तिङन्तावली सञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसजति सजतः सजन्ति
मध्यमसजसि सजथः सजथ
उत्तमसजामि सजावः सजामः


आत्मनेपदेएकद्विबहु
प्रथमसजते सजेते सजन्ते
मध्यमसजसे सजेथे सजध्वे
उत्तमसजे सजावहे सजामहे


कर्मणिएकद्विबहु
प्रथमसज्यते सज्जते सज्येते सज्जेते सज्यन्ते सज्जन्ते
मध्यमसज्यसे सज्जसे सज्येथे सज्जेथे सज्यध्वे सज्जध्वे
उत्तमसज्ये सज्जे सज्यावहे सज्जावहे सज्यामहे सज्जामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसजत् असजताम् असजन्
मध्यमअसजः असजतम् असजत
उत्तमअसजम् असजाव असजाम


आत्मनेपदेएकद्विबहु
प्रथमअसजत असजेताम् असजन्त
मध्यमअसजथाः असजेथाम् असजध्वम्
उत्तमअसजे असजावहि असजामहि


कर्मणिएकद्विबहु
प्रथमअसज्यत असज्जत असज्येताम् असज्जेताम् असज्यन्त असज्जन्त
मध्यमअसज्यथाः असज्जथाः असज्येथाम् असज्जेथाम् असज्यध्वम् असज्जध्वम्
उत्तमअसज्ये असज्जे असज्यावहि असज्जावहि असज्यामहि असज्जामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसजेत् सजेताम् सजेयुः
मध्यमसजेः सजेतम् सजेत
उत्तमसजेयम् सजेव सजेम


आत्मनेपदेएकद्विबहु
प्रथमसजेत सजेयाताम् सजेरन्
मध्यमसजेथाः सजेयाथाम् सजेध्वम्
उत्तमसजेय सजेवहि सजेमहि


कर्मणिएकद्विबहु
प्रथमसज्येत सज्जेत सज्येयाताम् सज्जेयाताम् सज्येरन् सज्जेरन्
मध्यमसज्येथाः सज्जेथाः सज्येयाथाम् सज्जेयाथाम् सज्येध्वम् सज्जेध्वम्
उत्तमसज्येय सज्जेय सज्येवहि सज्जेवहि सज्येमहि सज्जेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसजतु सजताम् सजन्तु
मध्यमसज सजतम् सजत
उत्तमसजानि सजाव सजाम


आत्मनेपदेएकद्विबहु
प्रथमसजताम् सजेताम् सजन्ताम्
मध्यमसजस्व सजेथाम् सजध्वम्
उत्तमसजै सजावहै सजामहै


कर्मणिएकद्विबहु
प्रथमसज्यताम् सज्जताम् सज्येताम् सज्जेताम् सज्यन्ताम् सज्जन्ताम्
मध्यमसज्यस्व सज्जस्व सज्येथाम् सज्जेथाम् सज्यध्वम् सज्जध्वम्
उत्तमसज्यै सज्जै सज्यावहै सज्जावहै सज्यामहै सज्जामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसङ्क्ष्यति सङ्क्ष्यतः सङ्क्ष्यन्ति
मध्यमसङ्क्ष्यसि सङ्क्ष्यथः सङ्क्ष्यथ
उत्तमसङ्क्ष्यामि सङ्क्ष्यावः सङ्क्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसङ्क्ष्यते सङ्क्ष्येते सङ्क्ष्यन्ते
मध्यमसङ्क्ष्यसे सङ्क्ष्येथे सङ्क्ष्यध्वे
उत्तमसङ्क्ष्ये सङ्क्ष्यावहे सङ्क्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसङ्क्ता सङ्क्तारौ सङ्क्तारः
मध्यमसङ्क्तासि सङ्क्तास्थः सङ्क्तास्थ
उत्तमसङ्क्तास्मि सङ्क्तास्वः सङ्क्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससञ्ज ससञ्जतुः ससञ्जुः
मध्यमससञ्जिथ ससञ्जथुः ससञ्ज
उत्तमससञ्ज ससञ्जिव ससञ्जिम


आत्मनेपदेएकद्विबहु
प्रथमससञ्जे ससञ्जाते ससञ्जिरे
मध्यमससञ्जिषे ससञ्जाथे ससञ्जिध्वे
उत्तमससञ्जे ससञ्जिवहे ससञ्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसज्यात् सज्यास्ताम् सज्यासुः
मध्यमसज्याः सज्यास्तम् सज्यास्त
उत्तमसज्यासम् सज्यास्व सज्यास्म

कृदन्त

क्त
सक्त m. n. सक्ता f.

क्तवतु
सक्तवत् m. n. सक्तवती f.

शतृ
सजत् m. n. सजन्ती f.

शानच्
सजमान m. n. सजमाना f.

शानच् कर्मणि
सज्जमान m. n. सज्जमाना f.

शानच् कर्मणि
सज्यमान m. n. सज्यमाना f.

लुडादेश पर
सङ्क्ष्यत् m. n. सङ्क्ष्यन्ती f.

लुडादेश आत्म
सङ्क्ष्यमाण m. n. सङ्क्ष्यमाणा f.

तव्य
सङ्क्तव्य m. n. सङ्क्तव्या f.

यत्
सङ्ग्य m. n. सङ्ग्या f.

अनीयर्
सञ्जनीय m. n. सञ्जनीया f.

यत्
सज्य m. n. सज्या f.

लिडादेश पर
ससञ्ज्वस् m. n. ससञ्जुषी f.

लिडादेश आत्म
ससञ्जान m. n. ससञ्जाना f.

अव्यय

तुमुन्
सक्तुम्

क्त्वा
सक्त्वा

ल्यप्
॰सज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमसज्जयति सज्जयतः सज्जयन्ति
मध्यमसज्जयसि सज्जयथः सज्जयथ
उत्तमसज्जयामि सज्जयावः सज्जयामः


आत्मनेपदेएकद्विबहु
प्रथमसज्जयते सज्जयेते सज्जयन्ते
मध्यमसज्जयसे सज्जयेथे सज्जयध्वे
उत्तमसज्जये सज्जयावहे सज्जयामहे


कर्मणिएकद्विबहु
प्रथमसज्ज्यते सज्ज्येते सज्ज्यन्ते
मध्यमसज्ज्यसे सज्ज्येथे सज्ज्यध्वे
उत्तमसज्ज्ये सज्ज्यावहे सज्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसज्जयत् असज्जयताम् असज्जयन्
मध्यमअसज्जयः असज्जयतम् असज्जयत
उत्तमअसज्जयम् असज्जयाव असज्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअसज्जयत असज्जयेताम् असज्जयन्त
मध्यमअसज्जयथाः असज्जयेथाम् असज्जयध्वम्
उत्तमअसज्जये असज्जयावहि असज्जयामहि


कर्मणिएकद्विबहु
प्रथमअसज्ज्यत असज्ज्येताम् असज्ज्यन्त
मध्यमअसज्ज्यथाः असज्ज्येथाम् असज्ज्यध्वम्
उत्तमअसज्ज्ये असज्ज्यावहि असज्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसज्जयेत् सज्जयेताम् सज्जयेयुः
मध्यमसज्जयेः सज्जयेतम् सज्जयेत
उत्तमसज्जयेयम् सज्जयेव सज्जयेम


आत्मनेपदेएकद्विबहु
प्रथमसज्जयेत सज्जयेयाताम् सज्जयेरन्
मध्यमसज्जयेथाः सज्जयेयाथाम् सज्जयेध्वम्
उत्तमसज्जयेय सज्जयेवहि सज्जयेमहि


कर्मणिएकद्विबहु
प्रथमसज्ज्येत सज्ज्येयाताम् सज्ज्येरन्
मध्यमसज्ज्येथाः सज्ज्येयाथाम् सज्ज्येध्वम्
उत्तमसज्ज्येय सज्ज्येवहि सज्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसज्जयतु सज्जयताम् सज्जयन्तु
मध्यमसज्जय सज्जयतम् सज्जयत
उत्तमसज्जयानि सज्जयाव सज्जयाम


आत्मनेपदेएकद्विबहु
प्रथमसज्जयताम् सज्जयेताम् सज्जयन्ताम्
मध्यमसज्जयस्व सज्जयेथाम् सज्जयध्वम्
उत्तमसज्जयै सज्जयावहै सज्जयामहै


कर्मणिएकद्विबहु
प्रथमसज्ज्यताम् सज्ज्येताम् सज्ज्यन्ताम्
मध्यमसज्ज्यस्व सज्ज्येथाम् सज्ज्यध्वम्
उत्तमसज्ज्यै सज्ज्यावहै सज्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसज्जयिष्यति सज्जयिष्यतः सज्जयिष्यन्ति
मध्यमसज्जयिष्यसि सज्जयिष्यथः सज्जयिष्यथ
उत्तमसज्जयिष्यामि सज्जयिष्यावः सज्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसज्जयिष्यते सज्जयिष्येते सज्जयिष्यन्ते
मध्यमसज्जयिष्यसे सज्जयिष्येथे सज्जयिष्यध्वे
उत्तमसज्जयिष्ये सज्जयिष्यावहे सज्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसज्जयिता सज्जयितारौ सज्जयितारः
मध्यमसज्जयितासि सज्जयितास्थः सज्जयितास्थ
उत्तमसज्जयितास्मि सज्जयितास्वः सज्जयितास्मः

कृदन्त

क्त
सज्जित m. n. सज्जिता f.

क्तवतु
सज्जितवत् m. n. सज्जितवती f.

शतृ
सज्जयत् m. n. सज्जयन्ती f.

शानच्
सज्जयमान m. n. सज्जयमाना f.

शानच् कर्मणि
सज्ज्यमान m. n. सज्ज्यमाना f.

लुडादेश पर
सज्जयिष्यत् m. n. सज्जयिष्यन्ती f.

लुडादेश आत्म
सज्जयिष्यमाण m. n. सज्जयिष्यमाणा f.

यत्
सज्ज्य m. n. सज्ज्या f.

अनीयर्
सज्जनीय m. n. सज्जनीया f.

तव्य
सज्जयितव्य m. n. सज्जयितव्या f.

अव्यय

तुमुन्
सज्जयितुम्

क्त्वा
सज्जयित्वा

ल्यप्
॰सज्ज्य

लिट्
सज्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria