तिङन्तावली ?रूष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरूषति रूषतः रूषन्ति
मध्यमरूषसि रूषथः रूषथ
उत्तमरूषामि रूषावः रूषामः


आत्मनेपदेएकद्विबहु
प्रथमरूषते रूषेते रूषन्ते
मध्यमरूषसे रूषेथे रूषध्वे
उत्तमरूषे रूषावहे रूषामहे


कर्मणिएकद्विबहु
प्रथमरूष्यते रूष्येते रूष्यन्ते
मध्यमरूष्यसे रूष्येथे रूष्यध्वे
उत्तमरूष्ये रूष्यावहे रूष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरूषत् अरूषताम् अरूषन्
मध्यमअरूषः अरूषतम् अरूषत
उत्तमअरूषम् अरूषाव अरूषाम


आत्मनेपदेएकद्विबहु
प्रथमअरूषत अरूषेताम् अरूषन्त
मध्यमअरूषथाः अरूषेथाम् अरूषध्वम्
उत्तमअरूषे अरूषावहि अरूषामहि


कर्मणिएकद्विबहु
प्रथमअरूष्यत अरूष्येताम् अरूष्यन्त
मध्यमअरूष्यथाः अरूष्येथाम् अरूष्यध्वम्
उत्तमअरूष्ये अरूष्यावहि अरूष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरूषेत् रूषेताम् रूषेयुः
मध्यमरूषेः रूषेतम् रूषेत
उत्तमरूषेयम् रूषेव रूषेम


आत्मनेपदेएकद्विबहु
प्रथमरूषेत रूषेयाताम् रूषेरन्
मध्यमरूषेथाः रूषेयाथाम् रूषेध्वम्
उत्तमरूषेय रूषेवहि रूषेमहि


कर्मणिएकद्विबहु
प्रथमरूष्येत रूष्येयाताम् रूष्येरन्
मध्यमरूष्येथाः रूष्येयाथाम् रूष्येध्वम्
उत्तमरूष्येय रूष्येवहि रूष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरूषतु रूषताम् रूषन्तु
मध्यमरूष रूषतम् रूषत
उत्तमरूषाणि रूषाव रूषाम


आत्मनेपदेएकद्विबहु
प्रथमरूषताम् रूषेताम् रूषन्ताम्
मध्यमरूषस्व रूषेथाम् रूषध्वम्
उत्तमरूषै रूषावहै रूषामहै


कर्मणिएकद्विबहु
प्रथमरूष्यताम् रूष्येताम् रूष्यन्ताम्
मध्यमरूष्यस्व रूष्येथाम् रूष्यध्वम्
उत्तमरूष्यै रूष्यावहै रूष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरूषिष्यति रूषिष्यतः रूषिष्यन्ति
मध्यमरूषिष्यसि रूषिष्यथः रूषिष्यथ
उत्तमरूषिष्यामि रूषिष्यावः रूषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरूषिष्यते रूषिष्येते रूषिष्यन्ते
मध्यमरूषिष्यसे रूषिष्येथे रूषिष्यध्वे
उत्तमरूषिष्ये रूषिष्यावहे रूषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरूषिता रूषितारौ रूषितारः
मध्यमरूषितासि रूषितास्थः रूषितास्थ
उत्तमरूषितास्मि रूषितास्वः रूषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरुरूष रुरूषतुः रुरूषुः
मध्यमरुरूषिथ रुरूषथुः रुरूष
उत्तमरुरूष रुरूषिव रुरूषिम


आत्मनेपदेएकद्विबहु
प्रथमरुरूषे रुरूषाते रुरूषिरे
मध्यमरुरूषिषे रुरूषाथे रुरूषिध्वे
उत्तमरुरूषे रुरूषिवहे रुरूषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरूष्यात् रूष्यास्ताम् रूष्यासुः
मध्यमरूष्याः रूष्यास्तम् रूष्यास्त
उत्तमरूष्यासम् रूष्यास्व रूष्यास्म

कृदन्त

क्त
रूष्ट m. n. रूष्टा f.

क्तवतु
रूष्टवत् m. n. रूष्टवती f.

शतृ
रूषत् m. n. रूषन्ती f.

शानच्
रूषमाण m. n. रूषमाणा f.

शानच् कर्मणि
रूष्यमाण m. n. रूष्यमाणा f.

लुडादेश पर
रूषिष्यत् m. n. रूषिष्यन्ती f.

लुडादेश आत्म
रूषिष्यमाण m. n. रूषिष्यमाणा f.

तव्य
रूषितव्य m. n. रूषितव्या f.

यत्
रूष्य m. n. रूष्या f.

अनीयर्
रूषणीय m. n. रूषणीया f.

लिडादेश पर
रुरूष्वस् m. n. रुरूषुषी f.

लिडादेश आत्म
रुरूषाण m. n. रुरूषाणा f.

अव्यय

तुमुन्
रूषितुम्

क्त्वा
रूष्ट्वा

ल्यप्
॰रूष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria