तिङन्तावली रण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरण्यति रण्यतः रण्यन्ति
मध्यमरण्यसि रण्यथः रण्यथ
उत्तमरण्यामि रण्यावः रण्यामः


कर्मणिएकद्विबहु
प्रथमरण्यते रण्येते रण्यन्ते
मध्यमरण्यसे रण्येथे रण्यध्वे
उत्तमरण्ये रण्यावहे रण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरण्यत् अरण्यताम् अरण्यन्
मध्यमअरण्यः अरण्यतम् अरण्यत
उत्तमअरण्यम् अरण्याव अरण्याम


कर्मणिएकद्विबहु
प्रथमअरण्यत अरण्येताम् अरण्यन्त
मध्यमअरण्यथाः अरण्येथाम् अरण्यध्वम्
उत्तमअरण्ये अरण्यावहि अरण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरण्येत् रण्येताम् रण्येयुः
मध्यमरण्येः रण्येतम् रण्येत
उत्तमरण्येयम् रण्येव रण्येम


कर्मणिएकद्विबहु
प्रथमरण्येत रण्येयाताम् रण्येरन्
मध्यमरण्येथाः रण्येयाथाम् रण्येध्वम्
उत्तमरण्येय रण्येवहि रण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरण्यतु रण्यताम् रण्यन्तु
मध्यमरण्य रण्यतम् रण्यत
उत्तमरण्यानि रण्याव रण्याम


कर्मणिएकद्विबहु
प्रथमरण्यताम् रण्येताम् रण्यन्ताम्
मध्यमरण्यस्व रण्येथाम् रण्यध्वम्
उत्तमरण्यै रण्यावहै रण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरणिष्यति रणिष्यतः रणिष्यन्ति
मध्यमरणिष्यसि रणिष्यथः रणिष्यथ
उत्तमरणिष्यामि रणिष्यावः रणिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमरणिता रणितारौ रणितारः
मध्यमरणितासि रणितास्थः रणितास्थ
उत्तमरणितास्मि रणितास्वः रणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरराण रेणतुः रेणुः
मध्यमरेणिथ ररण्थ रेणथुः रेण
उत्तमरराण ररण रेणिव रेणिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरण्यात् रण्यास्ताम् रण्यासुः
मध्यमरण्याः रण्यास्तम् रण्यास्त
उत्तमरण्यासम् रण्यास्व रण्यास्म

कृदन्त

क्त
रणित m. n. रणिता f.

क्तवतु
रणितवत् m. n. रणितवती f.

शतृ
रण्यत् m. n. रण्यन्ती f.

शानच् कर्मणि
रण्यमान m. n. रण्यमाना f.

लुडादेश पर
रणिष्यत् m. n. रणिष्यन्ती f.

तव्य
रणितव्य m. n. रणितव्या f.

यत्
रण्य m. n. रण्या f.

अनीयर्
रणनीय m. n. रणनीया f.

लिडादेश पर
रेणिवस् m. n. रेणुषी f.

अव्यय

तुमुन्
रणितुम्

क्त्वा
रणित्वा

ल्यप्
॰रण्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमरणयति रणयतः रणयन्ति
मध्यमरणयसि रणयथः रणयथ
उत्तमरणयामि रणयावः रणयामः


आत्मनेपदेएकद्विबहु
प्रथमरणयते रणयेते रणयन्ते
मध्यमरणयसे रणयेथे रणयध्वे
उत्तमरणये रणयावहे रणयामहे


कर्मणिएकद्विबहु
प्रथमरण्यते रण्येते रण्यन्ते
मध्यमरण्यसे रण्येथे रण्यध्वे
उत्तमरण्ये रण्यावहे रण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरणयत् अरणयताम् अरणयन्
मध्यमअरणयः अरणयतम् अरणयत
उत्तमअरणयम् अरणयाव अरणयाम


आत्मनेपदेएकद्विबहु
प्रथमअरणयत अरणयेताम् अरणयन्त
मध्यमअरणयथाः अरणयेथाम् अरणयध्वम्
उत्तमअरणये अरणयावहि अरणयामहि


कर्मणिएकद्विबहु
प्रथमअरण्यत अरण्येताम् अरण्यन्त
मध्यमअरण्यथाः अरण्येथाम् अरण्यध्वम्
उत्तमअरण्ये अरण्यावहि अरण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरणयेत् रणयेताम् रणयेयुः
मध्यमरणयेः रणयेतम् रणयेत
उत्तमरणयेयम् रणयेव रणयेम


आत्मनेपदेएकद्विबहु
प्रथमरणयेत रणयेयाताम् रणयेरन्
मध्यमरणयेथाः रणयेयाथाम् रणयेध्वम्
उत्तमरणयेय रणयेवहि रणयेमहि


कर्मणिएकद्विबहु
प्रथमरण्येत रण्येयाताम् रण्येरन्
मध्यमरण्येथाः रण्येयाथाम् रण्येध्वम्
उत्तमरण्येय रण्येवहि रण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरणयतु रणयताम् रणयन्तु
मध्यमरणय रणयतम् रणयत
उत्तमरणयानि रणयाव रणयाम


आत्मनेपदेएकद्विबहु
प्रथमरणयताम् रणयेताम् रणयन्ताम्
मध्यमरणयस्व रणयेथाम् रणयध्वम्
उत्तमरणयै रणयावहै रणयामहै


कर्मणिएकद्विबहु
प्रथमरण्यताम् रण्येताम् रण्यन्ताम्
मध्यमरण्यस्व रण्येथाम् रण्यध्वम्
उत्तमरण्यै रण्यावहै रण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरणयिष्यति रणयिष्यतः रणयिष्यन्ति
मध्यमरणयिष्यसि रणयिष्यथः रणयिष्यथ
उत्तमरणयिष्यामि रणयिष्यावः रणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरणयिष्यते रणयिष्येते रणयिष्यन्ते
मध्यमरणयिष्यसे रणयिष्येथे रणयिष्यध्वे
उत्तमरणयिष्ये रणयिष्यावहे रणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरणयिता रणयितारौ रणयितारः
मध्यमरणयितासि रणयितास्थः रणयितास्थ
उत्तमरणयितास्मि रणयितास्वः रणयितास्मः

कृदन्त

क्त
रणित m. n. रणिता f.

क्तवतु
रणितवत् m. n. रणितवती f.

शतृ
रणयत् m. n. रणयन्ती f.

शानच्
रणयमान m. n. रणयमाना f.

शानच् कर्मणि
रण्यमान m. n. रण्यमाना f.

लुडादेश पर
रणयिष्यत् m. n. रणयिष्यन्ती f.

लुडादेश आत्म
रणयिष्यमाण m. n. रणयिष्यमाणा f.

यत्
रण्य m. n. रण्या f.

अनीयर्
रणनीय m. n. रणनीया f.

तव्य
रणयितव्य m. n. रणयितव्या f.

अव्यय

तुमुन्
रणयितुम्

क्त्वा
रणयित्वा

ल्यप्
॰रण्य

लिट्
रणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria