तिङन्तावली ?रेज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरेजति रेजतः रेजन्ति
मध्यमरेजसि रेजथः रेजथ
उत्तमरेजामि रेजावः रेजामः


आत्मनेपदेएकद्विबहु
प्रथमरेजते रेजेते रेजन्ते
मध्यमरेजसे रेजेथे रेजध्वे
उत्तमरेजे रेजावहे रेजामहे


कर्मणिएकद्विबहु
प्रथमरेज्यते रेज्येते रेज्यन्ते
मध्यमरेज्यसे रेज्येथे रेज्यध्वे
उत्तमरेज्ये रेज्यावहे रेज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरेजत् अरेजताम् अरेजन्
मध्यमअरेजः अरेजतम् अरेजत
उत्तमअरेजम् अरेजाव अरेजाम


आत्मनेपदेएकद्विबहु
प्रथमअरेजत अरेजेताम् अरेजन्त
मध्यमअरेजथाः अरेजेथाम् अरेजध्वम्
उत्तमअरेजे अरेजावहि अरेजामहि


कर्मणिएकद्विबहु
प्रथमअरेज्यत अरेज्येताम् अरेज्यन्त
मध्यमअरेज्यथाः अरेज्येथाम् अरेज्यध्वम्
उत्तमअरेज्ये अरेज्यावहि अरेज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरेजेत् रेजेताम् रेजेयुः
मध्यमरेजेः रेजेतम् रेजेत
उत्तमरेजेयम् रेजेव रेजेम


आत्मनेपदेएकद्विबहु
प्रथमरेजेत रेजेयाताम् रेजेरन्
मध्यमरेजेथाः रेजेयाथाम् रेजेध्वम्
उत्तमरेजेय रेजेवहि रेजेमहि


कर्मणिएकद्विबहु
प्रथमरेज्येत रेज्येयाताम् रेज्येरन्
मध्यमरेज्येथाः रेज्येयाथाम् रेज्येध्वम्
उत्तमरेज्येय रेज्येवहि रेज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरेजतु रेजताम् रेजन्तु
मध्यमरेज रेजतम् रेजत
उत्तमरेजानि रेजाव रेजाम


आत्मनेपदेएकद्विबहु
प्रथमरेजताम् रेजेताम् रेजन्ताम्
मध्यमरेजस्व रेजेथाम् रेजध्वम्
उत्तमरेजै रेजावहै रेजामहै


कर्मणिएकद्विबहु
प्रथमरेज्यताम् रेज्येताम् रेज्यन्ताम्
मध्यमरेज्यस्व रेज्येथाम् रेज्यध्वम्
उत्तमरेज्यै रेज्यावहै रेज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरेजिष्यति रेजिष्यतः रेजिष्यन्ति
मध्यमरेजिष्यसि रेजिष्यथः रेजिष्यथ
उत्तमरेजिष्यामि रेजिष्यावः रेजिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरेजिष्यते रेजिष्येते रेजिष्यन्ते
मध्यमरेजिष्यसे रेजिष्येथे रेजिष्यध्वे
उत्तमरेजिष्ये रेजिष्यावहे रेजिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरेजिता रेजितारौ रेजितारः
मध्यमरेजितासि रेजितास्थः रेजितास्थ
उत्तमरेजितास्मि रेजितास्वः रेजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमररेज ररेजतुः ररेजुः
मध्यमररेजिथ ररेजथुः ररेज
उत्तमररेज ररेजिव ररेजिम


आत्मनेपदेएकद्विबहु
प्रथमररेजे ररेजाते ररेजिरे
मध्यमररेजिषे ररेजाथे ररेजिध्वे
उत्तमररेजे ररेजिवहे ररेजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरेज्यात् रेज्यास्ताम् रेज्यासुः
मध्यमरेज्याः रेज्यास्तम् रेज्यास्त
उत्तमरेज्यासम् रेज्यास्व रेज्यास्म

कृदन्त

क्त
रेक्त m. n. रेक्ता f.

क्तवतु
रेक्तवत् m. n. रेक्तवती f.

शतृ
रेजत् m. n. रेजन्ती f.

शानच्
रेजमान m. n. रेजमाना f.

शानच् कर्मणि
रेज्यमान m. n. रेज्यमाना f.

लुडादेश पर
रेजिष्यत् m. n. रेजिष्यन्ती f.

लुडादेश आत्म
रेजिष्यमाण m. n. रेजिष्यमाणा f.

तव्य
रेजितव्य m. n. रेजितव्या f.

यत्
रेग्य m. n. रेग्या f.

अनीयर्
रेजनीय m. n. रेजनीया f.

लिडादेश पर
ररेज्वस् m. n. ररेजुषी f.

लिडादेश आत्म
ररेजान m. n. ररेजाना f.

अव्यय

तुमुन्
रेजितुम्

क्त्वा
रेक्त्वा

ल्यप्
॰रेज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria