तिङन्तावली रभ्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमरभते रभेते रभन्ते
मध्यमरभसे रभेथे रभध्वे
उत्तमरभे रभावहे रभामहे


कर्मणिएकद्विबहु
प्रथमरभ्यते रभ्येते रभ्यन्ते
मध्यमरभ्यसे रभ्येथे रभ्यध्वे
उत्तमरभ्ये रभ्यावहे रभ्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअरभत अरभेताम् अरभन्त
मध्यमअरभथाः अरभेथाम् अरभध्वम्
उत्तमअरभे अरभावहि अरभामहि


कर्मणिएकद्विबहु
प्रथमअरभ्यत अरभ्येताम् अरभ्यन्त
मध्यमअरभ्यथाः अरभ्येथाम् अरभ्यध्वम्
उत्तमअरभ्ये अरभ्यावहि अरभ्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमरभेत रभेयाताम् रभेरन्
मध्यमरभेथाः रभेयाथाम् रभेध्वम्
उत्तमरभेय रभेवहि रभेमहि


कर्मणिएकद्विबहु
प्रथमरभ्येत रभ्येयाताम् रभ्येरन्
मध्यमरभ्येथाः रभ्येयाथाम् रभ्येध्वम्
उत्तमरभ्येय रभ्येवहि रभ्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमरभताम् रभेताम् रभन्ताम्
मध्यमरभस्व रभेथाम् रभध्वम्
उत्तमरभै रभावहै रभामहै


कर्मणिएकद्विबहु
प्रथमरभ्यताम् रभ्येताम् रभ्यन्ताम्
मध्यमरभ्यस्व रभ्येथाम् रभ्यध्वम्
उत्तमरभ्यै रभ्यावहै रभ्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमरम्प्स्यते रम्प्स्येते रम्प्स्यन्ते
मध्यमरम्प्स्यसे रम्प्स्येथे रम्प्स्यध्वे
उत्तमरम्प्स्ये रम्प्स्यावहे रम्प्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरम्ब्धा रम्ब्धारौ रम्ब्धारः
मध्यमरम्ब्धासि रम्ब्धास्थः रम्ब्धास्थ
उत्तमरम्ब्धास्मि रम्ब्धास्वः रम्ब्धास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमरेभे रेभाते रेभिरे
मध्यमरेभिषे रेभाथे रेभिध्वे
उत्तमरेभे रेभिवहे रेभिमहे


लुङ्

कर्मणिएकद्विबहु
प्रथमअरम्भि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरभ्यात् रभ्यास्ताम् रभ्यासुः
मध्यमरभ्याः रभ्यास्तम् रभ्यास्त
उत्तमरभ्यासम् रभ्यास्व रभ्यास्म

कृदन्त

क्त
रब्ध m. n. रब्धा f.

क्तवतु
रब्धवत् m. n. रब्धवती f.

शानच्
रभमाण m. n. रभमाणा f.

शानच् कर्मणि
रभ्यमाण m. n. रभ्यमाणा f.

लुडादेश आत्म
रम्प्स्यमान m. n. रम्प्स्यमाना f.

यत्
रम्ब्धव्य m. n. रम्ब्धव्या f.

यत्
रभ्य m. n. रभ्या f.

अनीयर्
रम्भणीय m. n. रम्भणीया f.

लिडादेश आत्म
रेभाण m. n. रेभाणा f.

अव्यय

तुमुन्
रम्ब्धुम्

क्त्वा
रब्ध्वा

ल्यप्
॰रभ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमरम्भयति रम्भयतः रम्भयन्ति
मध्यमरम्भयसि रम्भयथः रम्भयथ
उत्तमरम्भयामि रम्भयावः रम्भयामः


आत्मनेपदेएकद्विबहु
प्रथमरम्भयते रम्भयेते रम्भयन्ते
मध्यमरम्भयसे रम्भयेथे रम्भयध्वे
उत्तमरम्भये रम्भयावहे रम्भयामहे


कर्मणिएकद्विबहु
प्रथमरम्भ्यते रम्भ्येते रम्भ्यन्ते
मध्यमरम्भ्यसे रम्भ्येथे रम्भ्यध्वे
उत्तमरम्भ्ये रम्भ्यावहे रम्भ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरम्भयत् अरम्भयताम् अरम्भयन्
मध्यमअरम्भयः अरम्भयतम् अरम्भयत
उत्तमअरम्भयम् अरम्भयाव अरम्भयाम


आत्मनेपदेएकद्विबहु
प्रथमअरम्भयत अरम्भयेताम् अरम्भयन्त
मध्यमअरम्भयथाः अरम्भयेथाम् अरम्भयध्वम्
उत्तमअरम्भये अरम्भयावहि अरम्भयामहि


कर्मणिएकद्विबहु
प्रथमअरम्भ्यत अरम्भ्येताम् अरम्भ्यन्त
मध्यमअरम्भ्यथाः अरम्भ्येथाम् अरम्भ्यध्वम्
उत्तमअरम्भ्ये अरम्भ्यावहि अरम्भ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरम्भयेत् रम्भयेताम् रम्भयेयुः
मध्यमरम्भयेः रम्भयेतम् रम्भयेत
उत्तमरम्भयेयम् रम्भयेव रम्भयेम


आत्मनेपदेएकद्विबहु
प्रथमरम्भयेत रम्भयेयाताम् रम्भयेरन्
मध्यमरम्भयेथाः रम्भयेयाथाम् रम्भयेध्वम्
उत्तमरम्भयेय रम्भयेवहि रम्भयेमहि


कर्मणिएकद्विबहु
प्रथमरम्भ्येत रम्भ्येयाताम् रम्भ्येरन्
मध्यमरम्भ्येथाः रम्भ्येयाथाम् रम्भ्येध्वम्
उत्तमरम्भ्येय रम्भ्येवहि रम्भ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरम्भयतु रम्भयताम् रम्भयन्तु
मध्यमरम्भय रम्भयतम् रम्भयत
उत्तमरम्भयाणि रम्भयाव रम्भयाम


आत्मनेपदेएकद्विबहु
प्रथमरम्भयताम् रम्भयेताम् रम्भयन्ताम्
मध्यमरम्भयस्व रम्भयेथाम् रम्भयध्वम्
उत्तमरम्भयै रम्भयावहै रम्भयामहै


कर्मणिएकद्विबहु
प्रथमरम्भ्यताम् रम्भ्येताम् रम्भ्यन्ताम्
मध्यमरम्भ्यस्व रम्भ्येथाम् रम्भ्यध्वम्
उत्तमरम्भ्यै रम्भ्यावहै रम्भ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरम्भयिष्यति रम्भयिष्यतः रम्भयिष्यन्ति
मध्यमरम्भयिष्यसि रम्भयिष्यथः रम्भयिष्यथ
उत्तमरम्भयिष्यामि रम्भयिष्यावः रम्भयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरम्भयिष्यते रम्भयिष्येते रम्भयिष्यन्ते
मध्यमरम्भयिष्यसे रम्भयिष्येथे रम्भयिष्यध्वे
उत्तमरम्भयिष्ये रम्भयिष्यावहे रम्भयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरम्भयिता रम्भयितारौ रम्भयितारः
मध्यमरम्भयितासि रम्भयितास्थः रम्भयितास्थ
उत्तमरम्भयितास्मि रम्भयितास्वः रम्भयितास्मः

कृदन्त

क्त
रम्भित m. n. रम्भिता f.

क्तवतु
रम्भितवत् m. n. रम्भितवती f.

शतृ
रम्भयत् m. n. रम्भयन्ती f.

शानच्
रम्भयमाण m. n. रम्भयमाणा f.

शानच् कर्मणि
रम्भ्यमाण m. n. रम्भ्यमाणा f.

लुडादेश पर
रम्भयिष्यत् m. n. रम्भयिष्यन्ती f.

लुडादेश आत्म
रम्भयिष्यमाण m. n. रम्भयिष्यमाणा f.

यत्
रम्भ्य m. n. रम्भ्या f.

अनीयर्
रम्भणीय m. n. रम्भणीया f.

तव्य
रम्भयितव्य m. n. रम्भयितव्या f.

अव्यय

तुमुन्
रम्भयितुम्

क्त्वा
रम्भयित्वा

ल्यप्
॰रम्भ्य

लिट्
रम्भयाम्

सन्

लट्

आत्मनेपदेएकद्विबहु
प्रथमरिप्सते रिप्सेते रिप्सन्ते
मध्यमरिप्ससे रिप्सेथे रिप्सध्वे
उत्तमरिप्से रिप्सावहे रिप्सामहे


कर्मणिएकद्विबहु
प्रथमरिप्स्यते रिप्स्येते रिप्स्यन्ते
मध्यमरिप्स्यसे रिप्स्येथे रिप्स्यध्वे
उत्तमरिप्स्ये रिप्स्यावहे रिप्स्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअरिप्सत अरिप्सेताम् अरिप्सन्त
मध्यमअरिप्सथाः अरिप्सेथाम् अरिप्सध्वम्
उत्तमअरिप्से अरिप्सावहि अरिप्सामहि


कर्मणिएकद्विबहु
प्रथमअरिप्स्यत अरिप्स्येताम् अरिप्स्यन्त
मध्यमअरिप्स्यथाः अरिप्स्येथाम् अरिप्स्यध्वम्
उत्तमअरिप्स्ये अरिप्स्यावहि अरिप्स्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमरिप्सेत रिप्सेयाताम् रिप्सेरन्
मध्यमरिप्सेथाः रिप्सेयाथाम् रिप्सेध्वम्
उत्तमरिप्सेय रिप्सेवहि रिप्सेमहि


कर्मणिएकद्विबहु
प्रथमरिप्स्येत रिप्स्येयाताम् रिप्स्येरन्
मध्यमरिप्स्येथाः रिप्स्येयाथाम् रिप्स्येध्वम्
उत्तमरिप्स्येय रिप्स्येवहि रिप्स्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमरिप्सताम् रिप्सेताम् रिप्सन्ताम्
मध्यमरिप्सस्व रिप्सेथाम् रिप्सध्वम्
उत्तमरिप्सै रिप्सावहै रिप्सामहै


कर्मणिएकद्विबहु
प्रथमरिप्स्यताम् रिप्स्येताम् रिप्स्यन्ताम्
मध्यमरिप्स्यस्व रिप्स्येथाम् रिप्स्यध्वम्
उत्तमरिप्स्यै रिप्स्यावहै रिप्स्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमरिप्स्यते रिप्स्येते रिप्स्यन्ते
मध्यमरिप्स्यसे रिप्स्येथे रिप्स्यध्वे
उत्तमरिप्स्ये रिप्स्यावहे रिप्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरिप्सिता रिप्सितारौ रिप्सितारः
मध्यमरिप्सितासि रिप्सितास्थः रिप्सितास्थ
उत्तमरिप्सितास्मि रिप्सितास्वः रिप्सितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमरिरिप्से रिरिप्साते रिरिप्सिरे
मध्यमरिरिप्सिषे रिरिप्साथे रिरिप्सिध्वे
उत्तमरिरिप्से रिरिप्सिवहे रिरिप्सिमहे

कृदन्त

क्त
रिप्सित m. n. रिप्सिता f.

क्तवतु
रिप्सितवत् m. n. रिप्सितवती f.

शानच्
रिप्समान m. n. रिप्समाना f.

शानच् कर्मणि
रिप्स्यमान m. n. रिप्स्यमाना f.

अनीयर्
रिप्सनीय m. n. रिप्सनीया f.

यत्
रिप्स्य m. n. रिप्स्या f.

तव्य
रिप्सितव्य m. n. रिप्सितव्या f.

लिडादेश आत्म
रिरिप्सान m. n. रिरिप्साना f.

अव्यय

तुमुन्
रिप्सितुम्

क्त्वा
रिप्सित्वा

ल्यप्
॰रिप्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria