तिङन्तावली ?रुट्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रोटति
रोटतः
रोटन्ति
मध्यम
रोटसि
रोटथः
रोटथ
उत्तम
रोटामि
रोटावः
रोटामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोटते
रोटेते
रोटन्ते
मध्यम
रोटसे
रोटेथे
रोटध्वे
उत्तम
रोटे
रोटावहे
रोटामहे
कर्मणि
एक
द्वि
बहु
प्रथम
रुट्यते
रुट्येते
रुट्यन्ते
मध्यम
रुट्यसे
रुट्येथे
रुट्यध्वे
उत्तम
रुट्ये
रुट्यावहे
रुट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरोटत्
अरोटताम्
अरोटन्
मध्यम
अरोटः
अरोटतम्
अरोटत
उत्तम
अरोटम्
अरोटाव
अरोटाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरोटत
अरोटेताम्
अरोटन्त
मध्यम
अरोटथाः
अरोटेथाम्
अरोटध्वम्
उत्तम
अरोटे
अरोटावहि
अरोटामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अरुट्यत
अरुट्येताम्
अरुट्यन्त
मध्यम
अरुट्यथाः
अरुट्येथाम्
अरुट्यध्वम्
उत्तम
अरुट्ये
अरुट्यावहि
अरुट्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रोटेत्
रोटेताम्
रोटेयुः
मध्यम
रोटेः
रोटेतम्
रोटेत
उत्तम
रोटेयम्
रोटेव
रोटेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोटेत
रोटेयाताम्
रोटेरन्
मध्यम
रोटेथाः
रोटेयाथाम्
रोटेध्वम्
उत्तम
रोटेय
रोटेवहि
रोटेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
रुट्येत
रुट्येयाताम्
रुट्येरन्
मध्यम
रुट्येथाः
रुट्येयाथाम्
रुट्येध्वम्
उत्तम
रुट्येय
रुट्येवहि
रुट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रोटतु
रोटताम्
रोटन्तु
मध्यम
रोट
रोटतम्
रोटत
उत्तम
रोटानि
रोटाव
रोटाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोटताम्
रोटेताम्
रोटन्ताम्
मध्यम
रोटस्व
रोटेथाम्
रोटध्वम्
उत्तम
रोटै
रोटावहै
रोटामहै
कर्मणि
एक
द्वि
बहु
प्रथम
रुट्यताम्
रुट्येताम्
रुट्यन्ताम्
मध्यम
रुट्यस्व
रुट्येथाम्
रुट्यध्वम्
उत्तम
रुट्यै
रुट्यावहै
रुट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रोटिष्यति
रोटिष्यतः
रोटिष्यन्ति
मध्यम
रोटिष्यसि
रोटिष्यथः
रोटिष्यथ
उत्तम
रोटिष्यामि
रोटिष्यावः
रोटिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोटिष्यते
रोटिष्येते
रोटिष्यन्ते
मध्यम
रोटिष्यसे
रोटिष्येथे
रोटिष्यध्वे
उत्तम
रोटिष्ये
रोटिष्यावहे
रोटिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रोटिता
रोटितारौ
रोटितारः
मध्यम
रोटितासि
रोटितास्थः
रोटितास्थ
उत्तम
रोटितास्मि
रोटितास्वः
रोटितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुरोट
रुरुटतुः
रुरुटुः
मध्यम
रुरोटिथ
रुरुटथुः
रुरुट
उत्तम
रुरोट
रुरुटिव
रुरुटिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रुरुटे
रुरुटाते
रुरुटिरे
मध्यम
रुरुटिषे
रुरुटाथे
रुरुटिध्वे
उत्तम
रुरुटे
रुरुटिवहे
रुरुटिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुट्यात्
रुट्यास्ताम्
रुट्यासुः
मध्यम
रुट्याः
रुट्यास्तम्
रुट्यास्त
उत्तम
रुट्यासम्
रुट्यास्व
रुट्यास्म
कृदन्त
क्त
रुट्ट
m.
n.
रुट्टा
f.
क्तवतु
रुट्टवत्
m.
n.
रुट्टवती
f.
शतृ
रोटत्
m.
n.
रोटन्ती
f.
शानच्
रोटमान
m.
n.
रोटमाना
f.
शानच् कर्मणि
रुट्यमान
m.
n.
रुट्यमाना
f.
लुडादेश पर
रोटिष्यत्
m.
n.
रोटिष्यन्ती
f.
लुडादेश आत्म
रोटिष्यमाण
m.
n.
रोटिष्यमाणा
f.
तव्य
रोटितव्य
m.
n.
रोटितव्या
f.
यत्
रोट्य
m.
n.
रोट्या
f.
अनीयर्
रोटनीय
m.
n.
रोटनीया
f.
लिडादेश पर
रुरुट्वस्
m.
n.
रुरुटुषी
f.
लिडादेश आत्म
रुरुटान
m.
n.
रुरुटाना
f.
अव्यय
तुमुन्
रोटितुम्
क्त्वा
रुट्ट्वा
ल्यप्
॰रुट्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025