तिङन्तावली ?रख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरखति रखतः रखन्ति
मध्यमरखसि रखथः रखथ
उत्तमरखामि रखावः रखामः


आत्मनेपदेएकद्विबहु
प्रथमरखते रखेते रखन्ते
मध्यमरखसे रखेथे रखध्वे
उत्तमरखे रखावहे रखामहे


कर्मणिएकद्विबहु
प्रथमरख्यते रख्येते रख्यन्ते
मध्यमरख्यसे रख्येथे रख्यध्वे
उत्तमरख्ये रख्यावहे रख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरखत् अरखताम् अरखन्
मध्यमअरखः अरखतम् अरखत
उत्तमअरखम् अरखाव अरखाम


आत्मनेपदेएकद्विबहु
प्रथमअरखत अरखेताम् अरखन्त
मध्यमअरखथाः अरखेथाम् अरखध्वम्
उत्तमअरखे अरखावहि अरखामहि


कर्मणिएकद्विबहु
प्रथमअरख्यत अरख्येताम् अरख्यन्त
मध्यमअरख्यथाः अरख्येथाम् अरख्यध्वम्
उत्तमअरख्ये अरख्यावहि अरख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरखेत् रखेताम् रखेयुः
मध्यमरखेः रखेतम् रखेत
उत्तमरखेयम् रखेव रखेम


आत्मनेपदेएकद्विबहु
प्रथमरखेत रखेयाताम् रखेरन्
मध्यमरखेथाः रखेयाथाम् रखेध्वम्
उत्तमरखेय रखेवहि रखेमहि


कर्मणिएकद्विबहु
प्रथमरख्येत रख्येयाताम् रख्येरन्
मध्यमरख्येथाः रख्येयाथाम् रख्येध्वम्
उत्तमरख्येय रख्येवहि रख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरखतु रखताम् रखन्तु
मध्यमरख रखतम् रखत
उत्तमरखाणि रखाव रखाम


आत्मनेपदेएकद्विबहु
प्रथमरखताम् रखेताम् रखन्ताम्
मध्यमरखस्व रखेथाम् रखध्वम्
उत्तमरखै रखावहै रखामहै


कर्मणिएकद्विबहु
प्रथमरख्यताम् रख्येताम् रख्यन्ताम्
मध्यमरख्यस्व रख्येथाम् रख्यध्वम्
उत्तमरख्यै रख्यावहै रख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरखिष्यति रखिष्यतः रखिष्यन्ति
मध्यमरखिष्यसि रखिष्यथः रखिष्यथ
उत्तमरखिष्यामि रखिष्यावः रखिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरखिष्यते रखिष्येते रखिष्यन्ते
मध्यमरखिष्यसे रखिष्येथे रखिष्यध्वे
उत्तमरखिष्ये रखिष्यावहे रखिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरखिता रखितारौ रखितारः
मध्यमरखितासि रखितास्थः रखितास्थ
उत्तमरखितास्मि रखितास्वः रखितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरराख रेखतुः रेखुः
मध्यमरेखिथ ररख्थ रेखथुः रेख
उत्तमरराख ररख रेखिव रेखिम


आत्मनेपदेएकद्विबहु
प्रथमरेखे रेखाते रेखिरे
मध्यमरेखिषे रेखाथे रेखिध्वे
उत्तमरेखे रेखिवहे रेखिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरख्यात् रख्यास्ताम् रख्यासुः
मध्यमरख्याः रख्यास्तम् रख्यास्त
उत्तमरख्यासम् रख्यास्व रख्यास्म

कृदन्त

क्त
रख्त m. n. रख्ता f.

क्तवतु
रख्तवत् m. n. रख्तवती f.

शतृ
रखत् m. n. रखन्ती f.

शानच्
रखमाण m. n. रखमाणा f.

शानच् कर्मणि
रख्यमाण m. n. रख्यमाणा f.

लुडादेश पर
रखिष्यत् m. n. रखिष्यन्ती f.

लुडादेश आत्म
रखिष्यमाण m. n. रखिष्यमाणा f.

तव्य
रखितव्य m. n. रखितव्या f.

यत्
राख्य m. n. राख्या f.

अनीयर्
रखणीय m. n. रखणीया f.

लिडादेश पर
रेखिवस् m. n. रेखुषी f.

लिडादेश आत्म
रेखाण m. n. रेखाणा f.

अव्यय

तुमुन्
रखितुम्

क्त्वा
रख्त्वा

ल्यप्
॰रख्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria