तिङन्तावली ?पूल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपूलति पूलतः पूलन्ति
मध्यमपूलसि पूलथः पूलथ
उत्तमपूलामि पूलावः पूलामः


आत्मनेपदेएकद्विबहु
प्रथमपूलते पूलेते पूलन्ते
मध्यमपूलसे पूलेथे पूलध्वे
उत्तमपूले पूलावहे पूलामहे


कर्मणिएकद्विबहु
प्रथमपूल्यते पूल्येते पूल्यन्ते
मध्यमपूल्यसे पूल्येथे पूल्यध्वे
उत्तमपूल्ये पूल्यावहे पूल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपूलत् अपूलताम् अपूलन्
मध्यमअपूलः अपूलतम् अपूलत
उत्तमअपूलम् अपूलाव अपूलाम


आत्मनेपदेएकद्विबहु
प्रथमअपूलत अपूलेताम् अपूलन्त
मध्यमअपूलथाः अपूलेथाम् अपूलध्वम्
उत्तमअपूले अपूलावहि अपूलामहि


कर्मणिएकद्विबहु
प्रथमअपूल्यत अपूल्येताम् अपूल्यन्त
मध्यमअपूल्यथाः अपूल्येथाम् अपूल्यध्वम्
उत्तमअपूल्ये अपूल्यावहि अपूल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपूलेत् पूलेताम् पूलेयुः
मध्यमपूलेः पूलेतम् पूलेत
उत्तमपूलेयम् पूलेव पूलेम


आत्मनेपदेएकद्विबहु
प्रथमपूलेत पूलेयाताम् पूलेरन्
मध्यमपूलेथाः पूलेयाथाम् पूलेध्वम्
उत्तमपूलेय पूलेवहि पूलेमहि


कर्मणिएकद्विबहु
प्रथमपूल्येत पूल्येयाताम् पूल्येरन्
मध्यमपूल्येथाः पूल्येयाथाम् पूल्येध्वम्
उत्तमपूल्येय पूल्येवहि पूल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपूलतु पूलताम् पूलन्तु
मध्यमपूल पूलतम् पूलत
उत्तमपूलानि पूलाव पूलाम


आत्मनेपदेएकद्विबहु
प्रथमपूलताम् पूलेताम् पूलन्ताम्
मध्यमपूलस्व पूलेथाम् पूलध्वम्
उत्तमपूलै पूलावहै पूलामहै


कर्मणिएकद्विबहु
प्रथमपूल्यताम् पूल्येताम् पूल्यन्ताम्
मध्यमपूल्यस्व पूल्येथाम् पूल्यध्वम्
उत्तमपूल्यै पूल्यावहै पूल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपूलिष्यति पूलिष्यतः पूलिष्यन्ति
मध्यमपूलिष्यसि पूलिष्यथः पूलिष्यथ
उत्तमपूलिष्यामि पूलिष्यावः पूलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपूलिष्यते पूलिष्येते पूलिष्यन्ते
मध्यमपूलिष्यसे पूलिष्येथे पूलिष्यध्वे
उत्तमपूलिष्ये पूलिष्यावहे पूलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपूलिता पूलितारौ पूलितारः
मध्यमपूलितासि पूलितास्थः पूलितास्थ
उत्तमपूलितास्मि पूलितास्वः पूलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपुपूल पुपूलतुः पुपूलुः
मध्यमपुपूलिथ पुपूलथुः पुपूल
उत्तमपुपूल पुपूलिव पुपूलिम


आत्मनेपदेएकद्विबहु
प्रथमपुपूले पुपूलाते पुपूलिरे
मध्यमपुपूलिषे पुपूलाथे पुपूलिध्वे
उत्तमपुपूले पुपूलिवहे पुपूलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपूल्यात् पूल्यास्ताम् पूल्यासुः
मध्यमपूल्याः पूल्यास्तम् पूल्यास्त
उत्तमपूल्यासम् पूल्यास्व पूल्यास्म

कृदन्त

क्त
पूल्त m. n. पूल्ता f.

क्तवतु
पूल्तवत् m. n. पूल्तवती f.

शतृ
पूलत् m. n. पूलन्ती f.

शानच्
पूलमान m. n. पूलमाना f.

शानच् कर्मणि
पूल्यमान m. n. पूल्यमाना f.

लुडादेश पर
पूलिष्यत् m. n. पूलिष्यन्ती f.

लुडादेश आत्म
पूलिष्यमाण m. n. पूलिष्यमाणा f.

तव्य
पूलितव्य m. n. पूलितव्या f.

यत्
पूल्य m. n. पूल्या f.

अनीयर्
पूलनीय m. n. पूलनीया f.

लिडादेश पर
पुपूल्वस् m. n. पुपूलुषी f.

लिडादेश आत्म
पुपूलान m. n. पुपूलाना f.

अव्यय

तुमुन्
पूलितुम्

क्त्वा
पूल्त्वा

ल्यप्
॰पूल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria