तिङन्तावली
रिच्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिच्यते
रिच्येते
रिच्यन्ते
मध्यम
रिच्यसे
रिच्येथे
रिच्यध्वे
उत्तम
रिच्ये
रिच्यावहे
रिच्यामहे
कर्मणि
एक
द्वि
बहु
प्रथम
रिच्यते
रिच्येते
रिच्यन्ते
मध्यम
रिच्यसे
रिच्येथे
रिच्यध्वे
उत्तम
रिच्ये
रिच्यावहे
रिच्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरिच्यत
अरिच्येताम्
अरिच्यन्त
मध्यम
अरिच्यथाः
अरिच्येथाम्
अरिच्यध्वम्
उत्तम
अरिच्ये
अरिच्यावहि
अरिच्यामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अरिच्यत
अरिच्येताम्
अरिच्यन्त
मध्यम
अरिच्यथाः
अरिच्येथाम्
अरिच्यध्वम्
उत्तम
अरिच्ये
अरिच्यावहि
अरिच्यामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिच्येत
रिच्येयाताम्
रिच्येरन्
मध्यम
रिच्येथाः
रिच्येयाथाम्
रिच्येध्वम्
उत्तम
रिच्येय
रिच्येवहि
रिच्येमहि
कर्मणि
एक
द्वि
बहु
प्रथम
रिच्येत
रिच्येयाताम्
रिच्येरन्
मध्यम
रिच्येथाः
रिच्येयाथाम्
रिच्येध्वम्
उत्तम
रिच्येय
रिच्येवहि
रिच्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिच्यताम्
रिच्येताम्
रिच्यन्ताम्
मध्यम
रिच्यस्व
रिच्येथाम्
रिच्यध्वम्
उत्तम
रिच्यै
रिच्यावहै
रिच्यामहै
कर्मणि
एक
द्वि
बहु
प्रथम
रिच्यताम्
रिच्येताम्
रिच्यन्ताम्
मध्यम
रिच्यस्व
रिच्येथाम्
रिच्यध्वम्
उत्तम
रिच्यै
रिच्यावहै
रिच्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेक्ष्यति
रेक्ष्यतः
रेक्ष्यन्ति
मध्यम
रेक्ष्यसि
रेक्ष्यथः
रेक्ष्यथ
उत्तम
रेक्ष्यामि
रेक्ष्यावः
रेक्ष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रेक्ष्यते
रेक्ष्येते
रेक्ष्यन्ते
मध्यम
रेक्ष्यसे
रेक्ष्येथे
रेक्ष्यध्वे
उत्तम
रेक्ष्ये
रेक्ष्यावहे
रेक्ष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेक्ता
रेक्तारौ
रेक्तारः
मध्यम
रेक्तासि
रेक्तास्थः
रेक्तास्थ
उत्तम
रेक्तास्मि
रेक्तास्वः
रेक्तास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिरेच
रिरिचतुः
रिरिचुः
मध्यम
रिरेचिथ
रिरिचथुः
रिरिच
उत्तम
रिरेच
रिरिचिव
रिरिचिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिरिचे
रिरिचाते
रिरिचिरे
मध्यम
रिरिचिषे
रिरिचाथे
रिरिचिध्वे
उत्तम
रिरिचे
रिरिचिवहे
रिरिचिमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरीरिचत्
अरिचत्
अरीरिचताम्
अरिचताम्
अरीरिचन्
अरिचन्
मध्यम
अरीरिचः
अरिचः
अरीरिचतम्
अरिचतम्
अरीरिचत
अरिचत
उत्तम
अरीरिचम्
अरिचम्
अरीरिचाव
अरिचाव
अरीरिचाम
अरिचाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरीरिचत
अरिचत
अरीरिचेताम्
अरिचेताम्
अरीरिचन्त
अरिचन्त
मध्यम
अरीरिचथाः
अरिचथाः
अरीरिचेथाम्
अरिचेथाम्
अरीरिचध्वम्
अरिचध्वम्
उत्तम
अरीरिचे
अरिचे
अरीरिचावहि
अरिचावहि
अरीरिचामहि
अरिचामहि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिच्यात्
रिच्यास्ताम्
रिच्यासुः
मध्यम
रिच्याः
रिच्यास्तम्
रिच्यास्त
उत्तम
रिच्यासम्
रिच्यास्व
रिच्यास्म
कृदन्त
क्त
रिक्त
m.
n.
रिक्ता
f.
क्तवतु
रिक्तवत्
m.
n.
रिक्तवती
f.
शानच्
रिच्यमान
m.
n.
रिच्यमाना
f.
शानच् कर्मणि
रिच्यमान
m.
n.
रिच्यमाना
f.
लुडादेश पर
रेक्ष्यत्
m.
n.
रेक्ष्यन्ती
f.
लुडादेश आत्म
रेक्ष्यमाण
m.
n.
रेक्ष्यमाणा
f.
तव्य
रेक्तव्य
m.
n.
रेक्तव्या
f.
यत्
रेक्य
m.
n.
रेक्या
f.
अनीयर्
रेचनीय
m.
n.
रेचनीया
f.
लिडादेश पर
रिरिच्वस्
m.
n.
रिरिचुषी
f.
लिडादेश आत्म
रिरिचान
m.
n.
रिरिचाना
f.
अव्यय
तुमुन्
रेक्तुम्
क्त्वा
रिक्त्वा
ल्यप्
॰रिच्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेचयति
रेचयतः
रेचयन्ति
मध्यम
रेचयसि
रेचयथः
रेचयथ
उत्तम
रेचयामि
रेचयावः
रेचयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रेचयते
रेचयेते
रेचयन्ते
मध्यम
रेचयसे
रेचयेथे
रेचयध्वे
उत्तम
रेचये
रेचयावहे
रेचयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
रेच्यते
रेच्येते
रेच्यन्ते
मध्यम
रेच्यसे
रेच्येथे
रेच्यध्वे
उत्तम
रेच्ये
रेच्यावहे
रेच्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरेचयत्
अरेचयताम्
अरेचयन्
मध्यम
अरेचयः
अरेचयतम्
अरेचयत
उत्तम
अरेचयम्
अरेचयाव
अरेचयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरेचयत
अरेचयेताम्
अरेचयन्त
मध्यम
अरेचयथाः
अरेचयेथाम्
अरेचयध्वम्
उत्तम
अरेचये
अरेचयावहि
अरेचयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अरेच्यत
अरेच्येताम्
अरेच्यन्त
मध्यम
अरेच्यथाः
अरेच्येथाम्
अरेच्यध्वम्
उत्तम
अरेच्ये
अरेच्यावहि
अरेच्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेचयेत्
रेचयेताम्
रेचयेयुः
मध्यम
रेचयेः
रेचयेतम्
रेचयेत
उत्तम
रेचयेयम्
रेचयेव
रेचयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रेचयेत
रेचयेयाताम्
रेचयेरन्
मध्यम
रेचयेथाः
रेचयेयाथाम्
रेचयेध्वम्
उत्तम
रेचयेय
रेचयेवहि
रेचयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
रेच्येत
रेच्येयाताम्
रेच्येरन्
मध्यम
रेच्येथाः
रेच्येयाथाम्
रेच्येध्वम्
उत्तम
रेच्येय
रेच्येवहि
रेच्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेचयतु
रेचयताम्
रेचयन्तु
मध्यम
रेचय
रेचयतम्
रेचयत
उत्तम
रेचयानि
रेचयाव
रेचयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रेचयताम्
रेचयेताम्
रेचयन्ताम्
मध्यम
रेचयस्व
रेचयेथाम्
रेचयध्वम्
उत्तम
रेचयै
रेचयावहै
रेचयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
रेच्यताम्
रेच्येताम्
रेच्यन्ताम्
मध्यम
रेच्यस्व
रेच्येथाम्
रेच्यध्वम्
उत्तम
रेच्यै
रेच्यावहै
रेच्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेचयिष्यति
रेचयिष्यतः
रेचयिष्यन्ति
मध्यम
रेचयिष्यसि
रेचयिष्यथः
रेचयिष्यथ
उत्तम
रेचयिष्यामि
रेचयिष्यावः
रेचयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रेचयिष्यते
रेचयिष्येते
रेचयिष्यन्ते
मध्यम
रेचयिष्यसे
रेचयिष्येथे
रेचयिष्यध्वे
उत्तम
रेचयिष्ये
रेचयिष्यावहे
रेचयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेचयिता
रेचयितारौ
रेचयितारः
मध्यम
रेचयितासि
रेचयितास्थः
रेचयितास्थ
उत्तम
रेचयितास्मि
रेचयितास्वः
रेचयितास्मः
कृदन्त
क्त
रेचित
m.
n.
रेचिता
f.
क्तवतु
रेचितवत्
m.
n.
रेचितवती
f.
शतृ
रेचयत्
m.
n.
रेचयन्ती
f.
शानच्
रेचयमान
m.
n.
रेचयमाना
f.
शानच् कर्मणि
रेच्यमान
m.
n.
रेच्यमाना
f.
लुडादेश पर
रेचयिष्यत्
m.
n.
रेचयिष्यन्ती
f.
लुडादेश आत्म
रेचयिष्यमाण
m.
n.
रेचयिष्यमाणा
f.
यत्
रेच्य
m.
n.
रेच्या
f.
अनीयर्
रेचनीय
m.
n.
रेचनीया
f.
तव्य
रेचयितव्य
m.
n.
रेचयितव्या
f.
अव्यय
तुमुन्
रेचयितुम्
क्त्वा
रेचयित्वा
ल्यप्
॰रेच्य
लिट्
रेचयाम्
सन्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिरिक्षति
रिरिक्षतः
रिरिक्षन्ति
मध्यम
रिरिक्षसि
रिरिक्षथः
रिरिक्षथ
उत्तम
रिरिक्षामि
रिरिक्षावः
रिरिक्षामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिरिक्षते
रिरिक्षेते
रिरिक्षन्ते
मध्यम
रिरिक्षसे
रिरिक्षेथे
रिरिक्षध्वे
उत्तम
रिरिक्षे
रिरिक्षावहे
रिरिक्षामहे
कर्मणि
एक
द्वि
बहु
प्रथम
रिरिक्ष्यते
रिरिक्ष्येते
रिरिक्ष्यन्ते
मध्यम
रिरिक्ष्यसे
रिरिक्ष्येथे
रिरिक्ष्यध्वे
उत्तम
रिरिक्ष्ये
रिरिक्ष्यावहे
रिरिक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरिरिक्षत्
अरिरिक्षताम्
अरिरिक्षन्
मध्यम
अरिरिक्षः
अरिरिक्षतम्
अरिरिक्षत
उत्तम
अरिरिक्षम्
अरिरिक्षाव
अरिरिक्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरिरिक्षत
अरिरिक्षेताम्
अरिरिक्षन्त
मध्यम
अरिरिक्षथाः
अरिरिक्षेथाम्
अरिरिक्षध्वम्
उत्तम
अरिरिक्षे
अरिरिक्षावहि
अरिरिक्षामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अरिरिक्ष्यत
अरिरिक्ष्येताम्
अरिरिक्ष्यन्त
मध्यम
अरिरिक्ष्यथाः
अरिरिक्ष्येथाम्
अरिरिक्ष्यध्वम्
उत्तम
अरिरिक्ष्ये
अरिरिक्ष्यावहि
अरिरिक्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिरिक्षेत्
रिरिक्षेताम्
रिरिक्षेयुः
मध्यम
रिरिक्षेः
रिरिक्षेतम्
रिरिक्षेत
उत्तम
रिरिक्षेयम्
रिरिक्षेव
रिरिक्षेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिरिक्षेत
रिरिक्षेयाताम्
रिरिक्षेरन्
मध्यम
रिरिक्षेथाः
रिरिक्षेयाथाम्
रिरिक्षेध्वम्
उत्तम
रिरिक्षेय
रिरिक्षेवहि
रिरिक्षेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
रिरिक्ष्येत
रिरिक्ष्येयाताम्
रिरिक्ष्येरन्
मध्यम
रिरिक्ष्येथाः
रिरिक्ष्येयाथाम्
रिरिक्ष्येध्वम्
उत्तम
रिरिक्ष्येय
रिरिक्ष्येवहि
रिरिक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिरिक्षतु
रिरिक्षताम्
रिरिक्षन्तु
मध्यम
रिरिक्ष
रिरिक्षतम्
रिरिक्षत
उत्तम
रिरिक्षाणि
रिरिक्षाव
रिरिक्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिरिक्षताम्
रिरिक्षेताम्
रिरिक्षन्ताम्
मध्यम
रिरिक्षस्व
रिरिक्षेथाम्
रिरिक्षध्वम्
उत्तम
रिरिक्षै
रिरिक्षावहै
रिरिक्षामहै
कर्मणि
एक
द्वि
बहु
प्रथम
रिरिक्ष्यताम्
रिरिक्ष्येताम्
रिरिक्ष्यन्ताम्
मध्यम
रिरिक्ष्यस्व
रिरिक्ष्येथाम्
रिरिक्ष्यध्वम्
उत्तम
रिरिक्ष्यै
रिरिक्ष्यावहै
रिरिक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिरिक्षिष्यति
रिरिक्षिष्यतः
रिरिक्षिष्यन्ति
मध्यम
रिरिक्षिष्यसि
रिरिक्षिष्यथः
रिरिक्षिष्यथ
उत्तम
रिरिक्षिष्यामि
रिरिक्षिष्यावः
रिरिक्षिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिरिक्षिष्यते
रिरिक्षिष्येते
रिरिक्षिष्यन्ते
मध्यम
रिरिक्षिष्यसे
रिरिक्षिष्येथे
रिरिक्षिष्यध्वे
उत्तम
रिरिक्षिष्ये
रिरिक्षिष्यावहे
रिरिक्षिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिरिक्षिता
रिरिक्षितारौ
रिरिक्षितारः
मध्यम
रिरिक्षितासि
रिरिक्षितास्थः
रिरिक्षितास्थ
उत्तम
रिरिक्षितास्मि
रिरिक्षितास्वः
रिरिक्षितास्मः
कृदन्त
क्त
रिरिक्षित
m.
n.
रिरिक्षिता
f.
क्तवतु
रिरिक्षितवत्
m.
n.
रिरिक्षितवती
f.
शतृ
रिरिक्षत्
m.
n.
रिरिक्षन्ती
f.
शानच्
रिरिक्षमाण
m.
n.
रिरिक्षमाणा
f.
शानच् कर्मणि
रिरिक्ष्यमाण
m.
n.
रिरिक्ष्यमाणा
f.
लुडादेश पर
रिरिक्षिष्यत्
m.
n.
रिरिक्षिष्यन्ती
f.
तव्य
रिरिक्षितव्य
m.
n.
रिरिक्षितव्या
f.
अनीयर्
रिरिक्षणीय
m.
n.
रिरिक्षणीया
f.
यत्
रिरिक्ष्य
m.
n.
रिरिक्ष्या
f.
अव्यय
तुमुन्
रिरिक्षितुम्
क्त्वा
रिरिक्षित्वा
ल्यप्
॰रिरिक्ष्य
लिट्
रिरिक्षाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025