तिङन्तावली रन्ध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरन्ध्यति रन्ध्यतः रन्ध्यन्ति
मध्यमरन्ध्यसि रन्ध्यथः रन्ध्यथ
उत्तमरन्ध्यामि रन्ध्यावः रन्ध्यामः


आत्मनेपदेएकद्विबहु
प्रथमरन्ध्यते रन्ध्येते रन्ध्यन्ते
मध्यमरन्ध्यसे रन्ध्येथे रन्ध्यध्वे
उत्तमरन्ध्ये रन्ध्यावहे रन्ध्यामहे


कर्मणिएकद्विबहु
प्रथमरन्ध्यते रन्ध्येते रन्ध्यन्ते
मध्यमरन्ध्यसे रन्ध्येथे रन्ध्यध्वे
उत्तमरन्ध्ये रन्ध्यावहे रन्ध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरन्ध्यत् अरन्ध्यताम् अरन्ध्यन्
मध्यमअरन्ध्यः अरन्ध्यतम् अरन्ध्यत
उत्तमअरन्ध्यम् अरन्ध्याव अरन्ध्याम


आत्मनेपदेएकद्विबहु
प्रथमअरन्ध्यत अरन्ध्येताम् अरन्ध्यन्त
मध्यमअरन्ध्यथाः अरन्ध्येथाम् अरन्ध्यध्वम्
उत्तमअरन्ध्ये अरन्ध्यावहि अरन्ध्यामहि


कर्मणिएकद्विबहु
प्रथमअरन्ध्यत अरन्ध्येताम् अरन्ध्यन्त
मध्यमअरन्ध्यथाः अरन्ध्येथाम् अरन्ध्यध्वम्
उत्तमअरन्ध्ये अरन्ध्यावहि अरन्ध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरन्ध्येत् रन्ध्येताम् रन्ध्येयुः
मध्यमरन्ध्येः रन्ध्येतम् रन्ध्येत
उत्तमरन्ध्येयम् रन्ध्येव रन्ध्येम


आत्मनेपदेएकद्विबहु
प्रथमरन्ध्येत रन्ध्येयाताम् रन्ध्येरन्
मध्यमरन्ध्येथाः रन्ध्येयाथाम् रन्ध्येध्वम्
उत्तमरन्ध्येय रन्ध्येवहि रन्ध्येमहि


कर्मणिएकद्विबहु
प्रथमरन्ध्येत रन्ध्येयाताम् रन्ध्येरन्
मध्यमरन्ध्येथाः रन्ध्येयाथाम् रन्ध्येध्वम्
उत्तमरन्ध्येय रन्ध्येवहि रन्ध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरन्ध्यतु रन्ध्यताम् रन्ध्यन्तु
मध्यमरन्ध्य रन्ध्यतम् रन्ध्यत
उत्तमरन्ध्यानि रन्ध्याव रन्ध्याम


आत्मनेपदेएकद्विबहु
प्रथमरन्ध्यताम् रन्ध्येताम् रन्ध्यन्ताम्
मध्यमरन्ध्यस्व रन्ध्येथाम् रन्ध्यध्वम्
उत्तमरन्ध्यै रन्ध्यावहै रन्ध्यामहै


कर्मणिएकद्विबहु
प्रथमरन्ध्यताम् रन्ध्येताम् रन्ध्यन्ताम्
मध्यमरन्ध्यस्व रन्ध्येथाम् रन्ध्यध्वम्
उत्तमरन्ध्यै रन्ध्यावहै रन्ध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरन्धिष्यति रन्धिष्यतः रन्धिष्यन्ति
मध्यमरन्धिष्यसि रन्धिष्यथः रन्धिष्यथ
उत्तमरन्धिष्यामि रन्धिष्यावः रन्धिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरन्धिष्यते रन्धिष्येते रन्धिष्यन्ते
मध्यमरन्धिष्यसे रन्धिष्येथे रन्धिष्यध्वे
उत्तमरन्धिष्ये रन्धिष्यावहे रन्धिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरन्धिता रन्धितारौ रन्धितारः
मध्यमरन्धितासि रन्धितास्थः रन्धितास्थ
उत्तमरन्धितास्मि रन्धितास्वः रन्धितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमररन्ध ररन्धतुः ररन्धुः
मध्यमररन्धिथ ररन्धथुः ररन्ध
उत्तमररन्ध ररन्धिव ररन्धिम


आत्मनेपदेएकद्विबहु
प्रथमररन्धे ररन्धाते ररन्धिरे
मध्यमररन्धिषे ररन्धाथे ररन्धिध्वे
उत्तमररन्धे ररन्धिवहे ररन्धिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरन्ध्यात् रन्ध्यास्ताम् रन्ध्यासुः
मध्यमरन्ध्याः रन्ध्यास्तम् रन्ध्यास्त
उत्तमरन्ध्यासम् रन्ध्यास्व रन्ध्यास्म

कृदन्त

क्त
रन्धित m. n. रन्धिता f.

क्तवतु
रन्धितवत् m. n. रन्धितवती f.

शतृ
रन्ध्यत् m. n. रन्ध्यन्ती f.

शानच्
रन्ध्यमान m. n. रन्ध्यमाना f.

शानच् कर्मणि
रन्ध्यमान m. n. रन्ध्यमाना f.

लुडादेश पर
रन्धिष्यत् m. n. रन्धिष्यन्ती f.

लुडादेश आत्म
रन्धिष्यमाण m. n. रन्धिष्यमाणा f.

तव्य
रन्धितव्य m. n. रन्धितव्या f.

यत्
रन्ध्य m. n. रन्ध्या f.

अनीयर्
रन्धनीय m. n. रन्धनीया f.

लिडादेश पर
ररन्ध्वस् m. n. ररन्धुषी f.

लिडादेश आत्म
ररन्धान m. n. ररन्धाना f.

अव्यय

तुमुन्
रन्धितुम्

क्त्वा
रन्धित्वा

ल्यप्
॰रन्ध्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria