तिङन्तावली ?रम्भ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरम्भति रम्भतः रम्भन्ति
मध्यमरम्भसि रम्भथः रम्भथ
उत्तमरम्भामि रम्भावः रम्भामः


आत्मनेपदेएकद्विबहु
प्रथमरम्भते रम्भेते रम्भन्ते
मध्यमरम्भसे रम्भेथे रम्भध्वे
उत्तमरम्भे रम्भावहे रम्भामहे


कर्मणिएकद्विबहु
प्रथमरम्भ्यते रम्भ्येते रम्भ्यन्ते
मध्यमरम्भ्यसे रम्भ्येथे रम्भ्यध्वे
उत्तमरम्भ्ये रम्भ्यावहे रम्भ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरम्भत् अरम्भताम् अरम्भन्
मध्यमअरम्भः अरम्भतम् अरम्भत
उत्तमअरम्भम् अरम्भाव अरम्भाम


आत्मनेपदेएकद्विबहु
प्रथमअरम्भत अरम्भेताम् अरम्भन्त
मध्यमअरम्भथाः अरम्भेथाम् अरम्भध्वम्
उत्तमअरम्भे अरम्भावहि अरम्भामहि


कर्मणिएकद्विबहु
प्रथमअरम्भ्यत अरम्भ्येताम् अरम्भ्यन्त
मध्यमअरम्भ्यथाः अरम्भ्येथाम् अरम्भ्यध्वम्
उत्तमअरम्भ्ये अरम्भ्यावहि अरम्भ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरम्भेत् रम्भेताम् रम्भेयुः
मध्यमरम्भेः रम्भेतम् रम्भेत
उत्तमरम्भेयम् रम्भेव रम्भेम


आत्मनेपदेएकद्विबहु
प्रथमरम्भेत रम्भेयाताम् रम्भेरन्
मध्यमरम्भेथाः रम्भेयाथाम् रम्भेध्वम्
उत्तमरम्भेय रम्भेवहि रम्भेमहि


कर्मणिएकद्विबहु
प्रथमरम्भ्येत रम्भ्येयाताम् रम्भ्येरन्
मध्यमरम्भ्येथाः रम्भ्येयाथाम् रम्भ्येध्वम्
उत्तमरम्भ्येय रम्भ्येवहि रम्भ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरम्भतु रम्भताम् रम्भन्तु
मध्यमरम्भ रम्भतम् रम्भत
उत्तमरम्भाणि रम्भाव रम्भाम


आत्मनेपदेएकद्विबहु
प्रथमरम्भताम् रम्भेताम् रम्भन्ताम्
मध्यमरम्भस्व रम्भेथाम् रम्भध्वम्
उत्तमरम्भै रम्भावहै रम्भामहै


कर्मणिएकद्विबहु
प्रथमरम्भ्यताम् रम्भ्येताम् रम्भ्यन्ताम्
मध्यमरम्भ्यस्व रम्भ्येथाम् रम्भ्यध्वम्
उत्तमरम्भ्यै रम्भ्यावहै रम्भ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरम्भिष्यति रम्भिष्यतः रम्भिष्यन्ति
मध्यमरम्भिष्यसि रम्भिष्यथः रम्भिष्यथ
उत्तमरम्भिष्यामि रम्भिष्यावः रम्भिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरम्भिष्यते रम्भिष्येते रम्भिष्यन्ते
मध्यमरम्भिष्यसे रम्भिष्येथे रम्भिष्यध्वे
उत्तमरम्भिष्ये रम्भिष्यावहे रम्भिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरम्भिता रम्भितारौ रम्भितारः
मध्यमरम्भितासि रम्भितास्थः रम्भितास्थ
उत्तमरम्भितास्मि रम्भितास्वः रम्भितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमररम्भ ररम्भतुः ररम्भुः
मध्यमररम्भिथ ररम्भथुः ररम्भ
उत्तमररम्भ ररम्भिव ररम्भिम


आत्मनेपदेएकद्विबहु
प्रथमररम्भे ररम्भाते ररम्भिरे
मध्यमररम्भिषे ररम्भाथे ररम्भिध्वे
उत्तमररम्भे ररम्भिवहे ररम्भिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरम्भ्यात् रम्भ्यास्ताम् रम्भ्यासुः
मध्यमरम्भ्याः रम्भ्यास्तम् रम्भ्यास्त
उत्तमरम्भ्यासम् रम्भ्यास्व रम्भ्यास्म

कृदन्त

क्त
रम्भित m. n. रम्भिता f.

क्तवतु
रम्भितवत् m. n. रम्भितवती f.

शतृ
रम्भत् m. n. रम्भन्ती f.

शानच्
रम्भमाण m. n. रम्भमाणा f.

शानच् कर्मणि
रम्भ्यमाण m. n. रम्भ्यमाणा f.

लुडादेश पर
रम्भिष्यत् m. n. रम्भिष्यन्ती f.

लुडादेश आत्म
रम्भिष्यमाण m. n. रम्भिष्यमाणा f.

तव्य
रम्भितव्य m. n. रम्भितव्या f.

यत्
रम्भ्य m. n. रम्भ्या f.

अनीयर्
रम्भणीय m. n. रम्भणीया f.

लिडादेश पर
ररम्भ्वस् m. n. ररम्भुषी f.

लिडादेश आत्म
ररम्भाण m. n. ररम्भाणा f.

अव्यय

तुमुन्
रम्भितुम्

क्त्वा
रम्भित्वा

ल्यप्
॰रम्भ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria