Conjugation tables of ri

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstriṇāmi riṇīvaḥ riṇīmaḥ
Secondriṇāsi riṇīthaḥ riṇītha
Thirdriṇāti riṇītaḥ riṇanti


PassiveSingularDualPlural
Firstrīye rīyāvahe rīyāmahe
Secondrīyase rīyethe rīyadhve
Thirdrīyate rīyete rīyante


Imperfect

ActiveSingularDualPlural
Firstariṇām ariṇīva ariṇīma
Secondariṇāḥ ariṇītam ariṇīta
Thirdariṇāt ariṇītām ariṇan


PassiveSingularDualPlural
Firstarīye arīyāvahi arīyāmahi
Secondarīyathāḥ arīyethām arīyadhvam
Thirdarīyata arīyetām arīyanta


Optative

ActiveSingularDualPlural
Firstriṇīyām riṇīyāva riṇīyāma
Secondriṇīyāḥ riṇīyātam riṇīyāta
Thirdriṇīyāt riṇīyātām riṇīyuḥ


PassiveSingularDualPlural
Firstrīyeya rīyevahi rīyemahi
Secondrīyethāḥ rīyeyāthām rīyedhvam
Thirdrīyeta rīyeyātām rīyeran


Imperative

ActiveSingularDualPlural
Firstriṇāni riṇāva riṇāma
Secondriṇīhi riṇītam riṇīta
Thirdriṇātu riṇītām riṇantu


PassiveSingularDualPlural
Firstrīyai rīyāvahai rīyāmahai
Secondrīyasva rīyethām rīyadhvam
Thirdrīyatām rīyetām rīyantām


Future

ActiveSingularDualPlural
Firstreṣyāmi reṣyāvaḥ reṣyāmaḥ
Secondreṣyasi reṣyathaḥ reṣyatha
Thirdreṣyati reṣyataḥ reṣyanti


MiddleSingularDualPlural
Firstreṣye reṣyāvahe reṣyāmahe
Secondreṣyase reṣyethe reṣyadhve
Thirdreṣyate reṣyete reṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstretāsmi retāsvaḥ retāsmaḥ
Secondretāsi retāsthaḥ retāstha
Thirdretā retārau retāraḥ


Perfect

ActiveSingularDualPlural
Firstrirāya riraya riryiva rirayiva riryima rirayima
Secondriretha rirayitha riryathuḥ rirya
Thirdrirāya riryatuḥ riryuḥ


MiddleSingularDualPlural
Firstrirye riryivahe riryimahe
Secondriryiṣe riryāthe riryidhve
Thirdrirye riryāte riryire


Benedictive

ActiveSingularDualPlural
Firstrīyāsam rīyāsva rīyāsma
Secondrīyāḥ rīyāstam rīyāsta
Thirdrīyāt rīyāstām rīyāsuḥ

Participles

Past Passive Participle
rīṇa m. n. rīṇā f.

Past Active Participle
rīṇavat m. n. rīṇavatī f.

Present Active Participle
riṇat m. n. riṇatī f.

Present Passive Participle
rīyamāṇa m. n. rīyamāṇā f.

Future Active Participle
reṣyat m. n. reṣyantī f.

Future Middle Participle
reṣyamāṇa m. n. reṣyamāṇā f.

Future Passive Participle
retavya m. n. retavyā f.

Future Passive Participle
reya m. n. reyā f.

Future Passive Participle
rayaṇīya m. n. rayaṇīyā f.

Perfect Active Participle
ririvas m. n. riryuṣī f.

Perfect Middle Participle
riryāṇa m. n. riryāṇā f.

Indeclinable forms

Infinitive
retum

Absolutive
rītvā

Absolutive
-rīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria