Conjugation tables of rudh_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrundhāmi rundhāvaḥ rundhāmaḥ
Secondrundhasi rundhathaḥ rundhatha
Thirdrundhati rundhataḥ rundhanti


MiddleSingularDualPlural
Firstrundhe rundhāvahe rundhāmahe
Secondrundhase rundhethe rundhadhve
Thirdrundhate rundhete rundhante


PassiveSingularDualPlural
Firstrudhye rudhyāvahe rudhyāmahe
Secondrudhyase rudhyethe rudhyadhve
Thirdrudhyate rudhyete rudhyante


Imperfect

ActiveSingularDualPlural
Firstarundham arundhāva arundhāma
Secondarundhaḥ arundhatam arundhata
Thirdarundhat arundhatām arundhan


MiddleSingularDualPlural
Firstarundhe arundhāvahi arundhāmahi
Secondarundhathāḥ arundhethām arundhadhvam
Thirdarundhata arundhetām arundhanta


PassiveSingularDualPlural
Firstarudhye arudhyāvahi arudhyāmahi
Secondarudhyathāḥ arudhyethām arudhyadhvam
Thirdarudhyata arudhyetām arudhyanta


Optative

ActiveSingularDualPlural
Firstrundheyam rundheva rundhema
Secondrundheḥ rundhetam rundheta
Thirdrundhet rundhetām rundheyuḥ


MiddleSingularDualPlural
Firstrundheya rundhevahi rundhemahi
Secondrundhethāḥ rundheyāthām rundhedhvam
Thirdrundheta rundheyātām rundheran


PassiveSingularDualPlural
Firstrudhyeya rudhyevahi rudhyemahi
Secondrudhyethāḥ rudhyeyāthām rudhyedhvam
Thirdrudhyeta rudhyeyātām rudhyeran


Imperative

ActiveSingularDualPlural
Firstrundhāni rundhāva rundhāma
Secondrundha rundhatam rundhata
Thirdrundhatu rundhatām rundhantu


MiddleSingularDualPlural
Firstrundhai rundhāvahai rundhāmahai
Secondrundhasva rundhethām rundhadhvam
Thirdrundhatām rundhetām rundhantām


PassiveSingularDualPlural
Firstrudhyai rudhyāvahai rudhyāmahai
Secondrudhyasva rudhyethām rudhyadhvam
Thirdrudhyatām rudhyetām rudhyantām


Future

ActiveSingularDualPlural
Firstrotsyāmi rotsyāvaḥ rotsyāmaḥ
Secondrotsyasi rotsyathaḥ rotsyatha
Thirdrotsyati rotsyataḥ rotsyanti


MiddleSingularDualPlural
Firstrotsye rotsyāvahe rotsyāmahe
Secondrotsyase rotsyethe rotsyadhve
Thirdrotsyate rotsyete rotsyante


Periphrastic Future

ActiveSingularDualPlural
Firstrodhitāsmi roddhāsmi rodhitāsvaḥ roddhāsvaḥ rodhitāsmaḥ roddhāsmaḥ
Secondrodhitāsi roddhāsi rodhitāsthaḥ roddhāsthaḥ rodhitāstha roddhāstha
Thirdrodhitā roddhā rodhitārau roddhārau rodhitāraḥ roddhāraḥ


Perfect

ActiveSingularDualPlural
Firstrurodha rurudhiva rurudhima
Secondrurodhitha rurudhathuḥ rurudha
Thirdrurodha rurudhatuḥ rurudhuḥ


MiddleSingularDualPlural
Firstrurudhe rurudhivahe rurudhimahe
Secondrurudhiṣe rurudhāthe rurudhidhve
Thirdrurudhe rurudhāte rurudhire


Aorist

ActiveSingularDualPlural
Firstarautsam arudham arautsva arudhāva arautsma arudhāma
Secondarautsīḥ arudhaḥ arauddham arudhatam arauddha arudhata
Thirdarautsīt arudhat arauddhām arudhatām arautsuḥ arudhan


MiddleSingularDualPlural
Firstarudhe arutsi arudhāvahi arutsvahi arudhāmahi arutsmahi
Secondarudhathāḥ aruddhāḥ arudhethām arutsāthām arudhadhvam aruddhvam
Thirdarudhata aruddha arudhetām arutsātām arudhanta arutsata


Benedictive

ActiveSingularDualPlural
Firstrudhyāsam rudhyāsva rudhyāsma
Secondrudhyāḥ rudhyāstam rudhyāsta
Thirdrudhyāt rudhyāstām rudhyāsuḥ

Participles

Past Passive Participle
ruddha m. n. ruddhā f.

Past Active Participle
ruddhavat m. n. ruddhavatī f.

Present Active Participle
rundhat m. n. rundhantī f.

Present Middle Participle
rundhamāna m. n. rundhamānā f.

Present Passive Participle
rudhyamāna m. n. rudhyamānā f.

Future Active Participle
rotsyat m. n. rotsyantī f.

Future Middle Participle
rotsyamāna m. n. rotsyamānā f.

Future Passive Participle
roddhavya m. n. roddhavyā f.

Future Passive Participle
rodhitavya m. n. rodhitavyā f.

Future Passive Participle
rodhya m. n. rodhyā f.

Future Passive Participle
rodhanīya m. n. rodhanīyā f.

Perfect Active Participle
rurudhvas m. n. rurudhuṣī f.

Perfect Middle Participle
rurudhāna m. n. rurudhānā f.

Indeclinable forms

Infinitive
rodhitum

Infinitive
roddhum

Absolutive
ruddhvā

Absolutive
-rudhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstrodhayāmi rodhayāvaḥ rodhayāmaḥ
Secondrodhayasi rodhayathaḥ rodhayatha
Thirdrodhayati rodhayataḥ rodhayanti


MiddleSingularDualPlural
Firstrodhaye rodhayāvahe rodhayāmahe
Secondrodhayase rodhayethe rodhayadhve
Thirdrodhayate rodhayete rodhayante


PassiveSingularDualPlural
Firstrodhye rodhyāvahe rodhyāmahe
Secondrodhyase rodhyethe rodhyadhve
Thirdrodhyate rodhyete rodhyante


Imperfect

ActiveSingularDualPlural
Firstarodhayam arodhayāva arodhayāma
Secondarodhayaḥ arodhayatam arodhayata
Thirdarodhayat arodhayatām arodhayan


MiddleSingularDualPlural
Firstarodhaye arodhayāvahi arodhayāmahi
Secondarodhayathāḥ arodhayethām arodhayadhvam
Thirdarodhayata arodhayetām arodhayanta


PassiveSingularDualPlural
Firstarodhye arodhyāvahi arodhyāmahi
Secondarodhyathāḥ arodhyethām arodhyadhvam
Thirdarodhyata arodhyetām arodhyanta


Optative

ActiveSingularDualPlural
Firstrodhayeyam rodhayeva rodhayema
Secondrodhayeḥ rodhayetam rodhayeta
Thirdrodhayet rodhayetām rodhayeyuḥ


MiddleSingularDualPlural
Firstrodhayeya rodhayevahi rodhayemahi
Secondrodhayethāḥ rodhayeyāthām rodhayedhvam
Thirdrodhayeta rodhayeyātām rodhayeran


PassiveSingularDualPlural
Firstrodhyeya rodhyevahi rodhyemahi
Secondrodhyethāḥ rodhyeyāthām rodhyedhvam
Thirdrodhyeta rodhyeyātām rodhyeran


Imperative

ActiveSingularDualPlural
Firstrodhayāni rodhayāva rodhayāma
Secondrodhaya rodhayatam rodhayata
Thirdrodhayatu rodhayatām rodhayantu


MiddleSingularDualPlural
Firstrodhayai rodhayāvahai rodhayāmahai
Secondrodhayasva rodhayethām rodhayadhvam
Thirdrodhayatām rodhayetām rodhayantām


PassiveSingularDualPlural
Firstrodhyai rodhyāvahai rodhyāmahai
Secondrodhyasva rodhyethām rodhyadhvam
Thirdrodhyatām rodhyetām rodhyantām


Future

ActiveSingularDualPlural
Firstrodhayiṣyāmi rodhayiṣyāvaḥ rodhayiṣyāmaḥ
Secondrodhayiṣyasi rodhayiṣyathaḥ rodhayiṣyatha
Thirdrodhayiṣyati rodhayiṣyataḥ rodhayiṣyanti


MiddleSingularDualPlural
Firstrodhayiṣye rodhayiṣyāvahe rodhayiṣyāmahe
Secondrodhayiṣyase rodhayiṣyethe rodhayiṣyadhve
Thirdrodhayiṣyate rodhayiṣyete rodhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrodhayitāsmi rodhayitāsvaḥ rodhayitāsmaḥ
Secondrodhayitāsi rodhayitāsthaḥ rodhayitāstha
Thirdrodhayitā rodhayitārau rodhayitāraḥ

Participles

Past Passive Participle
rodhita m. n. rodhitā f.

Past Active Participle
rodhitavat m. n. rodhitavatī f.

Present Active Participle
rodhayat m. n. rodhayantī f.

Present Middle Participle
rodhayamāna m. n. rodhayamānā f.

Present Passive Participle
rodhyamāna m. n. rodhyamānā f.

Future Active Participle
rodhayiṣyat m. n. rodhayiṣyantī f.

Future Middle Participle
rodhayiṣyamāṇa m. n. rodhayiṣyamāṇā f.

Future Passive Participle
rodhya m. n. rodhyā f.

Future Passive Participle
rodhanīya m. n. rodhanīyā f.

Future Passive Participle
rodhayitavya m. n. rodhayitavyā f.

Indeclinable forms

Infinitive
rodhayitum

Absolutive
rodhayitvā

Absolutive
-rodhya

Periphrastic Perfect
rodhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria