तिङन्तावली ?रूक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरूक्षयति रूक्षयतः रूक्षयन्ति
मध्यमरूक्षयसि रूक्षयथः रूक्षयथ
उत्तमरूक्षयामि रूक्षयावः रूक्षयामः


आत्मनेपदेएकद्विबहु
प्रथमरूक्षयते रूक्षयेते रूक्षयन्ते
मध्यमरूक्षयसे रूक्षयेथे रूक्षयध्वे
उत्तमरूक्षये रूक्षयावहे रूक्षयामहे


कर्मणिएकद्विबहु
प्रथमरूक्ष्यते रूक्ष्येते रूक्ष्यन्ते
मध्यमरूक्ष्यसे रूक्ष्येथे रूक्ष्यध्वे
उत्तमरूक्ष्ये रूक्ष्यावहे रूक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरूक्षयत् अरूक्षयताम् अरूक्षयन्
मध्यमअरूक्षयः अरूक्षयतम् अरूक्षयत
उत्तमअरूक्षयम् अरूक्षयाव अरूक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअरूक्षयत अरूक्षयेताम् अरूक्षयन्त
मध्यमअरूक्षयथाः अरूक्षयेथाम् अरूक्षयध्वम्
उत्तमअरूक्षये अरूक्षयावहि अरूक्षयामहि


कर्मणिएकद्विबहु
प्रथमअरूक्ष्यत अरूक्ष्येताम् अरूक्ष्यन्त
मध्यमअरूक्ष्यथाः अरूक्ष्येथाम् अरूक्ष्यध्वम्
उत्तमअरूक्ष्ये अरूक्ष्यावहि अरूक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरूक्षयेत् रूक्षयेताम् रूक्षयेयुः
मध्यमरूक्षयेः रूक्षयेतम् रूक्षयेत
उत्तमरूक्षयेयम् रूक्षयेव रूक्षयेम


आत्मनेपदेएकद्विबहु
प्रथमरूक्षयेत रूक्षयेयाताम् रूक्षयेरन्
मध्यमरूक्षयेथाः रूक्षयेयाथाम् रूक्षयेध्वम्
उत्तमरूक्षयेय रूक्षयेवहि रूक्षयेमहि


कर्मणिएकद्विबहु
प्रथमरूक्ष्येत रूक्ष्येयाताम् रूक्ष्येरन्
मध्यमरूक्ष्येथाः रूक्ष्येयाथाम् रूक्ष्येध्वम्
उत्तमरूक्ष्येय रूक्ष्येवहि रूक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरूक्षयतु रूक्षयताम् रूक्षयन्तु
मध्यमरूक्षय रूक्षयतम् रूक्षयत
उत्तमरूक्षयाणि रूक्षयाव रूक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमरूक्षयताम् रूक्षयेताम् रूक्षयन्ताम्
मध्यमरूक्षयस्व रूक्षयेथाम् रूक्षयध्वम्
उत्तमरूक्षयै रूक्षयावहै रूक्षयामहै


कर्मणिएकद्विबहु
प्रथमरूक्ष्यताम् रूक्ष्येताम् रूक्ष्यन्ताम्
मध्यमरूक्ष्यस्व रूक्ष्येथाम् रूक्ष्यध्वम्
उत्तमरूक्ष्यै रूक्ष्यावहै रूक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरूक्षयिष्यति रूक्षयिष्यतः रूक्षयिष्यन्ति
मध्यमरूक्षयिष्यसि रूक्षयिष्यथः रूक्षयिष्यथ
उत्तमरूक्षयिष्यामि रूक्षयिष्यावः रूक्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरूक्षयिष्यते रूक्षयिष्येते रूक्षयिष्यन्ते
मध्यमरूक्षयिष्यसे रूक्षयिष्येथे रूक्षयिष्यध्वे
उत्तमरूक्षयिष्ये रूक्षयिष्यावहे रूक्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरूक्षयिता रूक्षयितारौ रूक्षयितारः
मध्यमरूक्षयितासि रूक्षयितास्थः रूक्षयितास्थ
उत्तमरूक्षयितास्मि रूक्षयितास्वः रूक्षयितास्मः

कृदन्त

क्त
रूक्षित m. n. रूक्षिता f.

क्तवतु
रूक्षितवत् m. n. रूक्षितवती f.

शतृ
रूक्षयत् m. n. रूक्षयन्ती f.

शानच्
रूक्षयमाण m. n. रूक्षयमाणा f.

शानच् कर्मणि
रूक्ष्यमाण m. n. रूक्ष्यमाणा f.

लुडादेश पर
रूक्षयिष्यत् m. n. रूक्षयिष्यन्ती f.

लुडादेश आत्म
रूक्षयिष्यमाण m. n. रूक्षयिष्यमाणा f.

तव्य
रूक्षयितव्य m. n. रूक्षयितव्या f.

यत्
रूक्ष्य m. n. रूक्ष्या f.

अनीयर्
रूक्षणीय m. n. रूक्षणीया f.

अव्यय

तुमुन्
रूक्षयितुम्

क्त्वा
रूक्षयित्वा

ल्यप्
॰रूक्ष्य

लिट्
रूक्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria