Conjugation tables of puruṣa

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstpuruṣāye puruṣāyāvahe puruṣāyāmahe
Secondpuruṣāyase puruṣāyethe puruṣāyadhve
Thirdpuruṣāyate puruṣāyete puruṣāyante


Imperfect

MiddleSingularDualPlural
Firstapuruṣāye apuruṣāyāvahi apuruṣāyāmahi
Secondapuruṣāyathāḥ apuruṣāyethām apuruṣāyadhvam
Thirdapuruṣāyata apuruṣāyetām apuruṣāyanta


Optative

MiddleSingularDualPlural
Firstpuruṣāyeya puruṣāyevahi puruṣāyemahi
Secondpuruṣāyethāḥ puruṣāyeyāthām puruṣāyedhvam
Thirdpuruṣāyeta puruṣāyeyātām puruṣāyeran


Imperative

MiddleSingularDualPlural
Firstpuruṣāyai puruṣāyāvahai puruṣāyāmahai
Secondpuruṣāyasva puruṣāyethām puruṣāyadhvam
Thirdpuruṣāyatām puruṣāyetām puruṣāyantām


Future

ActiveSingularDualPlural
Firstpuruṣāyiṣyāmi puruṣāyiṣyāvaḥ puruṣāyiṣyāmaḥ
Secondpuruṣāyiṣyasi puruṣāyiṣyathaḥ puruṣāyiṣyatha
Thirdpuruṣāyiṣyati puruṣāyiṣyataḥ puruṣāyiṣyanti


MiddleSingularDualPlural
Firstpuruṣāyiṣye puruṣāyiṣyāvahe puruṣāyiṣyāmahe
Secondpuruṣāyiṣyase puruṣāyiṣyethe puruṣāyiṣyadhve
Thirdpuruṣāyiṣyate puruṣāyiṣyete puruṣāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpuruṣāyitāsmi puruṣāyitāsvaḥ puruṣāyitāsmaḥ
Secondpuruṣāyitāsi puruṣāyitāsthaḥ puruṣāyitāstha
Thirdpuruṣāyitā puruṣāyitārau puruṣāyitāraḥ

Participles

Past Passive Participle
puruṣita m. n. puruṣitā f.

Past Active Participle
puruṣitavat m. n. puruṣitavatī f.

Present Middle Participle
puruṣāyamāṇa m. n. puruṣāyamāṇā f.

Future Active Participle
puruṣāyiṣyat m. n. puruṣāyiṣyantī f.

Future Middle Participle
puruṣāyiṣyamāṇa m. n. puruṣāyiṣyamāṇā f.

Future Passive Participle
puruṣāyitavya m. n. puruṣāyitavyā f.

Indeclinable forms

Infinitive
puruṣāyitum

Absolutive
puruṣāyitvā

Periphrastic Perfect
puruṣāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria