तिङन्तावली ?रग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरगति रगतः रगन्ति
मध्यमरगसि रगथः रगथ
उत्तमरगामि रगावः रगामः


आत्मनेपदेएकद्विबहु
प्रथमरगते रगेते रगन्ते
मध्यमरगसे रगेथे रगध्वे
उत्तमरगे रगावहे रगामहे


कर्मणिएकद्विबहु
प्रथमरग्यते रग्येते रग्यन्ते
मध्यमरग्यसे रग्येथे रग्यध्वे
उत्तमरग्ये रग्यावहे रग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरगत् अरगताम् अरगन्
मध्यमअरगः अरगतम् अरगत
उत्तमअरगम् अरगाव अरगाम


आत्मनेपदेएकद्विबहु
प्रथमअरगत अरगेताम् अरगन्त
मध्यमअरगथाः अरगेथाम् अरगध्वम्
उत्तमअरगे अरगावहि अरगामहि


कर्मणिएकद्विबहु
प्रथमअरग्यत अरग्येताम् अरग्यन्त
मध्यमअरग्यथाः अरग्येथाम् अरग्यध्वम्
उत्तमअरग्ये अरग्यावहि अरग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरगेत् रगेताम् रगेयुः
मध्यमरगेः रगेतम् रगेत
उत्तमरगेयम् रगेव रगेम


आत्मनेपदेएकद्विबहु
प्रथमरगेत रगेयाताम् रगेरन्
मध्यमरगेथाः रगेयाथाम् रगेध्वम्
उत्तमरगेय रगेवहि रगेमहि


कर्मणिएकद्विबहु
प्रथमरग्येत रग्येयाताम् रग्येरन्
मध्यमरग्येथाः रग्येयाथाम् रग्येध्वम्
उत्तमरग्येय रग्येवहि रग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरगतु रगताम् रगन्तु
मध्यमरग रगतम् रगत
उत्तमरगाणि रगाव रगाम


आत्मनेपदेएकद्विबहु
प्रथमरगताम् रगेताम् रगन्ताम्
मध्यमरगस्व रगेथाम् रगध्वम्
उत्तमरगै रगावहै रगामहै


कर्मणिएकद्विबहु
प्रथमरग्यताम् रग्येताम् रग्यन्ताम्
मध्यमरग्यस्व रग्येथाम् रग्यध्वम्
उत्तमरग्यै रग्यावहै रग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरगिष्यति रगिष्यतः रगिष्यन्ति
मध्यमरगिष्यसि रगिष्यथः रगिष्यथ
उत्तमरगिष्यामि रगिष्यावः रगिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरगिष्यते रगिष्येते रगिष्यन्ते
मध्यमरगिष्यसे रगिष्येथे रगिष्यध्वे
उत्तमरगिष्ये रगिष्यावहे रगिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरगिता रगितारौ रगितारः
मध्यमरगितासि रगितास्थः रगितास्थ
उत्तमरगितास्मि रगितास्वः रगितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरराग रेगतुः रेगुः
मध्यमरेगिथ ररग्थ रेगथुः रेग
उत्तमरराग ररग रेगिव रेगिम


आत्मनेपदेएकद्विबहु
प्रथमरेगे रेगाते रेगिरे
मध्यमरेगिषे रेगाथे रेगिध्वे
उत्तमरेगे रेगिवहे रेगिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरग्यात् रग्यास्ताम् रग्यासुः
मध्यमरग्याः रग्यास्तम् रग्यास्त
उत्तमरग्यासम् रग्यास्व रग्यास्म

कृदन्त

क्त
रक्त m. n. रक्ता f.

क्तवतु
रक्तवत् m. n. रक्तवती f.

शतृ
रगत् m. n. रगन्ती f.

शानच्
रगमाण m. n. रगमाणा f.

शानच् कर्मणि
रग्यमाण m. n. रग्यमाणा f.

लुडादेश पर
रगिष्यत् m. n. रगिष्यन्ती f.

लुडादेश आत्म
रगिष्यमाण m. n. रगिष्यमाणा f.

तव्य
रगितव्य m. n. रगितव्या f.

यत्
राग्य m. n. राग्या f.

अनीयर्
रगणीय m. n. रगणीया f.

लिडादेश पर
रेगिवस् m. n. रेगुषी f.

लिडादेश आत्म
रेगाण m. n. रेगाणा f.

अव्यय

तुमुन्
रगितुम्

क्त्वा
रक्त्वा

ल्यप्
॰रग्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria