Conjugation tables of sabhāja

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsabhājayāmi sabhājayāvaḥ sabhājayāmaḥ
Secondsabhājayasi sabhājayathaḥ sabhājayatha
Thirdsabhājayati sabhājayataḥ sabhājayanti


PassiveSingularDualPlural
Firstsabhājye sabhājyāvahe sabhājyāmahe
Secondsabhājyase sabhājyethe sabhājyadhve
Thirdsabhājyate sabhājyete sabhājyante


Imperfect

ActiveSingularDualPlural
Firstasabhājayam asabhājayāva asabhājayāma
Secondasabhājayaḥ asabhājayatam asabhājayata
Thirdasabhājayat asabhājayatām asabhājayan


PassiveSingularDualPlural
Firstasabhājye asabhājyāvahi asabhājyāmahi
Secondasabhājyathāḥ asabhājyethām asabhājyadhvam
Thirdasabhājyata asabhājyetām asabhājyanta


Optative

ActiveSingularDualPlural
Firstsabhājayeyam sabhājayeva sabhājayema
Secondsabhājayeḥ sabhājayetam sabhājayeta
Thirdsabhājayet sabhājayetām sabhājayeyuḥ


PassiveSingularDualPlural
Firstsabhājyeya sabhājyevahi sabhājyemahi
Secondsabhājyethāḥ sabhājyeyāthām sabhājyedhvam
Thirdsabhājyeta sabhājyeyātām sabhājyeran


Imperative

ActiveSingularDualPlural
Firstsabhājayāni sabhājayāva sabhājayāma
Secondsabhājaya sabhājayatam sabhājayata
Thirdsabhājayatu sabhājayatām sabhājayantu


PassiveSingularDualPlural
Firstsabhājyai sabhājyāvahai sabhājyāmahai
Secondsabhājyasva sabhājyethām sabhājyadhvam
Thirdsabhājyatām sabhājyetām sabhājyantām


Future

ActiveSingularDualPlural
Firstsabhājayiṣyāmi sabhājayiṣyāvaḥ sabhājayiṣyāmaḥ
Secondsabhājayiṣyasi sabhājayiṣyathaḥ sabhājayiṣyatha
Thirdsabhājayiṣyati sabhājayiṣyataḥ sabhājayiṣyanti


MiddleSingularDualPlural
Firstsabhājayiṣye sabhājayiṣyāvahe sabhājayiṣyāmahe
Secondsabhājayiṣyase sabhājayiṣyethe sabhājayiṣyadhve
Thirdsabhājayiṣyate sabhājayiṣyete sabhājayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsabhājayitāsmi sabhājayitāsvaḥ sabhājayitāsmaḥ
Secondsabhājayitāsi sabhājayitāsthaḥ sabhājayitāstha
Thirdsabhājayitā sabhājayitārau sabhājayitāraḥ

Participles

Past Passive Participle
sabhājita m. n. sabhājitā f.

Past Active Participle
sabhājitavat m. n. sabhājitavatī f.

Present Active Participle
sabhājayat m. n. sabhājayantī f.

Present Passive Participle
sabhājyamāna m. n. sabhājyamānā f.

Future Active Participle
sabhājayiṣyat m. n. sabhājayiṣyantī f.

Future Middle Participle
sabhājayiṣyamāṇa m. n. sabhājayiṣyamāṇā f.

Future Passive Participle
sabhājayitavya m. n. sabhājayitavyā f.

Future Passive Participle
sabhājya m. n. sabhājyā f.

Future Passive Participle
sabhājanīya m. n. sabhājanīyā f.

Indeclinable forms

Infinitive
sabhājayitum

Absolutive
sabhājayitvā

Periphrastic Perfect
sabhājayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria