Conjugation tables of sañj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsajāmi sajāvaḥ sajāmaḥ
Secondsajasi sajathaḥ sajatha
Thirdsajati sajataḥ sajanti


MiddleSingularDualPlural
Firstsaje sajāvahe sajāmahe
Secondsajase sajethe sajadhve
Thirdsajate sajete sajante


PassiveSingularDualPlural
Firstsajye sajje sajyāvahe sajjāvahe sajyāmahe sajjāmahe
Secondsajyase sajjase sajyethe sajjethe sajyadhve sajjadhve
Thirdsajyate sajjate sajyete sajjete sajyante sajjante


Imperfect

ActiveSingularDualPlural
Firstasajam asajāva asajāma
Secondasajaḥ asajatam asajata
Thirdasajat asajatām asajan


MiddleSingularDualPlural
Firstasaje asajāvahi asajāmahi
Secondasajathāḥ asajethām asajadhvam
Thirdasajata asajetām asajanta


PassiveSingularDualPlural
Firstasajye asajje asajyāvahi asajjāvahi asajyāmahi asajjāmahi
Secondasajyathāḥ asajjathāḥ asajyethām asajjethām asajyadhvam asajjadhvam
Thirdasajyata asajjata asajyetām asajjetām asajyanta asajjanta


Optative

ActiveSingularDualPlural
Firstsajeyam sajeva sajema
Secondsajeḥ sajetam sajeta
Thirdsajet sajetām sajeyuḥ


MiddleSingularDualPlural
Firstsajeya sajevahi sajemahi
Secondsajethāḥ sajeyāthām sajedhvam
Thirdsajeta sajeyātām sajeran


PassiveSingularDualPlural
Firstsajyeya sajjeya sajyevahi sajjevahi sajyemahi sajjemahi
Secondsajyethāḥ sajjethāḥ sajyeyāthām sajjeyāthām sajyedhvam sajjedhvam
Thirdsajyeta sajjeta sajyeyātām sajjeyātām sajyeran sajjeran


Imperative

ActiveSingularDualPlural
Firstsajāni sajāva sajāma
Secondsaja sajatam sajata
Thirdsajatu sajatām sajantu


MiddleSingularDualPlural
Firstsajai sajāvahai sajāmahai
Secondsajasva sajethām sajadhvam
Thirdsajatām sajetām sajantām


PassiveSingularDualPlural
Firstsajyai sajjai sajyāvahai sajjāvahai sajyāmahai sajjāmahai
Secondsajyasva sajjasva sajyethām sajjethām sajyadhvam sajjadhvam
Thirdsajyatām sajjatām sajyetām sajjetām sajyantām sajjantām


Future

ActiveSingularDualPlural
Firstsaṅkṣyāmi saṅkṣyāvaḥ saṅkṣyāmaḥ
Secondsaṅkṣyasi saṅkṣyathaḥ saṅkṣyatha
Thirdsaṅkṣyati saṅkṣyataḥ saṅkṣyanti


MiddleSingularDualPlural
Firstsaṅkṣye saṅkṣyāvahe saṅkṣyāmahe
Secondsaṅkṣyase saṅkṣyethe saṅkṣyadhve
Thirdsaṅkṣyate saṅkṣyete saṅkṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsaṅktāsmi saṅktāsvaḥ saṅktāsmaḥ
Secondsaṅktāsi saṅktāsthaḥ saṅktāstha
Thirdsaṅktā saṅktārau saṅktāraḥ


Perfect

ActiveSingularDualPlural
Firstsasañja sasañjiva sasañjima
Secondsasañjitha sasañjathuḥ sasañja
Thirdsasañja sasañjatuḥ sasañjuḥ


MiddleSingularDualPlural
Firstsasañje sasañjivahe sasañjimahe
Secondsasañjiṣe sasañjāthe sasañjidhve
Thirdsasañje sasañjāte sasañjire


Benedictive

ActiveSingularDualPlural
Firstsajyāsam sajyāsva sajyāsma
Secondsajyāḥ sajyāstam sajyāsta
Thirdsajyāt sajyāstām sajyāsuḥ

Participles

Past Passive Participle
sakta m. n. saktā f.

Past Active Participle
saktavat m. n. saktavatī f.

Present Active Participle
sajat m. n. sajantī f.

Present Middle Participle
sajamāna m. n. sajamānā f.

Present Passive Participle
sajjamāna m. n. sajjamānā f.

Present Passive Participle
sajyamāna m. n. sajyamānā f.

Future Active Participle
saṅkṣyat m. n. saṅkṣyantī f.

Future Middle Participle
saṅkṣyamāṇa m. n. saṅkṣyamāṇā f.

Future Passive Participle
saṅktavya m. n. saṅktavyā f.

Future Passive Participle
saṅgya m. n. saṅgyā f.

Future Passive Participle
sañjanīya m. n. sañjanīyā f.

Future Passive Participle
sajya m. n. sajyā f.

Perfect Active Participle
sasañjvas m. n. sasañjuṣī f.

Perfect Middle Participle
sasañjāna m. n. sasañjānā f.

Indeclinable forms

Infinitive
saktum

Absolutive
sañgam

Absolutive
saktvā

Absolutive
-sañgam

Absolutive
-sajya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsajjayāmi sajjayāvaḥ sajjayāmaḥ
Secondsajjayasi sajjayathaḥ sajjayatha
Thirdsajjayati sajjayataḥ sajjayanti


MiddleSingularDualPlural
Firstsajjaye sajjayāvahe sajjayāmahe
Secondsajjayase sajjayethe sajjayadhve
Thirdsajjayate sajjayete sajjayante


PassiveSingularDualPlural
Firstsajjye sajjyāvahe sajjyāmahe
Secondsajjyase sajjyethe sajjyadhve
Thirdsajjyate sajjyete sajjyante


Imperfect

ActiveSingularDualPlural
Firstasajjayam asajjayāva asajjayāma
Secondasajjayaḥ asajjayatam asajjayata
Thirdasajjayat asajjayatām asajjayan


MiddleSingularDualPlural
Firstasajjaye asajjayāvahi asajjayāmahi
Secondasajjayathāḥ asajjayethām asajjayadhvam
Thirdasajjayata asajjayetām asajjayanta


PassiveSingularDualPlural
Firstasajjye asajjyāvahi asajjyāmahi
Secondasajjyathāḥ asajjyethām asajjyadhvam
Thirdasajjyata asajjyetām asajjyanta


Optative

ActiveSingularDualPlural
Firstsajjayeyam sajjayeva sajjayema
Secondsajjayeḥ sajjayetam sajjayeta
Thirdsajjayet sajjayetām sajjayeyuḥ


MiddleSingularDualPlural
Firstsajjayeya sajjayevahi sajjayemahi
Secondsajjayethāḥ sajjayeyāthām sajjayedhvam
Thirdsajjayeta sajjayeyātām sajjayeran


PassiveSingularDualPlural
Firstsajjyeya sajjyevahi sajjyemahi
Secondsajjyethāḥ sajjyeyāthām sajjyedhvam
Thirdsajjyeta sajjyeyātām sajjyeran


Imperative

ActiveSingularDualPlural
Firstsajjayāni sajjayāva sajjayāma
Secondsajjaya sajjayatam sajjayata
Thirdsajjayatu sajjayatām sajjayantu


MiddleSingularDualPlural
Firstsajjayai sajjayāvahai sajjayāmahai
Secondsajjayasva sajjayethām sajjayadhvam
Thirdsajjayatām sajjayetām sajjayantām


PassiveSingularDualPlural
Firstsajjyai sajjyāvahai sajjyāmahai
Secondsajjyasva sajjyethām sajjyadhvam
Thirdsajjyatām sajjyetām sajjyantām


Future

ActiveSingularDualPlural
Firstsajjayiṣyāmi sajjayiṣyāvaḥ sajjayiṣyāmaḥ
Secondsajjayiṣyasi sajjayiṣyathaḥ sajjayiṣyatha
Thirdsajjayiṣyati sajjayiṣyataḥ sajjayiṣyanti


MiddleSingularDualPlural
Firstsajjayiṣye sajjayiṣyāvahe sajjayiṣyāmahe
Secondsajjayiṣyase sajjayiṣyethe sajjayiṣyadhve
Thirdsajjayiṣyate sajjayiṣyete sajjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsajjayitāsmi sajjayitāsvaḥ sajjayitāsmaḥ
Secondsajjayitāsi sajjayitāsthaḥ sajjayitāstha
Thirdsajjayitā sajjayitārau sajjayitāraḥ

Participles

Past Passive Participle
sajjita m. n. sajjitā f.

Past Active Participle
sajjitavat m. n. sajjitavatī f.

Present Active Participle
sajjayat m. n. sajjayantī f.

Present Middle Participle
sajjayamāna m. n. sajjayamānā f.

Present Passive Participle
sajjyamāna m. n. sajjyamānā f.

Future Active Participle
sajjayiṣyat m. n. sajjayiṣyantī f.

Future Middle Participle
sajjayiṣyamāṇa m. n. sajjayiṣyamāṇā f.

Future Passive Participle
sajjya m. n. sajjyā f.

Future Passive Participle
sajjanīya m. n. sajjanīyā f.

Future Passive Participle
sajjayitavya m. n. sajjayitavyā f.

Indeclinable forms

Infinitive
sajjayitum

Absolutive
sajjayitvā

Absolutive
-sajjya

Periphrastic Perfect
sajjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria