तिङन्तावली ?रेड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरेडति रेडतः रेडन्ति
मध्यमरेडसि रेडथः रेडथ
उत्तमरेडामि रेडावः रेडामः


आत्मनेपदेएकद्विबहु
प्रथमरेडते रेडेते रेडन्ते
मध्यमरेडसे रेडेथे रेडध्वे
उत्तमरेडे रेडावहे रेडामहे


कर्मणिएकद्विबहु
प्रथमरेड्यते रेड्येते रेड्यन्ते
मध्यमरेड्यसे रेड्येथे रेड्यध्वे
उत्तमरेड्ये रेड्यावहे रेड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरेडत् अरेडताम् अरेडन्
मध्यमअरेडः अरेडतम् अरेडत
उत्तमअरेडम् अरेडाव अरेडाम


आत्मनेपदेएकद्विबहु
प्रथमअरेडत अरेडेताम् अरेडन्त
मध्यमअरेडथाः अरेडेथाम् अरेडध्वम्
उत्तमअरेडे अरेडावहि अरेडामहि


कर्मणिएकद्विबहु
प्रथमअरेड्यत अरेड्येताम् अरेड्यन्त
मध्यमअरेड्यथाः अरेड्येथाम् अरेड्यध्वम्
उत्तमअरेड्ये अरेड्यावहि अरेड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरेडेत् रेडेताम् रेडेयुः
मध्यमरेडेः रेडेतम् रेडेत
उत्तमरेडेयम् रेडेव रेडेम


आत्मनेपदेएकद्विबहु
प्रथमरेडेत रेडेयाताम् रेडेरन्
मध्यमरेडेथाः रेडेयाथाम् रेडेध्वम्
उत्तमरेडेय रेडेवहि रेडेमहि


कर्मणिएकद्विबहु
प्रथमरेड्येत रेड्येयाताम् रेड्येरन्
मध्यमरेड्येथाः रेड्येयाथाम् रेड्येध्वम्
उत्तमरेड्येय रेड्येवहि रेड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरेडतु रेडताम् रेडन्तु
मध्यमरेड रेडतम् रेडत
उत्तमरेडानि रेडाव रेडाम


आत्मनेपदेएकद्विबहु
प्रथमरेडताम् रेडेताम् रेडन्ताम्
मध्यमरेडस्व रेडेथाम् रेडध्वम्
उत्तमरेडै रेडावहै रेडामहै


कर्मणिएकद्विबहु
प्रथमरेड्यताम् रेड्येताम् रेड्यन्ताम्
मध्यमरेड्यस्व रेड्येथाम् रेड्यध्वम्
उत्तमरेड्यै रेड्यावहै रेड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरेडिष्यति रेडिष्यतः रेडिष्यन्ति
मध्यमरेडिष्यसि रेडिष्यथः रेडिष्यथ
उत्तमरेडिष्यामि रेडिष्यावः रेडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरेडिष्यते रेडिष्येते रेडिष्यन्ते
मध्यमरेडिष्यसे रेडिष्येथे रेडिष्यध्वे
उत्तमरेडिष्ये रेडिष्यावहे रेडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरेडिता रेडितारौ रेडितारः
मध्यमरेडितासि रेडितास्थः रेडितास्थ
उत्तमरेडितास्मि रेडितास्वः रेडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमररेड ररेडतुः ररेडुः
मध्यमररेडिथ ररेडथुः ररेड
उत्तमररेड ररेडिव ररेडिम


आत्मनेपदेएकद्विबहु
प्रथमररेडे ररेडाते ररेडिरे
मध्यमररेडिषे ररेडाथे ररेडिध्वे
उत्तमररेडे ररेडिवहे ररेडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरेड्यात् रेड्यास्ताम् रेड्यासुः
मध्यमरेड्याः रेड्यास्तम् रेड्यास्त
उत्तमरेड्यासम् रेड्यास्व रेड्यास्म

कृदन्त

क्त
रेट्ट m. n. रेट्टा f.

क्तवतु
रेट्टवत् m. n. रेट्टवती f.

शतृ
रेडत् m. n. रेडन्ती f.

शानच्
रेडमान m. n. रेडमाना f.

शानच् कर्मणि
रेड्यमान m. n. रेड्यमाना f.

लुडादेश पर
रेडिष्यत् m. n. रेडिष्यन्ती f.

लुडादेश आत्म
रेडिष्यमाण m. n. रेडिष्यमाणा f.

तव्य
रेडितव्य m. n. रेडितव्या f.

यत्
रेड्य m. n. रेड्या f.

अनीयर्
रेडनीय m. n. रेडनीया f.

लिडादेश पर
ररेड्वस् m. n. ररेडुषी f.

लिडादेश आत्म
ररेडान m. n. ररेडाना f.

अव्यय

तुमुन्
रेडितुम्

क्त्वा
रेट्ट्वा

ल्यप्
॰रेड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria