Conjugation tables of puth

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstputhyāmi puthyāvaḥ puthyāmaḥ
Secondputhyasi puthyathaḥ puthyatha
Thirdputhyati puthyataḥ puthyanti


MiddleSingularDualPlural
Firstputhye puthyāvahe puthyāmahe
Secondputhyase puthyethe puthyadhve
Thirdputhyate puthyete puthyante


PassiveSingularDualPlural
Firstputhye puthyāvahe puthyāmahe
Secondputhyase puthyethe puthyadhve
Thirdputhyate puthyete puthyante


Imperfect

ActiveSingularDualPlural
Firstaputhyam aputhyāva aputhyāma
Secondaputhyaḥ aputhyatam aputhyata
Thirdaputhyat aputhyatām aputhyan


MiddleSingularDualPlural
Firstaputhye aputhyāvahi aputhyāmahi
Secondaputhyathāḥ aputhyethām aputhyadhvam
Thirdaputhyata aputhyetām aputhyanta


PassiveSingularDualPlural
Firstaputhye aputhyāvahi aputhyāmahi
Secondaputhyathāḥ aputhyethām aputhyadhvam
Thirdaputhyata aputhyetām aputhyanta


Optative

ActiveSingularDualPlural
Firstputhyeyam puthyeva puthyema
Secondputhyeḥ puthyetam puthyeta
Thirdputhyet puthyetām puthyeyuḥ


MiddleSingularDualPlural
Firstputhyeya puthyevahi puthyemahi
Secondputhyethāḥ puthyeyāthām puthyedhvam
Thirdputhyeta puthyeyātām puthyeran


PassiveSingularDualPlural
Firstputhyeya puthyevahi puthyemahi
Secondputhyethāḥ puthyeyāthām puthyedhvam
Thirdputhyeta puthyeyātām puthyeran


Imperative

ActiveSingularDualPlural
Firstputhyāni puthyāva puthyāma
Secondputhya puthyatam puthyata
Thirdputhyatu puthyatām puthyantu


MiddleSingularDualPlural
Firstputhyai puthyāvahai puthyāmahai
Secondputhyasva puthyethām puthyadhvam
Thirdputhyatām puthyetām puthyantām


PassiveSingularDualPlural
Firstputhyai puthyāvahai puthyāmahai
Secondputhyasva puthyethām puthyadhvam
Thirdputhyatām puthyetām puthyantām


Future

ActiveSingularDualPlural
Firstpothiṣyāmi pothiṣyāvaḥ pothiṣyāmaḥ
Secondpothiṣyasi pothiṣyathaḥ pothiṣyatha
Thirdpothiṣyati pothiṣyataḥ pothiṣyanti


MiddleSingularDualPlural
Firstpothiṣye pothiṣyāvahe pothiṣyāmahe
Secondpothiṣyase pothiṣyethe pothiṣyadhve
Thirdpothiṣyate pothiṣyete pothiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpothitāsmi pothitāsvaḥ pothitāsmaḥ
Secondpothitāsi pothitāsthaḥ pothitāstha
Thirdpothitā pothitārau pothitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupotha puputhiva puputhima
Secondpupothitha puputhathuḥ puputha
Thirdpupotha puputhatuḥ puputhuḥ


MiddleSingularDualPlural
Firstpuputhe puputhivahe puputhimahe
Secondpuputhiṣe puputhāthe puputhidhve
Thirdpuputhe puputhāte puputhire


Benedictive

ActiveSingularDualPlural
Firstputhyāsam puthyāsva puthyāsma
Secondputhyāḥ puthyāstam puthyāsta
Thirdputhyāt puthyāstām puthyāsuḥ

Participles

Past Passive Participle
puttha m. n. putthā f.

Past Active Participle
putthavat m. n. putthavatī f.

Present Active Participle
puthyat m. n. puthyantī f.

Present Middle Participle
puthyamāna m. n. puthyamānā f.

Present Passive Participle
puthyamāna m. n. puthyamānā f.

Future Active Participle
pothiṣyat m. n. pothiṣyantī f.

Future Middle Participle
pothiṣyamāṇa m. n. pothiṣyamāṇā f.

Future Passive Participle
pothitavya m. n. pothitavyā f.

Future Passive Participle
pothya m. n. pothyā f.

Future Passive Participle
pothanīya m. n. pothanīyā f.

Perfect Active Participle
puputhvas m. n. puputhuṣī f.

Perfect Middle Participle
puputhāna m. n. puputhānā f.

Indeclinable forms

Infinitive
pothitum

Absolutive
putthvā

Absolutive
-puthya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpothayāmi pothayāvaḥ pothayāmaḥ
Secondpothayasi pothayathaḥ pothayatha
Thirdpothayati pothayataḥ pothayanti


MiddleSingularDualPlural
Firstpothaye pothayāvahe pothayāmahe
Secondpothayase pothayethe pothayadhve
Thirdpothayate pothayete pothayante


PassiveSingularDualPlural
Firstpothye pothyāvahe pothyāmahe
Secondpothyase pothyethe pothyadhve
Thirdpothyate pothyete pothyante


Imperfect

ActiveSingularDualPlural
Firstapothayam apothayāva apothayāma
Secondapothayaḥ apothayatam apothayata
Thirdapothayat apothayatām apothayan


MiddleSingularDualPlural
Firstapothaye apothayāvahi apothayāmahi
Secondapothayathāḥ apothayethām apothayadhvam
Thirdapothayata apothayetām apothayanta


PassiveSingularDualPlural
Firstapothye apothyāvahi apothyāmahi
Secondapothyathāḥ apothyethām apothyadhvam
Thirdapothyata apothyetām apothyanta


Optative

ActiveSingularDualPlural
Firstpothayeyam pothayeva pothayema
Secondpothayeḥ pothayetam pothayeta
Thirdpothayet pothayetām pothayeyuḥ


MiddleSingularDualPlural
Firstpothayeya pothayevahi pothayemahi
Secondpothayethāḥ pothayeyāthām pothayedhvam
Thirdpothayeta pothayeyātām pothayeran


PassiveSingularDualPlural
Firstpothyeya pothyevahi pothyemahi
Secondpothyethāḥ pothyeyāthām pothyedhvam
Thirdpothyeta pothyeyātām pothyeran


Imperative

ActiveSingularDualPlural
Firstpothayāni pothayāva pothayāma
Secondpothaya pothayatam pothayata
Thirdpothayatu pothayatām pothayantu


MiddleSingularDualPlural
Firstpothayai pothayāvahai pothayāmahai
Secondpothayasva pothayethām pothayadhvam
Thirdpothayatām pothayetām pothayantām


PassiveSingularDualPlural
Firstpothyai pothyāvahai pothyāmahai
Secondpothyasva pothyethām pothyadhvam
Thirdpothyatām pothyetām pothyantām


Future

ActiveSingularDualPlural
Firstpothayiṣyāmi pothayiṣyāvaḥ pothayiṣyāmaḥ
Secondpothayiṣyasi pothayiṣyathaḥ pothayiṣyatha
Thirdpothayiṣyati pothayiṣyataḥ pothayiṣyanti


MiddleSingularDualPlural
Firstpothayiṣye pothayiṣyāvahe pothayiṣyāmahe
Secondpothayiṣyase pothayiṣyethe pothayiṣyadhve
Thirdpothayiṣyate pothayiṣyete pothayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpothayitāsmi pothayitāsvaḥ pothayitāsmaḥ
Secondpothayitāsi pothayitāsthaḥ pothayitāstha
Thirdpothayitā pothayitārau pothayitāraḥ

Participles

Past Passive Participle
pothita m. n. pothitā f.

Past Active Participle
pothitavat m. n. pothitavatī f.

Present Active Participle
pothayat m. n. pothayantī f.

Present Middle Participle
pothayamāna m. n. pothayamānā f.

Present Passive Participle
pothyamāna m. n. pothyamānā f.

Future Active Participle
pothayiṣyat m. n. pothayiṣyantī f.

Future Middle Participle
pothayiṣyamāṇa m. n. pothayiṣyamāṇā f.

Future Passive Participle
pothya m. n. pothyā f.

Future Passive Participle
pothanīya m. n. pothanīyā f.

Future Passive Participle
pothayitavya m. n. pothayitavyā f.

Indeclinable forms

Infinitive
pothayitum

Absolutive
pothayitvā

Absolutive
-pothya

Periphrastic Perfect
pothayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria