Conjugation tables of rac

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstracayāmi racayāvaḥ racayāmaḥ
Secondracayasi racayathaḥ racayatha
Thirdracayati racayataḥ racayanti


PassiveSingularDualPlural
Firstracye racyāvahe racyāmahe
Secondracyase racyethe racyadhve
Thirdracyate racyete racyante


Imperfect

ActiveSingularDualPlural
Firstaracayam aracayāva aracayāma
Secondaracayaḥ aracayatam aracayata
Thirdaracayat aracayatām aracayan


PassiveSingularDualPlural
Firstaracye aracyāvahi aracyāmahi
Secondaracyathāḥ aracyethām aracyadhvam
Thirdaracyata aracyetām aracyanta


Optative

ActiveSingularDualPlural
Firstracayeyam racayeva racayema
Secondracayeḥ racayetam racayeta
Thirdracayet racayetām racayeyuḥ


PassiveSingularDualPlural
Firstracyeya racyevahi racyemahi
Secondracyethāḥ racyeyāthām racyedhvam
Thirdracyeta racyeyātām racyeran


Imperative

ActiveSingularDualPlural
Firstracayāni racayāva racayāma
Secondracaya racayatam racayata
Thirdracayatu racayatām racayantu


PassiveSingularDualPlural
Firstracyai racyāvahai racyāmahai
Secondracyasva racyethām racyadhvam
Thirdracyatām racyetām racyantām


Future

ActiveSingularDualPlural
Firstracayiṣyāmi racayiṣyāvaḥ racayiṣyāmaḥ
Secondracayiṣyasi racayiṣyathaḥ racayiṣyatha
Thirdracayiṣyati racayiṣyataḥ racayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstracayitāsmi racayitāsvaḥ racayitāsmaḥ
Secondracayitāsi racayitāsthaḥ racayitāstha
Thirdracayitā racayitārau racayitāraḥ


Aorist

ActiveSingularDualPlural
Firstarīracam arīracāva arīracāma
Secondarīracaḥ arīracatam arīracata
Thirdarīracat arīracatām arīracan


PassiveSingularDualPlural
First
Second
Thirdaraci

Participles

Past Passive Participle
racita m. n. racitā f.

Past Active Participle
racitavat m. n. racitavatī f.

Present Active Participle
racayat m. n. racayantī f.

Present Passive Participle
racyamāna m. n. racyamānā f.

Future Active Participle
racayiṣyat m. n. racayiṣyantī f.

Future Passive Participle
racayitavya m. n. racayitavyā f.

Future Passive Participle
racya m. n. racyā f.

Future Passive Participle
racanīya m. n. racanīyā f.

Indeclinable forms

Infinitive
racayitum

Absolutive
racayitvā

Absolutive
-racayya

Periphrastic Perfect
racayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstracayāmi racayāvaḥ racayāmaḥ
Secondracayasi racayathaḥ racayatha
Thirdracayati racayataḥ racayanti


MiddleSingularDualPlural
Firstracaye racayāvahe racayāmahe
Secondracayase racayethe racayadhve
Thirdracayate racayete racayante


PassiveSingularDualPlural
Firstracye racyāvahe racyāmahe
Secondracyase racyethe racyadhve
Thirdracyate racyete racyante


Imperfect

ActiveSingularDualPlural
Firstaracayam aracayāva aracayāma
Secondaracayaḥ aracayatam aracayata
Thirdaracayat aracayatām aracayan


MiddleSingularDualPlural
Firstaracaye aracayāvahi aracayāmahi
Secondaracayathāḥ aracayethām aracayadhvam
Thirdaracayata aracayetām aracayanta


PassiveSingularDualPlural
Firstaracye aracyāvahi aracyāmahi
Secondaracyathāḥ aracyethām aracyadhvam
Thirdaracyata aracyetām aracyanta


Optative

ActiveSingularDualPlural
Firstracayeyam racayeva racayema
Secondracayeḥ racayetam racayeta
Thirdracayet racayetām racayeyuḥ


MiddleSingularDualPlural
Firstracayeya racayevahi racayemahi
Secondracayethāḥ racayeyāthām racayedhvam
Thirdracayeta racayeyātām racayeran


PassiveSingularDualPlural
Firstracyeya racyevahi racyemahi
Secondracyethāḥ racyeyāthām racyedhvam
Thirdracyeta racyeyātām racyeran


Imperative

ActiveSingularDualPlural
Firstracayāni racayāva racayāma
Secondracaya racayatam racayata
Thirdracayatu racayatām racayantu


MiddleSingularDualPlural
Firstracayai racayāvahai racayāmahai
Secondracayasva racayethām racayadhvam
Thirdracayatām racayetām racayantām


PassiveSingularDualPlural
Firstracyai racyāvahai racyāmahai
Secondracyasva racyethām racyadhvam
Thirdracyatām racyetām racyantām


Future

ActiveSingularDualPlural
Firstracayiṣyāmi racayiṣyāvaḥ racayiṣyāmaḥ
Secondracayiṣyasi racayiṣyathaḥ racayiṣyatha
Thirdracayiṣyati racayiṣyataḥ racayiṣyanti


MiddleSingularDualPlural
Firstracayiṣye racayiṣyāvahe racayiṣyāmahe
Secondracayiṣyase racayiṣyethe racayiṣyadhve
Thirdracayiṣyate racayiṣyete racayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstracayitāsmi racayitāsvaḥ racayitāsmaḥ
Secondracayitāsi racayitāsthaḥ racayitāstha
Thirdracayitā racayitārau racayitāraḥ

Participles

Past Passive Participle
racita m. n. racitā f.

Past Active Participle
racitavat m. n. racitavatī f.

Present Active Participle
racayat m. n. racayantī f.

Present Middle Participle
racayamāna m. n. racayamānā f.

Present Passive Participle
racyamāna m. n. racyamānā f.

Future Active Participle
racayiṣyat m. n. racayiṣyantī f.

Future Middle Participle
racayiṣyamāṇa m. n. racayiṣyamāṇā f.

Future Passive Participle
racya m. n. racyā f.

Future Passive Participle
racanīya m. n. racanīyā f.

Future Passive Participle
racayitavya m. n. racayitavyā f.

Indeclinable forms

Infinitive
racayitum

Absolutive
racayitvā

Absolutive
-racayya

Periphrastic Perfect
racayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria