तिङन्तावली ?रिख्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिखति
रिखतः
रिखन्ति
मध्यम
रिखसि
रिखथः
रिखथ
उत्तम
रिखामि
रिखावः
रिखामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिखते
रिखेते
रिखन्ते
मध्यम
रिखसे
रिखेथे
रिखध्वे
उत्तम
रिखे
रिखावहे
रिखामहे
कर्मणि
एक
द्वि
बहु
प्रथम
रिख्यते
रिख्येते
रिख्यन्ते
मध्यम
रिख्यसे
रिख्येथे
रिख्यध्वे
उत्तम
रिख्ये
रिख्यावहे
रिख्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरिखत्
अरिखताम्
अरिखन्
मध्यम
अरिखः
अरिखतम्
अरिखत
उत्तम
अरिखम्
अरिखाव
अरिखाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरिखत
अरिखेताम्
अरिखन्त
मध्यम
अरिखथाः
अरिखेथाम्
अरिखध्वम्
उत्तम
अरिखे
अरिखावहि
अरिखामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अरिख्यत
अरिख्येताम्
अरिख्यन्त
मध्यम
अरिख्यथाः
अरिख्येथाम्
अरिख्यध्वम्
उत्तम
अरिख्ये
अरिख्यावहि
अरिख्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिखेत्
रिखेताम्
रिखेयुः
मध्यम
रिखेः
रिखेतम्
रिखेत
उत्तम
रिखेयम्
रिखेव
रिखेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिखेत
रिखेयाताम्
रिखेरन्
मध्यम
रिखेथाः
रिखेयाथाम्
रिखेध्वम्
उत्तम
रिखेय
रिखेवहि
रिखेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
रिख्येत
रिख्येयाताम्
रिख्येरन्
मध्यम
रिख्येथाः
रिख्येयाथाम्
रिख्येध्वम्
उत्तम
रिख्येय
रिख्येवहि
रिख्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिखतु
रिखताम्
रिखन्तु
मध्यम
रिख
रिखतम्
रिखत
उत्तम
रिखाणि
रिखाव
रिखाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिखताम्
रिखेताम्
रिखन्ताम्
मध्यम
रिखस्व
रिखेथाम्
रिखध्वम्
उत्तम
रिखै
रिखावहै
रिखामहै
कर्मणि
एक
द्वि
बहु
प्रथम
रिख्यताम्
रिख्येताम्
रिख्यन्ताम्
मध्यम
रिख्यस्व
रिख्येथाम्
रिख्यध्वम्
उत्तम
रिख्यै
रिख्यावहै
रिख्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेखिष्यति
रेखिष्यतः
रेखिष्यन्ति
मध्यम
रेखिष्यसि
रेखिष्यथः
रेखिष्यथ
उत्तम
रेखिष्यामि
रेखिष्यावः
रेखिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रेखिष्यते
रेखिष्येते
रेखिष्यन्ते
मध्यम
रेखिष्यसे
रेखिष्येथे
रेखिष्यध्वे
उत्तम
रेखिष्ये
रेखिष्यावहे
रेखिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेखिता
रेखितारौ
रेखितारः
मध्यम
रेखितासि
रेखितास्थः
रेखितास्थ
उत्तम
रेखितास्मि
रेखितास्वः
रेखितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिरेख
रिरिखतुः
रिरिखुः
मध्यम
रिरेखिथ
रिरिखथुः
रिरिख
उत्तम
रिरेख
रिरिखिव
रिरिखिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिरिखे
रिरिखाते
रिरिखिरे
मध्यम
रिरिखिषे
रिरिखाथे
रिरिखिध्वे
उत्तम
रिरिखे
रिरिखिवहे
रिरिखिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिख्यात्
रिख्यास्ताम्
रिख्यासुः
मध्यम
रिख्याः
रिख्यास्तम्
रिख्यास्त
उत्तम
रिख्यासम्
रिख्यास्व
रिख्यास्म
कृदन्त
क्त
रिख्त
m.
n.
रिख्ता
f.
क्तवतु
रिख्तवत्
m.
n.
रिख्तवती
f.
शतृ
रिखत्
m.
n.
रिखन्ती
f.
शानच्
रिखमाण
m.
n.
रिखमाणा
f.
शानच् कर्मणि
रिख्यमाण
m.
n.
रिख्यमाणा
f.
लुडादेश पर
रेखिष्यत्
m.
n.
रेखिष्यन्ती
f.
लुडादेश आत्म
रेखिष्यमाण
m.
n.
रेखिष्यमाणा
f.
तव्य
रेखितव्य
m.
n.
रेखितव्या
f.
यत्
रेख्य
m.
n.
रेख्या
f.
अनीयर्
रेखणीय
m.
n.
रेखणीया
f.
लिडादेश पर
रिरिख्वस्
m.
n.
रिरिखुषी
f.
लिडादेश आत्म
रिरिखाण
m.
n.
रिरिखाणा
f.
अव्यय
तुमुन्
रेखितुम्
क्त्वा
रिख्त्वा
ल्यप्
॰रिख्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025