसासद्यै सासद्यावहै सासद्यामहै

कृदन्त

शानच्
सासद्यमान m. n. सासद्यमाना f.

अव्यय

लिट्
सासद्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria