तिङन्तावली संवह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसंवहति संवहतः संवहन्ति
मध्यमसंवहसि संवहथः संवहथ
उत्तमसंवहामि संवहावः संवहामः


आत्मनेपदेएकद्विबहु
प्रथमसंवहते संवहेते संवहन्ते
मध्यमसंवहसे संवहेथे संवहध्वे
उत्तमसंवहे संवहावहे संवहामहे


कर्मणिएकद्विबहु
प्रथमसंवह्यते संवह्येते संवह्यन्ते
मध्यमसंवह्यसे संवह्येथे संवह्यध्वे
उत्तमसंवह्ये संवह्यावहे संवह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसंवहत् असंवहताम् असंवहन्
मध्यमअसंवहः असंवहतम् असंवहत
उत्तमअसंवहम् असंवहाव असंवहाम


आत्मनेपदेएकद्विबहु
प्रथमअसंवहत असंवहेताम् असंवहन्त
मध्यमअसंवहथाः असंवहेथाम् असंवहध्वम्
उत्तमअसंवहे असंवहावहि असंवहामहि


कर्मणिएकद्विबहु
प्रथमअसंवह्यत असंवह्येताम् असंवह्यन्त
मध्यमअसंवह्यथाः असंवह्येथाम् असंवह्यध्वम्
उत्तमअसंवह्ये असंवह्यावहि असंवह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसंवहेत् संवहेताम् संवहेयुः
मध्यमसंवहेः संवहेतम् संवहेत
उत्तमसंवहेयम् संवहेव संवहेम


आत्मनेपदेएकद्विबहु
प्रथमसंवहेत संवहेयाताम् संवहेरन्
मध्यमसंवहेथाः संवहेयाथाम् संवहेध्वम्
उत्तमसंवहेय संवहेवहि संवहेमहि


कर्मणिएकद्विबहु
प्रथमसंवह्येत संवह्येयाताम् संवह्येरन्
मध्यमसंवह्येथाः संवह्येयाथाम् संवह्येध्वम्
उत्तमसंवह्येय संवह्येवहि संवह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसंवहतु संवहताम् संवहन्तु
मध्यमसंवह संवहतम् संवहत
उत्तमसंवहानि संवहाव संवहाम


आत्मनेपदेएकद्विबहु
प्रथमसंवहताम् संवहेताम् संवहन्ताम्
मध्यमसंवहस्व संवहेथाम् संवहध्वम्
उत्तमसंवहै संवहावहै संवहामहै


कर्मणिएकद्विबहु
प्रथमसंवह्यताम् संवह्येताम् संवह्यन्ताम्
मध्यमसंवह्यस्व संवह्येथाम् संवह्यध्वम्
उत्तमसंवह्यै संवह्यावहै संवह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसंवहिष्यति संवहिष्यतः संवहिष्यन्ति
मध्यमसंवहिष्यसि संवहिष्यथः संवहिष्यथ
उत्तमसंवहिष्यामि संवहिष्यावः संवहिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसंवहिष्यते संवहिष्येते संवहिष्यन्ते
मध्यमसंवहिष्यसे संवहिष्येथे संवहिष्यध्वे
उत्तमसंवहिष्ये संवहिष्यावहे संवहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसंवहिता संवहितारौ संवहितारः
मध्यमसंवहितासि संवहितास्थः संवहितास्थ
उत्तमसंवहितास्मि संवहितास्वः संवहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससंवह ससंवहतुः ससंवहुः
मध्यमससंवहिथ ससंवहथुः ससंवह
उत्तमससंवह ससंवहिव ससंवहिम


आत्मनेपदेएकद्विबहु
प्रथमससंवहे ससंवहाते ससंवहिरे
मध्यमससंवहिषे ससंवहाथे ससंवहिध्वे
उत्तमससंवहे ससंवहिवहे ससंवहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसंवह्यात् संवह्यास्ताम् संवह्यासुः
मध्यमसंवह्याः संवह्यास्तम् संवह्यास्त
उत्तमसंवह्यासम् संवह्यास्व संवह्यास्म

कृदन्त

क्त
संवाढ m. n. संवाढा f.

क्तवतु
संवाढवत् m. n. संवाढवती f.

शतृ
संवहत् m. n. संवहन्ती f.

शानच्
संवहमान m. n. संवहमाना f.

शानच् कर्मणि
संवह्यमान m. n. संवह्यमाना f.

लुडादेश पर
संवहिष्यत् m. n. संवहिष्यन्ती f.

लुडादेश आत्म
संवहिष्यमाण m. n. संवहिष्यमाणा f.

तव्य
संवहितव्य m. n. संवहितव्या f.

यत्
संवाह्य m. n. संवाह्या f.

अनीयर्
संवहनीय m. n. संवहनीया f.

लिडादेश पर
ससंवह्वस् m. n. ससंवहुषी f.

लिडादेश आत्म
ससंवहान m. n. ससंवहाना f.

अव्यय

तुमुन्
संवहितुम्

क्त्वा
संवाढ्वा

ल्यप्
॰संवह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria