Conjugation tables of rūp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrūpayāmi rūpayāvaḥ rūpayāmaḥ
Secondrūpayasi rūpayathaḥ rūpayatha
Thirdrūpayati rūpayataḥ rūpayanti


MiddleSingularDualPlural
Firstrūpaye rūpayāvahe rūpayāmahe
Secondrūpayase rūpayethe rūpayadhve
Thirdrūpayate rūpayete rūpayante


PassiveSingularDualPlural
Firstrūpye rūpyāvahe rūpyāmahe
Secondrūpyase rūpyethe rūpyadhve
Thirdrūpyate rūpyete rūpyante


Imperfect

ActiveSingularDualPlural
Firstarūpayam arūpayāva arūpayāma
Secondarūpayaḥ arūpayatam arūpayata
Thirdarūpayat arūpayatām arūpayan


MiddleSingularDualPlural
Firstarūpaye arūpayāvahi arūpayāmahi
Secondarūpayathāḥ arūpayethām arūpayadhvam
Thirdarūpayata arūpayetām arūpayanta


PassiveSingularDualPlural
Firstarūpye arūpyāvahi arūpyāmahi
Secondarūpyathāḥ arūpyethām arūpyadhvam
Thirdarūpyata arūpyetām arūpyanta


Optative

ActiveSingularDualPlural
Firstrūpayeyam rūpayeva rūpayema
Secondrūpayeḥ rūpayetam rūpayeta
Thirdrūpayet rūpayetām rūpayeyuḥ


MiddleSingularDualPlural
Firstrūpayeya rūpayevahi rūpayemahi
Secondrūpayethāḥ rūpayeyāthām rūpayedhvam
Thirdrūpayeta rūpayeyātām rūpayeran


PassiveSingularDualPlural
Firstrūpyeya rūpyevahi rūpyemahi
Secondrūpyethāḥ rūpyeyāthām rūpyedhvam
Thirdrūpyeta rūpyeyātām rūpyeran


Imperative

ActiveSingularDualPlural
Firstrūpayāṇi rūpayāva rūpayāma
Secondrūpaya rūpayatam rūpayata
Thirdrūpayatu rūpayatām rūpayantu


MiddleSingularDualPlural
Firstrūpayai rūpayāvahai rūpayāmahai
Secondrūpayasva rūpayethām rūpayadhvam
Thirdrūpayatām rūpayetām rūpayantām


PassiveSingularDualPlural
Firstrūpyai rūpyāvahai rūpyāmahai
Secondrūpyasva rūpyethām rūpyadhvam
Thirdrūpyatām rūpyetām rūpyantām


Future

ActiveSingularDualPlural
Firstrūpayiṣyāmi rūpayiṣyāvaḥ rūpayiṣyāmaḥ
Secondrūpayiṣyasi rūpayiṣyathaḥ rūpayiṣyatha
Thirdrūpayiṣyati rūpayiṣyataḥ rūpayiṣyanti


MiddleSingularDualPlural
Firstrūpayiṣye rūpayiṣyāvahe rūpayiṣyāmahe
Secondrūpayiṣyase rūpayiṣyethe rūpayiṣyadhve
Thirdrūpayiṣyate rūpayiṣyete rūpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrūpayitāsmi rūpayitāsvaḥ rūpayitāsmaḥ
Secondrūpayitāsi rūpayitāsthaḥ rūpayitāstha
Thirdrūpayitā rūpayitārau rūpayitāraḥ

Participles

Past Passive Participle
rūpita m. n. rūpitā f.

Past Active Participle
rūpitavat m. n. rūpitavatī f.

Present Active Participle
rūpayat m. n. rūpayantī f.

Present Middle Participle
rūpayamāṇa m. n. rūpayamāṇā f.

Present Passive Participle
rūpyamāṇa m. n. rūpyamāṇā f.

Future Active Participle
rūpayiṣyat m. n. rūpayiṣyantī f.

Future Middle Participle
rūpayiṣyamāṇa m. n. rūpayiṣyamāṇā f.

Future Passive Participle
rūpayitavya m. n. rūpayitavyā f.

Future Passive Participle
rūpya m. n. rūpyā f.

Future Passive Participle
rūpaṇīya m. n. rūpaṇīyā f.

Indeclinable forms

Infinitive
rūpayitum

Absolutive
rūpayitvā

Absolutive
-rūpya

Periphrastic Perfect
rūpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria