तिङन्तावली ?रिख्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेखति
रेखतः
रेखन्ति
मध्यम
रेखसि
रेखथः
रेखथ
उत्तम
रेखामि
रेखावः
रेखामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रेखते
रेखेते
रेखन्ते
मध्यम
रेखसे
रेखेथे
रेखध्वे
उत्तम
रेखे
रेखावहे
रेखामहे
कर्मणि
एक
द्वि
बहु
प्रथम
रिख्यते
रिख्येते
रिख्यन्ते
मध्यम
रिख्यसे
रिख्येथे
रिख्यध्वे
उत्तम
रिख्ये
रिख्यावहे
रिख्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरेखत्
अरेखताम्
अरेखन्
मध्यम
अरेखः
अरेखतम्
अरेखत
उत्तम
अरेखम्
अरेखाव
अरेखाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरेखत
अरेखेताम्
अरेखन्त
मध्यम
अरेखथाः
अरेखेथाम्
अरेखध्वम्
उत्तम
अरेखे
अरेखावहि
अरेखामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अरिख्यत
अरिख्येताम्
अरिख्यन्त
मध्यम
अरिख्यथाः
अरिख्येथाम्
अरिख्यध्वम्
उत्तम
अरिख्ये
अरिख्यावहि
अरिख्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेखेत्
रेखेताम्
रेखेयुः
मध्यम
रेखेः
रेखेतम्
रेखेत
उत्तम
रेखेयम्
रेखेव
रेखेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रेखेत
रेखेयाताम्
रेखेरन्
मध्यम
रेखेथाः
रेखेयाथाम्
रेखेध्वम्
उत्तम
रेखेय
रेखेवहि
रेखेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
रिख्येत
रिख्येयाताम्
रिख्येरन्
मध्यम
रिख्येथाः
रिख्येयाथाम्
रिख्येध्वम्
उत्तम
रिख्येय
रिख्येवहि
रिख्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेखतु
रेखताम्
रेखन्तु
मध्यम
रेख
रेखतम्
रेखत
उत्तम
रेखाणि
रेखाव
रेखाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रेखताम्
रेखेताम्
रेखन्ताम्
मध्यम
रेखस्व
रेखेथाम्
रेखध्वम्
उत्तम
रेखै
रेखावहै
रेखामहै
कर्मणि
एक
द्वि
बहु
प्रथम
रिख्यताम्
रिख्येताम्
रिख्यन्ताम्
मध्यम
रिख्यस्व
रिख्येथाम्
रिख्यध्वम्
उत्तम
रिख्यै
रिख्यावहै
रिख्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेखिष्यति
रेखिष्यतः
रेखिष्यन्ति
मध्यम
रेखिष्यसि
रेखिष्यथः
रेखिष्यथ
उत्तम
रेखिष्यामि
रेखिष्यावः
रेखिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रेखिष्यते
रेखिष्येते
रेखिष्यन्ते
मध्यम
रेखिष्यसे
रेखिष्येथे
रेखिष्यध्वे
उत्तम
रेखिष्ये
रेखिष्यावहे
रेखिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेखिता
रेखितारौ
रेखितारः
मध्यम
रेखितासि
रेखितास्थः
रेखितास्थ
उत्तम
रेखितास्मि
रेखितास्वः
रेखितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिरेख
रिरिखतुः
रिरिखुः
मध्यम
रिरेखिथ
रिरिखथुः
रिरिख
उत्तम
रिरेख
रिरिखिव
रिरिखिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिरिखे
रिरिखाते
रिरिखिरे
मध्यम
रिरिखिषे
रिरिखाथे
रिरिखिध्वे
उत्तम
रिरिखे
रिरिखिवहे
रिरिखिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिख्यात्
रिख्यास्ताम्
रिख्यासुः
मध्यम
रिख्याः
रिख्यास्तम्
रिख्यास्त
उत्तम
रिख्यासम्
रिख्यास्व
रिख्यास्म
कृदन्त
क्त
रिख्त
m.
n.
रिख्ता
f.
क्तवतु
रिख्तवत्
m.
n.
रिख्तवती
f.
शतृ
रेखत्
m.
n.
रेखन्ती
f.
शानच्
रेखमाण
m.
n.
रेखमाणा
f.
शानच् कर्मणि
रिख्यमाण
m.
n.
रिख्यमाणा
f.
लुडादेश पर
रेखिष्यत्
m.
n.
रेखिष्यन्ती
f.
लुडादेश आत्म
रेखिष्यमाण
m.
n.
रेखिष्यमाणा
f.
तव्य
रेखितव्य
m.
n.
रेखितव्या
f.
यत्
रेख्य
m.
n.
रेख्या
f.
अनीयर्
रेखणीय
m.
n.
रेखणीया
f.
लिडादेश पर
रिरिख्वस्
m.
n.
रिरिखुषी
f.
लिडादेश आत्म
रिरिखाण
m.
n.
रिरिखाणा
f.
अव्यय
तुमुन्
रेखितुम्
क्त्वा
रिख्त्वा
ल्यप्
॰रिख्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025