Conjugation tables of rā_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrāmi rāvaḥ rāmaḥ
Secondrāsi rāthaḥ rātha
Thirdrāti rātaḥ rānti


PassiveSingularDualPlural
Firstrīye rīyāvahe rīyāmahe
Secondrīyase rīyethe rīyadhve
Thirdrīyate rīyete rīyante


Imperfect

ActiveSingularDualPlural
Firstarām arāva arāma
Secondarāḥ arātam arāta
Thirdarāt arātām aruḥ arān


PassiveSingularDualPlural
Firstarīye arīyāvahi arīyāmahi
Secondarīyathāḥ arīyethām arīyadhvam
Thirdarīyata arīyetām arīyanta


Optative

ActiveSingularDualPlural
Firstrāyām rāyāva rāyāma
Secondrāyāḥ rāyātam rāyāta
Thirdrāyāt rāyātām rāyuḥ


PassiveSingularDualPlural
Firstrīyeya rīyevahi rīyemahi
Secondrīyethāḥ rīyeyāthām rīyedhvam
Thirdrīyeta rīyeyātām rīyeran


Imperative

ActiveSingularDualPlural
Firstrāṇi rāva rāma
Secondrāhi rātam rāta
Thirdrātu rātām rāntu


PassiveSingularDualPlural
Firstrīyai rīyāvahai rīyāmahai
Secondrīyasva rīyethām rīyadhvam
Thirdrīyatām rīyetām rīyantām


Future

ActiveSingularDualPlural
Firstrāsyāmi rāsyāvaḥ rāsyāmaḥ
Secondrāsyasi rāsyathaḥ rāsyatha
Thirdrāsyati rāsyataḥ rāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstrātāsmi rātāsvaḥ rātāsmaḥ
Secondrātāsi rātāsthaḥ rātāstha
Thirdrātā rātārau rātāraḥ


Perfect

ActiveSingularDualPlural
Firstrarau rariva rarima
Secondraritha rarātha rarathuḥ rara
Thirdrarau raratuḥ raruḥ


Benedictive

ActiveSingularDualPlural
Firstrīyāsam rīyāsva rīyāsma
Secondrīyāḥ rīyāstam rīyāsta
Thirdrīyāt rīyāstām rīyāsuḥ

Participles

Past Passive Participle
rāta m. n. rātā f.

Past Active Participle
rātavat m. n. rātavatī f.

Present Active Participle
rāt m. n. rātī f.

Present Passive Participle
rīyamāṇa m. n. rīyamāṇā f.

Future Active Participle
rāsyat m. n. rāsyantī f.

Future Passive Participle
rātavya m. n. rātavyā f.

Future Passive Participle
reya m. n. reyā f.

Future Passive Participle
rāṇīya m. n. rāṇīyā f.

Perfect Active Participle
rarivas m. n. raruṣī f.

Indeclinable forms

Infinitive
rātum

Absolutive
rātvā

Absolutive
-rāya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria