Conjugation tables of rud_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrodimi rudivaḥ rudimaḥ
Secondrodiṣi rudithaḥ ruditha
Thirdroditi ruditaḥ rudanti


PassiveSingularDualPlural
Firstrudye rudyāvahe rudyāmahe
Secondrudyase rudyethe rudyadhve
Thirdrudyate rudyete rudyante


Imperfect

ActiveSingularDualPlural
Firstarodam arudiva arudima
Secondarodīḥ arodaḥ aruditam arudita
Thirdarodīt arodat aruditām arudan


PassiveSingularDualPlural
Firstarudye arudyāvahi arudyāmahi
Secondarudyathāḥ arudyethām arudyadhvam
Thirdarudyata arudyetām arudyanta


Optative

ActiveSingularDualPlural
Firstrudyām rudyāva rudyāma
Secondrudyāḥ rudyātam rudyāta
Thirdrudyāt rudyātām rudyuḥ


PassiveSingularDualPlural
Firstrudyeya rudyevahi rudyemahi
Secondrudyethāḥ rudyeyāthām rudyedhvam
Thirdrudyeta rudyeyātām rudyeran


Imperative

ActiveSingularDualPlural
Firstrodāni rodāva rodāma
Secondrudihi ruditam rudita
Thirdroditu ruditām rudantu


PassiveSingularDualPlural
Firstrudyai rudyāvahai rudyāmahai
Secondrudyasva rudyethām rudyadhvam
Thirdrudyatām rudyetām rudyantām


Future

ActiveSingularDualPlural
Firstrodiṣyāmi rodiṣyāvaḥ rodiṣyāmaḥ
Secondrodiṣyasi rodiṣyathaḥ rodiṣyatha
Thirdrodiṣyati rodiṣyataḥ rodiṣyanti


MiddleSingularDualPlural
Firstrodiṣye rodiṣyāvahe rodiṣyāmahe
Secondrodiṣyase rodiṣyethe rodiṣyadhve
Thirdrodiṣyate rodiṣyete rodiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstroditāsmi roditāsvaḥ roditāsmaḥ
Secondroditāsi roditāsthaḥ roditāstha
Thirdroditā roditārau roditāraḥ


Perfect

ActiveSingularDualPlural
Firstruroda rurudiva rurudima
Secondruroditha rurudathuḥ ruruda
Thirdruroda rurudatuḥ ruruduḥ


MiddleSingularDualPlural
Firstrurude rurudivahe rurudimahe
Secondrurudiṣe rurudāthe rurudidhve
Thirdrurude rurudāte rurudire


Benedictive

ActiveSingularDualPlural
Firstrudyāsam rudyāsva rudyāsma
Secondrudyāḥ rudyāstam rudyāsta
Thirdrudyāt rudyāstām rudyāsuḥ

Participles

Past Passive Participle
rodita m. n. roditā f.

Past Passive Participle
rudita m. n. ruditā f.

Past Active Participle
ruditavat m. n. ruditavatī f.

Past Active Participle
roditavat m. n. roditavatī f.

Present Active Participle
rudat m. n. rudatī f.

Present Passive Participle
rudyamāna m. n. rudyamānā f.

Future Active Participle
rodiṣyat m. n. rodiṣyantī f.

Future Middle Participle
rodiṣyamāṇa m. n. rodiṣyamāṇā f.

Future Passive Participle
roditavya m. n. roditavyā f.

Future Passive Participle
rodya m. n. rodyā f.

Future Passive Participle
rodanīya m. n. rodanīyā f.

Perfect Active Participle
rurudvas m. n. ruruduṣī f.

Perfect Middle Participle
rurudāna m. n. rurudānā f.

Indeclinable forms

Infinitive
roditum

Absolutive
roditvā

Absolutive
ruditvā

Absolutive
-rudya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstrodayāmi rodayāvaḥ rodayāmaḥ
Secondrodayasi rodayathaḥ rodayatha
Thirdrodayati rodayataḥ rodayanti


MiddleSingularDualPlural
Firstrodaye rodayāvahe rodayāmahe
Secondrodayase rodayethe rodayadhve
Thirdrodayate rodayete rodayante


PassiveSingularDualPlural
Firstrodye rodyāvahe rodyāmahe
Secondrodyase rodyethe rodyadhve
Thirdrodyate rodyete rodyante


Imperfect

ActiveSingularDualPlural
Firstarodayam arodayāva arodayāma
Secondarodayaḥ arodayatam arodayata
Thirdarodayat arodayatām arodayan


MiddleSingularDualPlural
Firstarodaye arodayāvahi arodayāmahi
Secondarodayathāḥ arodayethām arodayadhvam
Thirdarodayata arodayetām arodayanta


PassiveSingularDualPlural
Firstarodye arodyāvahi arodyāmahi
Secondarodyathāḥ arodyethām arodyadhvam
Thirdarodyata arodyetām arodyanta


Optative

ActiveSingularDualPlural
Firstrodayeyam rodayeva rodayema
Secondrodayeḥ rodayetam rodayeta
Thirdrodayet rodayetām rodayeyuḥ


MiddleSingularDualPlural
Firstrodayeya rodayevahi rodayemahi
Secondrodayethāḥ rodayeyāthām rodayedhvam
Thirdrodayeta rodayeyātām rodayeran


PassiveSingularDualPlural
Firstrodyeya rodyevahi rodyemahi
Secondrodyethāḥ rodyeyāthām rodyedhvam
Thirdrodyeta rodyeyātām rodyeran


Imperative

ActiveSingularDualPlural
Firstrodayāni rodayāva rodayāma
Secondrodaya rodayatam rodayata
Thirdrodayatu rodayatām rodayantu


MiddleSingularDualPlural
Firstrodayai rodayāvahai rodayāmahai
Secondrodayasva rodayethām rodayadhvam
Thirdrodayatām rodayetām rodayantām


PassiveSingularDualPlural
Firstrodyai rodyāvahai rodyāmahai
Secondrodyasva rodyethām rodyadhvam
Thirdrodyatām rodyetām rodyantām


Future

ActiveSingularDualPlural
Firstrodayiṣyāmi rodayiṣyāvaḥ rodayiṣyāmaḥ
Secondrodayiṣyasi rodayiṣyathaḥ rodayiṣyatha
Thirdrodayiṣyati rodayiṣyataḥ rodayiṣyanti


MiddleSingularDualPlural
Firstrodayiṣye rodayiṣyāvahe rodayiṣyāmahe
Secondrodayiṣyase rodayiṣyethe rodayiṣyadhve
Thirdrodayiṣyate rodayiṣyete rodayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrodayitāsmi rodayitāsvaḥ rodayitāsmaḥ
Secondrodayitāsi rodayitāsthaḥ rodayitāstha
Thirdrodayitā rodayitārau rodayitāraḥ

Participles

Past Passive Participle
rodita m. n. roditā f.

Past Active Participle
roditavat m. n. roditavatī f.

Present Active Participle
rodayat m. n. rodayantī f.

Present Middle Participle
rodayamāna m. n. rodayamānā f.

Present Passive Participle
rodyamāna m. n. rodyamānā f.

Future Active Participle
rodayiṣyat m. n. rodayiṣyantī f.

Future Middle Participle
rodayiṣyamāṇa m. n. rodayiṣyamāṇā f.

Future Passive Participle
rodya m. n. rodyā f.

Future Passive Participle
rodanīya m. n. rodanīyā f.

Future Passive Participle
rodayitavya m. n. rodayitavyā f.

Indeclinable forms

Infinitive
rodayitum

Absolutive
rodayitvā

Absolutive
-rodya

Periphrastic Perfect
rodayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria