तिङन्तावली रिच्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमरिच्यते रिच्येते रिच्यन्ते
मध्यमरिच्यसे रिच्येथे रिच्यध्वे
उत्तमरिच्ये रिच्यावहे रिच्यामहे


कर्मणिएकद्विबहु
प्रथमरिच्यते रिच्येते रिच्यन्ते
मध्यमरिच्यसे रिच्येथे रिच्यध्वे
उत्तमरिच्ये रिच्यावहे रिच्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअरिच्यत अरिच्येताम् अरिच्यन्त
मध्यमअरिच्यथाः अरिच्येथाम् अरिच्यध्वम्
उत्तमअरिच्ये अरिच्यावहि अरिच्यामहि


कर्मणिएकद्विबहु
प्रथमअरिच्यत अरिच्येताम् अरिच्यन्त
मध्यमअरिच्यथाः अरिच्येथाम् अरिच्यध्वम्
उत्तमअरिच्ये अरिच्यावहि अरिच्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमरिच्येत रिच्येयाताम् रिच्येरन्
मध्यमरिच्येथाः रिच्येयाथाम् रिच्येध्वम्
उत्तमरिच्येय रिच्येवहि रिच्येमहि


कर्मणिएकद्विबहु
प्रथमरिच्येत रिच्येयाताम् रिच्येरन्
मध्यमरिच्येथाः रिच्येयाथाम् रिच्येध्वम्
उत्तमरिच्येय रिच्येवहि रिच्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमरिच्यताम् रिच्येताम् रिच्यन्ताम्
मध्यमरिच्यस्व रिच्येथाम् रिच्यध्वम्
उत्तमरिच्यै रिच्यावहै रिच्यामहै


कर्मणिएकद्विबहु
प्रथमरिच्यताम् रिच्येताम् रिच्यन्ताम्
मध्यमरिच्यस्व रिच्येथाम् रिच्यध्वम्
उत्तमरिच्यै रिच्यावहै रिच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरेक्ष्यति रेक्ष्यतः रेक्ष्यन्ति
मध्यमरेक्ष्यसि रेक्ष्यथः रेक्ष्यथ
उत्तमरेक्ष्यामि रेक्ष्यावः रेक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरेक्ष्यते रेक्ष्येते रेक्ष्यन्ते
मध्यमरेक्ष्यसे रेक्ष्येथे रेक्ष्यध्वे
उत्तमरेक्ष्ये रेक्ष्यावहे रेक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरेक्ता रेक्तारौ रेक्तारः
मध्यमरेक्तासि रेक्तास्थः रेक्तास्थ
उत्तमरेक्तास्मि रेक्तास्वः रेक्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरिरेच रिरिचतुः रिरिचुः
मध्यमरिरेचिथ रिरिचथुः रिरिच
उत्तमरिरेच रिरिचिव रिरिचिम


आत्मनेपदेएकद्विबहु
प्रथमरिरिचे रिरिचाते रिरिचिरे
मध्यमरिरिचिषे रिरिचाथे रिरिचिध्वे
उत्तमरिरिचे रिरिचिवहे रिरिचिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअरीरिचत् अरिचत् अरीरिचताम् अरिचताम् अरीरिचन् अरिचन्
मध्यमअरीरिचः अरिचः अरीरिचतम् अरिचतम् अरीरिचत अरिचत
उत्तमअरीरिचम् अरिचम् अरीरिचाव अरिचाव अरीरिचाम अरिचाम


आत्मनेपदेएकद्विबहु
प्रथमअरीरिचत अरिचत अरीरिचेताम् अरिचेताम् अरीरिचन्त अरिचन्त
मध्यमअरीरिचथाः अरिचथाः अरीरिचेथाम् अरिचेथाम् अरीरिचध्वम् अरिचध्वम्
उत्तमअरीरिचे अरिचे अरीरिचावहि अरिचावहि अरीरिचामहि अरिचामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरिच्यात् रिच्यास्ताम् रिच्यासुः
मध्यमरिच्याः रिच्यास्तम् रिच्यास्त
उत्तमरिच्यासम् रिच्यास्व रिच्यास्म

कृदन्त

क्त
रिक्त m. n. रिक्ता f.

क्तवतु
रिक्तवत् m. n. रिक्तवती f.

शानच्
रिच्यमान m. n. रिच्यमाना f.

शानच् कर्मणि
रिच्यमान m. n. रिच्यमाना f.

लुडादेश पर
रेक्ष्यत् m. n. रेक्ष्यन्ती f.

लुडादेश आत्म
रेक्ष्यमाण m. n. रेक्ष्यमाणा f.

तव्य
रेक्तव्य m. n. रेक्तव्या f.

यत्
रेक्य m. n. रेक्या f.

अनीयर्
रेचनीय m. n. रेचनीया f.

लिडादेश पर
रिरिच्वस् m. n. रिरिचुषी f.

लिडादेश आत्म
रिरिचान m. n. रिरिचाना f.

अव्यय

तुमुन्
रेक्तुम्

क्त्वा
रिक्त्वा

ल्यप्
॰रिच्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमरेचयति रेचयतः रेचयन्ति
मध्यमरेचयसि रेचयथः रेचयथ
उत्तमरेचयामि रेचयावः रेचयामः


आत्मनेपदेएकद्विबहु
प्रथमरेचयते रेचयेते रेचयन्ते
मध्यमरेचयसे रेचयेथे रेचयध्वे
उत्तमरेचये रेचयावहे रेचयामहे


कर्मणिएकद्विबहु
प्रथमरेच्यते रेच्येते रेच्यन्ते
मध्यमरेच्यसे रेच्येथे रेच्यध्वे
उत्तमरेच्ये रेच्यावहे रेच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरेचयत् अरेचयताम् अरेचयन्
मध्यमअरेचयः अरेचयतम् अरेचयत
उत्तमअरेचयम् अरेचयाव अरेचयाम


आत्मनेपदेएकद्विबहु
प्रथमअरेचयत अरेचयेताम् अरेचयन्त
मध्यमअरेचयथाः अरेचयेथाम् अरेचयध्वम्
उत्तमअरेचये अरेचयावहि अरेचयामहि


कर्मणिएकद्विबहु
प्रथमअरेच्यत अरेच्येताम् अरेच्यन्त
मध्यमअरेच्यथाः अरेच्येथाम् अरेच्यध्वम्
उत्तमअरेच्ये अरेच्यावहि अरेच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरेचयेत् रेचयेताम् रेचयेयुः
मध्यमरेचयेः रेचयेतम् रेचयेत
उत्तमरेचयेयम् रेचयेव रेचयेम


आत्मनेपदेएकद्विबहु
प्रथमरेचयेत रेचयेयाताम् रेचयेरन्
मध्यमरेचयेथाः रेचयेयाथाम् रेचयेध्वम्
उत्तमरेचयेय रेचयेवहि रेचयेमहि


कर्मणिएकद्विबहु
प्रथमरेच्येत रेच्येयाताम् रेच्येरन्
मध्यमरेच्येथाः रेच्येयाथाम् रेच्येध्वम्
उत्तमरेच्येय रेच्येवहि रेच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरेचयतु रेचयताम् रेचयन्तु
मध्यमरेचय रेचयतम् रेचयत
उत्तमरेचयानि रेचयाव रेचयाम


आत्मनेपदेएकद्विबहु
प्रथमरेचयताम् रेचयेताम् रेचयन्ताम्
मध्यमरेचयस्व रेचयेथाम् रेचयध्वम्
उत्तमरेचयै रेचयावहै रेचयामहै


कर्मणिएकद्विबहु
प्रथमरेच्यताम् रेच्येताम् रेच्यन्ताम्
मध्यमरेच्यस्व रेच्येथाम् रेच्यध्वम्
उत्तमरेच्यै रेच्यावहै रेच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरेचयिष्यति रेचयिष्यतः रेचयिष्यन्ति
मध्यमरेचयिष्यसि रेचयिष्यथः रेचयिष्यथ
उत्तमरेचयिष्यामि रेचयिष्यावः रेचयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरेचयिष्यते रेचयिष्येते रेचयिष्यन्ते
मध्यमरेचयिष्यसे रेचयिष्येथे रेचयिष्यध्वे
उत्तमरेचयिष्ये रेचयिष्यावहे रेचयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरेचयिता रेचयितारौ रेचयितारः
मध्यमरेचयितासि रेचयितास्थः रेचयितास्थ
उत्तमरेचयितास्मि रेचयितास्वः रेचयितास्मः

कृदन्त

क्त
रेचित m. n. रेचिता f.

क्तवतु
रेचितवत् m. n. रेचितवती f.

शतृ
रेचयत् m. n. रेचयन्ती f.

शानच्
रेचयमान m. n. रेचयमाना f.

शानच् कर्मणि
रेच्यमान m. n. रेच्यमाना f.

लुडादेश पर
रेचयिष्यत् m. n. रेचयिष्यन्ती f.

लुडादेश आत्म
रेचयिष्यमाण m. n. रेचयिष्यमाणा f.

यत्
रेच्य m. n. रेच्या f.

अनीयर्
रेचनीय m. n. रेचनीया f.

तव्य
रेचयितव्य m. n. रेचयितव्या f.

अव्यय

तुमुन्
रेचयितुम्

क्त्वा
रेचयित्वा

ल्यप्
॰रेच्य

लिट्
रेचयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमरिरिक्षति रिरिक्षतः रिरिक्षन्ति
मध्यमरिरिक्षसि रिरिक्षथः रिरिक्षथ
उत्तमरिरिक्षामि रिरिक्षावः रिरिक्षामः


आत्मनेपदेएकद्विबहु
प्रथमरिरिक्षते रिरिक्षेते रिरिक्षन्ते
मध्यमरिरिक्षसे रिरिक्षेथे रिरिक्षध्वे
उत्तमरिरिक्षे रिरिक्षावहे रिरिक्षामहे


कर्मणिएकद्विबहु
प्रथमरिरिक्ष्यते रिरिक्ष्येते रिरिक्ष्यन्ते
मध्यमरिरिक्ष्यसे रिरिक्ष्येथे रिरिक्ष्यध्वे
उत्तमरिरिक्ष्ये रिरिक्ष्यावहे रिरिक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरिरिक्षत् अरिरिक्षताम् अरिरिक्षन्
मध्यमअरिरिक्षः अरिरिक्षतम् अरिरिक्षत
उत्तमअरिरिक्षम् अरिरिक्षाव अरिरिक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअरिरिक्षत अरिरिक्षेताम् अरिरिक्षन्त
मध्यमअरिरिक्षथाः अरिरिक्षेथाम् अरिरिक्षध्वम्
उत्तमअरिरिक्षे अरिरिक्षावहि अरिरिक्षामहि


कर्मणिएकद्विबहु
प्रथमअरिरिक्ष्यत अरिरिक्ष्येताम् अरिरिक्ष्यन्त
मध्यमअरिरिक्ष्यथाः अरिरिक्ष्येथाम् अरिरिक्ष्यध्वम्
उत्तमअरिरिक्ष्ये अरिरिक्ष्यावहि अरिरिक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरिरिक्षेत् रिरिक्षेताम् रिरिक्षेयुः
मध्यमरिरिक्षेः रिरिक्षेतम् रिरिक्षेत
उत्तमरिरिक्षेयम् रिरिक्षेव रिरिक्षेम


आत्मनेपदेएकद्विबहु
प्रथमरिरिक्षेत रिरिक्षेयाताम् रिरिक्षेरन्
मध्यमरिरिक्षेथाः रिरिक्षेयाथाम् रिरिक्षेध्वम्
उत्तमरिरिक्षेय रिरिक्षेवहि रिरिक्षेमहि


कर्मणिएकद्विबहु
प्रथमरिरिक्ष्येत रिरिक्ष्येयाताम् रिरिक्ष्येरन्
मध्यमरिरिक्ष्येथाः रिरिक्ष्येयाथाम् रिरिक्ष्येध्वम्
उत्तमरिरिक्ष्येय रिरिक्ष्येवहि रिरिक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरिरिक्षतु रिरिक्षताम् रिरिक्षन्तु
मध्यमरिरिक्ष रिरिक्षतम् रिरिक्षत
उत्तमरिरिक्षाणि रिरिक्षाव रिरिक्षाम


आत्मनेपदेएकद्विबहु
प्रथमरिरिक्षताम् रिरिक्षेताम् रिरिक्षन्ताम्
मध्यमरिरिक्षस्व रिरिक्षेथाम् रिरिक्षध्वम्
उत्तमरिरिक्षै रिरिक्षावहै रिरिक्षामहै


कर्मणिएकद्विबहु
प्रथमरिरिक्ष्यताम् रिरिक्ष्येताम् रिरिक्ष्यन्ताम्
मध्यमरिरिक्ष्यस्व रिरिक्ष्येथाम् रिरिक्ष्यध्वम्
उत्तमरिरिक्ष्यै रिरिक्ष्यावहै रिरिक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरिरिक्ष्यति रिरिक्ष्यतः रिरिक्ष्यन्ति
मध्यमरिरिक्ष्यसि रिरिक्ष्यथः रिरिक्ष्यथ
उत्तमरिरिक्ष्यामि रिरिक्ष्यावः रिरिक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरिरिक्ष्यते रिरिक्ष्येते रिरिक्ष्यन्ते
मध्यमरिरिक्ष्यसे रिरिक्ष्येथे रिरिक्ष्यध्वे
उत्तमरिरिक्ष्ये रिरिक्ष्यावहे रिरिक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरिरिक्षिता रिरिक्षितारौ रिरिक्षितारः
मध्यमरिरिक्षितासि रिरिक्षितास्थः रिरिक्षितास्थ
उत्तमरिरिक्षितास्मि रिरिक्षितास्वः रिरिक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरिरिरिक्ष रिरिरिक्षतुः रिरिरिक्षुः
मध्यमरिरिरिक्षिथ रिरिरिक्षथुः रिरिरिक्ष
उत्तमरिरिरिक्ष रिरिरिक्षिव रिरिरिक्षिम


आत्मनेपदेएकद्विबहु
प्रथमरिरिरिक्षे रिरिरिक्षाते रिरिरिक्षिरे
मध्यमरिरिरिक्षिषे रिरिरिक्षाथे रिरिरिक्षिध्वे
उत्तमरिरिरिक्षे रिरिरिक्षिवहे रिरिरिक्षिमहे

कृदन्त

क्त
रिरिक्षित m. n. रिरिक्षिता f.

क्तवतु
रिरिक्षितवत् m. n. रिरिक्षितवती f.

शतृ
रिरिक्षत् m. n. रिरिक्षन्ती f.

शानच्
रिरिक्षमाण m. n. रिरिक्षमाणा f.

शानच् कर्मणि
रिरिक्ष्यमाण m. n. रिरिक्ष्यमाणा f.

लुडादेश पर
रिरिक्ष्यत् m. n. रिरिक्ष्यन्ती f.

अनीयर्
रिरिक्षणीय m. n. रिरिक्षणीया f.

यत्
रिरिक्ष्य m. n. रिरिक्ष्या f.

तव्य
रिरिक्षितव्य m. n. रिरिक्षितव्या f.

लिडादेश पर
रिरिरिक्ष्वस् m. n. रिरिरिक्षुषी f.

लिडादेश आत्म
रिरिरिक्षाण m. n. रिरिरिक्षाणा f.

अव्यय

तुमुन्
रिरिक्षितुम्

क्त्वा
रिरिक्षित्वा

ल्यप्
॰रिरिक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria