Conjugation tables of raṃh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstraṃhāmi raṃhāvaḥ raṃhāmaḥ
Secondraṃhasi raṃhathaḥ raṃhatha
Thirdraṃhati raṃhataḥ raṃhanti


PassiveSingularDualPlural
Firstraṃhye raṃhyāvahe raṃhyāmahe
Secondraṃhyase raṃhyethe raṃhyadhve
Thirdraṃhyate raṃhyete raṃhyante


Imperfect

ActiveSingularDualPlural
Firstaraṃham araṃhāva araṃhāma
Secondaraṃhaḥ araṃhatam araṃhata
Thirdaraṃhat araṃhatām araṃhan


PassiveSingularDualPlural
Firstaraṃhye araṃhyāvahi araṃhyāmahi
Secondaraṃhyathāḥ araṃhyethām araṃhyadhvam
Thirdaraṃhyata araṃhyetām araṃhyanta


Optative

ActiveSingularDualPlural
Firstraṃheyam raṃheva raṃhema
Secondraṃheḥ raṃhetam raṃheta
Thirdraṃhet raṃhetām raṃheyuḥ


PassiveSingularDualPlural
Firstraṃhyeya raṃhyevahi raṃhyemahi
Secondraṃhyethāḥ raṃhyeyāthām raṃhyedhvam
Thirdraṃhyeta raṃhyeyātām raṃhyeran


Imperative

ActiveSingularDualPlural
Firstraṃhāṇi raṃhāva raṃhāma
Secondraṃha raṃhatam raṃhata
Thirdraṃhatu raṃhatām raṃhantu


PassiveSingularDualPlural
Firstraṃhyai raṃhyāvahai raṃhyāmahai
Secondraṃhyasva raṃhyethām raṃhyadhvam
Thirdraṃhyatām raṃhyetām raṃhyantām


Future

ActiveSingularDualPlural
Firstraṃhiṣyāmi raṃhiṣyāvaḥ raṃhiṣyāmaḥ
Secondraṃhiṣyasi raṃhiṣyathaḥ raṃhiṣyatha
Thirdraṃhiṣyati raṃhiṣyataḥ raṃhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstraṃhitāsmi raṃhitāsvaḥ raṃhitāsmaḥ
Secondraṃhitāsi raṃhitāsthaḥ raṃhitāstha
Thirdraṃhitā raṃhitārau raṃhitāraḥ


Perfect

ActiveSingularDualPlural
Firstraraṃha raraṃhiva raraṃhima
Secondraraṃhitha raraṃhathuḥ raraṃha
Thirdraraṃha raraṃhatuḥ raraṃhuḥ


Benedictive

ActiveSingularDualPlural
Firstraṃhyāsam raṃhyāsva raṃhyāsma
Secondraṃhyāḥ raṃhyāstam raṃhyāsta
Thirdraṃhyāt raṃhyāstām raṃhyāsuḥ

Participles

Past Passive Participle
raṃhita m. n. raṃhitā f.

Past Active Participle
raṃhitavat m. n. raṃhitavatī f.

Present Active Participle
raṃhat m. n. raṃhantī f.

Present Passive Participle
raṃhyamāṇa m. n. raṃhyamāṇā f.

Future Active Participle
raṃhiṣyat m. n. raṃhiṣyantī f.

Future Passive Participle
raṃhitavya m. n. raṃhitavyā f.

Future Passive Participle
raṃhya m. n. raṃhyā f.

Future Passive Participle
raṃhaṇīya m. n. raṃhaṇīyā f.

Perfect Active Participle
raraṃhvas m. n. raraṃhuṣī f.

Indeclinable forms

Infinitive
raṃhitum

Absolutive
raṃhitvā

Absolutive
-raṃhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstraṃhayāmi raṃhayāvaḥ raṃhayāmaḥ
Secondraṃhayasi raṃhayathaḥ raṃhayatha
Thirdraṃhayati raṃhayataḥ raṃhayanti


MiddleSingularDualPlural
Firstraṃhaye raṃhayāvahe raṃhayāmahe
Secondraṃhayase raṃhayethe raṃhayadhve
Thirdraṃhayate raṃhayete raṃhayante


PassiveSingularDualPlural
Firstraṃhye raṃhyāvahe raṃhyāmahe
Secondraṃhyase raṃhyethe raṃhyadhve
Thirdraṃhyate raṃhyete raṃhyante


Imperfect

ActiveSingularDualPlural
Firstaraṃhayam araṃhayāva araṃhayāma
Secondaraṃhayaḥ araṃhayatam araṃhayata
Thirdaraṃhayat araṃhayatām araṃhayan


MiddleSingularDualPlural
Firstaraṃhaye araṃhayāvahi araṃhayāmahi
Secondaraṃhayathāḥ araṃhayethām araṃhayadhvam
Thirdaraṃhayata araṃhayetām araṃhayanta


PassiveSingularDualPlural
Firstaraṃhye araṃhyāvahi araṃhyāmahi
Secondaraṃhyathāḥ araṃhyethām araṃhyadhvam
Thirdaraṃhyata araṃhyetām araṃhyanta


Optative

ActiveSingularDualPlural
Firstraṃhayeyam raṃhayeva raṃhayema
Secondraṃhayeḥ raṃhayetam raṃhayeta
Thirdraṃhayet raṃhayetām raṃhayeyuḥ


MiddleSingularDualPlural
Firstraṃhayeya raṃhayevahi raṃhayemahi
Secondraṃhayethāḥ raṃhayeyāthām raṃhayedhvam
Thirdraṃhayeta raṃhayeyātām raṃhayeran


PassiveSingularDualPlural
Firstraṃhyeya raṃhyevahi raṃhyemahi
Secondraṃhyethāḥ raṃhyeyāthām raṃhyedhvam
Thirdraṃhyeta raṃhyeyātām raṃhyeran


Imperative

ActiveSingularDualPlural
Firstraṃhayāṇi raṃhayāva raṃhayāma
Secondraṃhaya raṃhayatam raṃhayata
Thirdraṃhayatu raṃhayatām raṃhayantu


MiddleSingularDualPlural
Firstraṃhayai raṃhayāvahai raṃhayāmahai
Secondraṃhayasva raṃhayethām raṃhayadhvam
Thirdraṃhayatām raṃhayetām raṃhayantām


PassiveSingularDualPlural
Firstraṃhyai raṃhyāvahai raṃhyāmahai
Secondraṃhyasva raṃhyethām raṃhyadhvam
Thirdraṃhyatām raṃhyetām raṃhyantām


Future

ActiveSingularDualPlural
Firstraṃhayiṣyāmi raṃhayiṣyāvaḥ raṃhayiṣyāmaḥ
Secondraṃhayiṣyasi raṃhayiṣyathaḥ raṃhayiṣyatha
Thirdraṃhayiṣyati raṃhayiṣyataḥ raṃhayiṣyanti


MiddleSingularDualPlural
Firstraṃhayiṣye raṃhayiṣyāvahe raṃhayiṣyāmahe
Secondraṃhayiṣyase raṃhayiṣyethe raṃhayiṣyadhve
Thirdraṃhayiṣyate raṃhayiṣyete raṃhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstraṃhayitāsmi raṃhayitāsvaḥ raṃhayitāsmaḥ
Secondraṃhayitāsi raṃhayitāsthaḥ raṃhayitāstha
Thirdraṃhayitā raṃhayitārau raṃhayitāraḥ

Participles

Past Passive Participle
raṃhita m. n. raṃhitā f.

Past Active Participle
raṃhitavat m. n. raṃhitavatī f.

Present Active Participle
raṃhayat m. n. raṃhayantī f.

Present Middle Participle
raṃhayamāṇa m. n. raṃhayamāṇā f.

Present Passive Participle
raṃhyamāṇa m. n. raṃhyamāṇā f.

Future Active Participle
raṃhayiṣyat m. n. raṃhayiṣyantī f.

Future Middle Participle
raṃhayiṣyamāṇa m. n. raṃhayiṣyamāṇā f.

Future Passive Participle
raṃhya m. n. raṃhyā f.

Future Passive Participle
raṃhaṇīya m. n. raṃhaṇīyā f.

Future Passive Participle
raṃhayitavya m. n. raṃhayitavyā f.

Indeclinable forms

Infinitive
raṃhayitum

Absolutive
raṃhayitvā

Absolutive
-raṃhya

Periphrastic Perfect
raṃhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria