तिङन्तावली रुज्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरुजति रुजतः रुजन्ति
मध्यमरुजसि रुजथः रुजथ
उत्तमरुजामि रुजावः रुजामः


कर्मणिएकद्विबहु
प्रथमरुज्यते रुज्येते रुज्यन्ते
मध्यमरुज्यसे रुज्येथे रुज्यध्वे
उत्तमरुज्ये रुज्यावहे रुज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरुजत् अरुजताम् अरुजन्
मध्यमअरुजः अरुजतम् अरुजत
उत्तमअरुजम् अरुजाव अरुजाम


कर्मणिएकद्विबहु
प्रथमअरुज्यत अरुज्येताम् अरुज्यन्त
मध्यमअरुज्यथाः अरुज्येथाम् अरुज्यध्वम्
उत्तमअरुज्ये अरुज्यावहि अरुज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरुजेत् रुजेताम् रुजेयुः
मध्यमरुजेः रुजेतम् रुजेत
उत्तमरुजेयम् रुजेव रुजेम


कर्मणिएकद्विबहु
प्रथमरुज्येत रुज्येयाताम् रुज्येरन्
मध्यमरुज्येथाः रुज्येयाथाम् रुज्येध्वम्
उत्तमरुज्येय रुज्येवहि रुज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरुजतु रुजताम् रुजन्तु
मध्यमरुज रुजतम् रुजत
उत्तमरुजानि रुजाव रुजाम


कर्मणिएकद्विबहु
प्रथमरुज्यताम् रुज्येताम् रुज्यन्ताम्
मध्यमरुज्यस्व रुज्येथाम् रुज्यध्वम्
उत्तमरुज्यै रुज्यावहै रुज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरोक्ष्यति रोक्ष्यतः रोक्ष्यन्ति
मध्यमरोक्ष्यसि रोक्ष्यथः रोक्ष्यथ
उत्तमरोक्ष्यामि रोक्ष्यावः रोक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमरोक्ता रोक्तारौ रोक्तारः
मध्यमरोक्तासि रोक्तास्थः रोक्तास्थ
उत्तमरोक्तास्मि रोक्तास्वः रोक्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरुरोज रुरुजतुः रुरुजुः
मध्यमरुरोजिथ रुरुजथुः रुरुज
उत्तमरुरोज रुरुजिव रुरुजिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरुज्यात् रुज्यास्ताम् रुज्यासुः
मध्यमरुज्याः रुज्यास्तम् रुज्यास्त
उत्तमरुज्यासम् रुज्यास्व रुज्यास्म

कृदन्त

क्त
रुग्ण m. n. रुग्णा f.

क्तवतु
रुग्णवत् m. n. रुग्णवती f.

शतृ
रुजत् m. n. रुजन्ती f.

शानच् कर्मणि
रुज्यमान m. n. रुज्यमाना f.

लुडादेश पर
रोक्ष्यत् m. n. रोक्ष्यन्ती f.

तव्य
रोक्तव्य m. n. रोक्तव्या f.

यत्
रोग्य m. n. रोग्या f.

अनीयर्
रोजनीय m. n. रोजनीया f.

लिडादेश पर
रुरुज्वस् m. n. रुरुजुषी f.

अव्यय

तुमुन्
रोक्तुम्

क्त्वा
रुक्त्वा

ल्यप्
॰रुग्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria