तिङन्तावली ?रिफ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिफति
रिफतः
रिफन्ति
मध्यम
रिफसि
रिफथः
रिफथ
उत्तम
रिफामि
रिफावः
रिफामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिफते
रिफेते
रिफन्ते
मध्यम
रिफसे
रिफेथे
रिफध्वे
उत्तम
रिफे
रिफावहे
रिफामहे
कर्मणि
एक
द्वि
बहु
प्रथम
रिफ्यते
रिफ्येते
रिफ्यन्ते
मध्यम
रिफ्यसे
रिफ्येथे
रिफ्यध्वे
उत्तम
रिफ्ये
रिफ्यावहे
रिफ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरिफत्
अरिफताम्
अरिफन्
मध्यम
अरिफः
अरिफतम्
अरिफत
उत्तम
अरिफम्
अरिफाव
अरिफाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरिफत
अरिफेताम्
अरिफन्त
मध्यम
अरिफथाः
अरिफेथाम्
अरिफध्वम्
उत्तम
अरिफे
अरिफावहि
अरिफामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अरिफ्यत
अरिफ्येताम्
अरिफ्यन्त
मध्यम
अरिफ्यथाः
अरिफ्येथाम्
अरिफ्यध्वम्
उत्तम
अरिफ्ये
अरिफ्यावहि
अरिफ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिफेत्
रिफेताम्
रिफेयुः
मध्यम
रिफेः
रिफेतम्
रिफेत
उत्तम
रिफेयम्
रिफेव
रिफेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिफेत
रिफेयाताम्
रिफेरन्
मध्यम
रिफेथाः
रिफेयाथाम्
रिफेध्वम्
उत्तम
रिफेय
रिफेवहि
रिफेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
रिफ्येत
रिफ्येयाताम्
रिफ्येरन्
मध्यम
रिफ्येथाः
रिफ्येयाथाम्
रिफ्येध्वम्
उत्तम
रिफ्येय
रिफ्येवहि
रिफ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिफतु
रिफताम्
रिफन्तु
मध्यम
रिफ
रिफतम्
रिफत
उत्तम
रिफाणि
रिफाव
रिफाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिफताम्
रिफेताम्
रिफन्ताम्
मध्यम
रिफस्व
रिफेथाम्
रिफध्वम्
उत्तम
रिफै
रिफावहै
रिफामहै
कर्मणि
एक
द्वि
बहु
प्रथम
रिफ्यताम्
रिफ्येताम्
रिफ्यन्ताम्
मध्यम
रिफ्यस्व
रिफ्येथाम्
रिफ्यध्वम्
उत्तम
रिफ्यै
रिफ्यावहै
रिफ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेफिष्यति
रेफिष्यतः
रेफिष्यन्ति
मध्यम
रेफिष्यसि
रेफिष्यथः
रेफिष्यथ
उत्तम
रेफिष्यामि
रेफिष्यावः
रेफिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रेफिष्यते
रेफिष्येते
रेफिष्यन्ते
मध्यम
रेफिष्यसे
रेफिष्येथे
रेफिष्यध्वे
उत्तम
रेफिष्ये
रेफिष्यावहे
रेफिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेफिता
रेफितारौ
रेफितारः
मध्यम
रेफितासि
रेफितास्थः
रेफितास्थ
उत्तम
रेफितास्मि
रेफितास्वः
रेफितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिरेफ
रिरिफतुः
रिरिफुः
मध्यम
रिरेफिथ
रिरिफथुः
रिरिफ
उत्तम
रिरेफ
रिरिफिव
रिरिफिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिरिफे
रिरिफाते
रिरिफिरे
मध्यम
रिरिफिषे
रिरिफाथे
रिरिफिध्वे
उत्तम
रिरिफे
रिरिफिवहे
रिरिफिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिफ्यात्
रिफ्यास्ताम्
रिफ्यासुः
मध्यम
रिफ्याः
रिफ्यास्तम्
रिफ्यास्त
उत्तम
रिफ्यासम्
रिफ्यास्व
रिफ्यास्म
कृदन्त
क्त
रिप्थ
m.
n.
रिप्था
f.
क्तवतु
रिप्थवत्
m.
n.
रिप्थवती
f.
शतृ
रिफत्
m.
n.
रिफन्ती
f.
शानच्
रिफमाण
m.
n.
रिफमाणा
f.
शानच् कर्मणि
रिफ्यमाण
m.
n.
रिफ्यमाणा
f.
लुडादेश पर
रेफिष्यत्
m.
n.
रेफिष्यन्ती
f.
लुडादेश आत्म
रेफिष्यमाण
m.
n.
रेफिष्यमाणा
f.
तव्य
रेफितव्य
m.
n.
रेफितव्या
f.
यत्
रेफ्य
m.
n.
रेफ्या
f.
अनीयर्
रेफणीय
m.
n.
रेफणीया
f.
लिडादेश पर
रिरिफ्वस्
m.
n.
रिरिफुषी
f.
लिडादेश आत्म
रिरिफाण
m.
n.
रिरिफाणा
f.
अव्यय
तुमुन्
रेफितुम्
क्त्वा
रिप्थ्वा
ल्यप्
॰रिफ्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025