तिङन्तावली ?संवप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसंवपति संवपतः संवपन्ति
मध्यमसंवपसि संवपथः संवपथ
उत्तमसंवपामि संवपावः संवपामः


आत्मनेपदेएकद्विबहु
प्रथमसंवपते संवपेते संवपन्ते
मध्यमसंवपसे संवपेथे संवपध्वे
उत्तमसंवपे संवपावहे संवपामहे


कर्मणिएकद्विबहु
प्रथमसंवप्यते संवप्येते संवप्यन्ते
मध्यमसंवप्यसे संवप्येथे संवप्यध्वे
उत्तमसंवप्ये संवप्यावहे संवप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसंवपत् असंवपताम् असंवपन्
मध्यमअसंवपः असंवपतम् असंवपत
उत्तमअसंवपम् असंवपाव असंवपाम


आत्मनेपदेएकद्विबहु
प्रथमअसंवपत असंवपेताम् असंवपन्त
मध्यमअसंवपथाः असंवपेथाम् असंवपध्वम्
उत्तमअसंवपे असंवपावहि असंवपामहि


कर्मणिएकद्विबहु
प्रथमअसंवप्यत असंवप्येताम् असंवप्यन्त
मध्यमअसंवप्यथाः असंवप्येथाम् असंवप्यध्वम्
उत्तमअसंवप्ये असंवप्यावहि असंवप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसंवपेत् संवपेताम् संवपेयुः
मध्यमसंवपेः संवपेतम् संवपेत
उत्तमसंवपेयम् संवपेव संवपेम


आत्मनेपदेएकद्विबहु
प्रथमसंवपेत संवपेयाताम् संवपेरन्
मध्यमसंवपेथाः संवपेयाथाम् संवपेध्वम्
उत्तमसंवपेय संवपेवहि संवपेमहि


कर्मणिएकद्विबहु
प्रथमसंवप्येत संवप्येयाताम् संवप्येरन्
मध्यमसंवप्येथाः संवप्येयाथाम् संवप्येध्वम्
उत्तमसंवप्येय संवप्येवहि संवप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसंवपतु संवपताम् संवपन्तु
मध्यमसंवप संवपतम् संवपत
उत्तमसंवपानि संवपाव संवपाम


आत्मनेपदेएकद्विबहु
प्रथमसंवपताम् संवपेताम् संवपन्ताम्
मध्यमसंवपस्व संवपेथाम् संवपध्वम्
उत्तमसंवपै संवपावहै संवपामहै


कर्मणिएकद्विबहु
प्रथमसंवप्यताम् संवप्येताम् संवप्यन्ताम्
मध्यमसंवप्यस्व संवप्येथाम् संवप्यध्वम्
उत्तमसंवप्यै संवप्यावहै संवप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसंवपिष्यति संवपिष्यतः संवपिष्यन्ति
मध्यमसंवपिष्यसि संवपिष्यथः संवपिष्यथ
उत्तमसंवपिष्यामि संवपिष्यावः संवपिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसंवपिष्यते संवपिष्येते संवपिष्यन्ते
मध्यमसंवपिष्यसे संवपिष्येथे संवपिष्यध्वे
उत्तमसंवपिष्ये संवपिष्यावहे संवपिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसंवपिता संवपितारौ संवपितारः
मध्यमसंवपितासि संवपितास्थः संवपितास्थ
उत्तमसंवपितास्मि संवपितास्वः संवपितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससंवप ससंवपतुः ससंवपुः
मध्यमससंवपिथ ससंवपथुः ससंवप
उत्तमससंवप ससंवपिव ससंवपिम


आत्मनेपदेएकद्विबहु
प्रथमससंवपे ससंवपाते ससंवपिरे
मध्यमससंवपिषे ससंवपाथे ससंवपिध्वे
उत्तमससंवपे ससंवपिवहे ससंवपिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसंवप्यात् संवप्यास्ताम् संवप्यासुः
मध्यमसंवप्याः संवप्यास्तम् संवप्यास्त
उत्तमसंवप्यासम् संवप्यास्व संवप्यास्म

कृदन्त

क्त
संवप्त m. n. संवप्ता f.

क्तवतु
संवप्तवत् m. n. संवप्तवती f.

शतृ
संवपत् m. n. संवपन्ती f.

शानच्
संवपमान m. n. संवपमाना f.

शानच् कर्मणि
संवप्यमान m. n. संवप्यमाना f.

लुडादेश पर
संवपिष्यत् m. n. संवपिष्यन्ती f.

लुडादेश आत्म
संवपिष्यमाण m. n. संवपिष्यमाणा f.

तव्य
संवपितव्य m. n. संवपितव्या f.

यत्
संवप्य m. n. संवप्या f.

अनीयर्
संवपनीय m. n. संवपनीया f.

लिडादेश पर
ससंवप्वस् m. n. ससंवपुषी f.

लिडादेश आत्म
ससंवपान m. n. ससंवपाना f.

अव्यय

तुमुन्
संवपितुम्

क्त्वा
संवप्त्वा

ल्यप्
॰संवप्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria