तिङन्तावली पुट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपुटति पुटतः पुटन्ति
मध्यमपुटसि पुटथः पुटथ
उत्तमपुटामि पुटावः पुटामः


कर्मणिएकद्विबहु
प्रथमपुट्यते पुट्येते पुट्यन्ते
मध्यमपुट्यसे पुट्येथे पुट्यध्वे
उत्तमपुट्ये पुट्यावहे पुट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपुटत् अपुटताम् अपुटन्
मध्यमअपुटः अपुटतम् अपुटत
उत्तमअपुटम् अपुटाव अपुटाम


कर्मणिएकद्विबहु
प्रथमअपुट्यत अपुट्येताम् अपुट्यन्त
मध्यमअपुट्यथाः अपुट्येथाम् अपुट्यध्वम्
उत्तमअपुट्ये अपुट्यावहि अपुट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपुटेत् पुटेताम् पुटेयुः
मध्यमपुटेः पुटेतम् पुटेत
उत्तमपुटेयम् पुटेव पुटेम


कर्मणिएकद्विबहु
प्रथमपुट्येत पुट्येयाताम् पुट्येरन्
मध्यमपुट्येथाः पुट्येयाथाम् पुट्येध्वम्
उत्तमपुट्येय पुट्येवहि पुट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपुटतु पुटताम् पुटन्तु
मध्यमपुट पुटतम् पुटत
उत्तमपुटानि पुटाव पुटाम


कर्मणिएकद्विबहु
प्रथमपुट्यताम् पुट्येताम् पुट्यन्ताम्
मध्यमपुट्यस्व पुट्येथाम् पुट्यध्वम्
उत्तमपुट्यै पुट्यावहै पुट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपुटिष्यति पुटिष्यतः पुटिष्यन्ति
मध्यमपुटिष्यसि पुटिष्यथः पुटिष्यथ
उत्तमपुटिष्यामि पुटिष्यावः पुटिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपुटिता पुटितारौ पुटितारः
मध्यमपुटितासि पुटितास्थः पुटितास्थ
उत्तमपुटितास्मि पुटितास्वः पुटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपुपोट पुपुटतुः पुपुटुः
मध्यमपुपोटिथ पुपुटिथ पुपुटथुः पुपुट
उत्तमपुपोट पुपुटिव पुपुटिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअपुटीत् अपुटिष्टाम् अपुटिषुः
मध्यमअपुटीः अपुटिष्टम् अपुटिष्ट
उत्तमअपुटिषम् अपुटिष्व अपुटिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपुट्यात् पुट्यास्ताम् पुट्यासुः
मध्यमपुट्याः पुट्यास्तम् पुट्यास्त
उत्तमपुट्यासम् पुट्यास्व पुट्यास्म

कृदन्त

क्त
पुट्ट m. n. पुट्टा f.

क्तवतु
पुट्टवत् m. n. पुट्टवती f.

शतृ
पुटत् m. n. पुटन्ती f.

शानच् कर्मणि
पुट्यमान m. n. पुट्यमाना f.

लुडादेश पर
पुटिष्यत् m. n. पुटिष्यन्ती f.

तव्य
पुटितव्य m. n. पुटितव्या f.

यत्
पोट्य m. n. पोट्या f.

अनीयर्
पोटनीय m. n. पोटनीया f.

लिडादेश पर
पुपुट्वस् m. n. पुपुटुषी f.

अव्यय

तुमुन्
पुटितुम्

क्त्वा
पुट्ट्वा

ल्यप्
॰पुट्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमपोटयति पुटयति पोटयतः पुटयतः पोटयन्ति पुटयन्ति
मध्यमपोटयसि पुटयसि पोटयथः पुटयथः पोटयथ पुटयथ
उत्तमपोटयामि पुटयामि पोटयावः पुटयावः पोटयामः पुटयामः


आत्मनेपदेएकद्विबहु
प्रथमपोटयते पुटयते पोटयेते पुटयेते पोटयन्ते पुटयन्ते
मध्यमपोटयसे पुटयसे पोटयेथे पुटयेथे पोटयध्वे पुटयध्वे
उत्तमपोटये पुटये पोटयावहे पुटयावहे पोटयामहे पुटयामहे


कर्मणिएकद्विबहु
प्रथमपोट्यते पुट्यते पोट्येते पुट्येते पोट्यन्ते पुट्यन्ते
मध्यमपोट्यसे पुट्यसे पोट्येथे पुट्येथे पोट्यध्वे पुट्यध्वे
उत्तमपोट्ये पुट्ये पोट्यावहे पुट्यावहे पोट्यामहे पुट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपोटयत् अपुटयत् अपोटयताम् अपुटयताम् अपोटयन् अपुटयन्
मध्यमअपोटयः अपुटयः अपोटयतम् अपुटयतम् अपोटयत अपुटयत
उत्तमअपोटयम् अपुटयम् अपोटयाव अपुटयाव अपोटयाम अपुटयाम


आत्मनेपदेएकद्विबहु
प्रथमअपोटयत अपुटयत अपोटयेताम् अपुटयेताम् अपोटयन्त अपुटयन्त
मध्यमअपोटयथाः अपुटयथाः अपोटयेथाम् अपुटयेथाम् अपोटयध्वम् अपुटयध्वम्
उत्तमअपोटये अपुटये अपोटयावहि अपुटयावहि अपोटयामहि अपुटयामहि


कर्मणिएकद्विबहु
प्रथमअपोट्यत अपुट्यत अपोट्येताम् अपुट्येताम् अपोट्यन्त अपुट्यन्त
मध्यमअपोट्यथाः अपुट्यथाः अपोट्येथाम् अपुट्येथाम् अपोट्यध्वम् अपुट्यध्वम्
उत्तमअपोट्ये अपुट्ये अपोट्यावहि अपुट्यावहि अपोट्यामहि अपुट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपोटयेत् पुटयेत् पोटयेताम् पुटयेताम् पोटयेयुः पुटयेयुः
मध्यमपोटयेः पुटयेः पोटयेतम् पुटयेतम् पोटयेत पुटयेत
उत्तमपोटयेयम् पुटयेयम् पोटयेव पुटयेव पोटयेम पुटयेम


आत्मनेपदेएकद्विबहु
प्रथमपोटयेत पुटयेत पोटयेयाताम् पुटयेयाताम् पोटयेरन् पुटयेरन्
मध्यमपोटयेथाः पुटयेथाः पोटयेयाथाम् पुटयेयाथाम् पोटयेध्वम् पुटयेध्वम्
उत्तमपोटयेय पुटयेय पोटयेवहि पुटयेवहि पोटयेमहि पुटयेमहि


कर्मणिएकद्विबहु
प्रथमपोट्येत पुट्येत पोट्येयाताम् पुट्येयाताम् पोट्येरन् पुट्येरन्
मध्यमपोट्येथाः पुट्येथाः पोट्येयाथाम् पुट्येयाथाम् पोट्येध्वम् पुट्येध्वम्
उत्तमपोट्येय पुट्येय पोट्येवहि पुट्येवहि पोट्येमहि पुट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपोटयतु पुटयतु पोटयताम् पुटयताम् पोटयन्तु पुटयन्तु
मध्यमपोटय पुटय पोटयतम् पुटयतम् पोटयत पुटयत
उत्तमपोटयानि पुटयानि पोटयाव पुटयाव पोटयाम पुटयाम


आत्मनेपदेएकद्विबहु
प्रथमपोटयताम् पुटयताम् पोटयेताम् पुटयेताम् पोटयन्ताम् पुटयन्ताम्
मध्यमपोटयस्व पुटयस्व पोटयेथाम् पुटयेथाम् पोटयध्वम् पुटयध्वम्
उत्तमपोटयै पुटयै पोटयावहै पुटयावहै पोटयामहै पुटयामहै


कर्मणिएकद्विबहु
प्रथमपोट्यताम् पुट्यताम् पोट्येताम् पुट्येताम् पोट्यन्ताम् पुट्यन्ताम्
मध्यमपोट्यस्व पुट्यस्व पोट्येथाम् पुट्येथाम् पोट्यध्वम् पुट्यध्वम्
उत्तमपोट्यै पुट्यै पोट्यावहै पुट्यावहै पोट्यामहै पुट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपोटयिष्यति पुटयिष्यति पोटयिष्यतः पुटयिष्यतः पोटयिष्यन्ति पुटयिष्यन्ति
मध्यमपोटयिष्यसि पुटयिष्यसि पोटयिष्यथः पुटयिष्यथः पोटयिष्यथ पुटयिष्यथ
उत्तमपोटयिष्यामि पुटयिष्यामि पोटयिष्यावः पुटयिष्यावः पोटयिष्यामः पुटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपोटयिष्यते पुटयिष्यते पोटयिष्येते पुटयिष्येते पोटयिष्यन्ते पुटयिष्यन्ते
मध्यमपोटयिष्यसे पुटयिष्यसे पोटयिष्येथे पुटयिष्येथे पोटयिष्यध्वे पुटयिष्यध्वे
उत्तमपोटयिष्ये पुटयिष्ये पोटयिष्यावहे पुटयिष्यावहे पोटयिष्यामहे पुटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपोटयिता पुटयिता पोटयितारौ पुटयितारौ पोटयितारः पुटयितारः
मध्यमपोटयितासि पुटयितासि पोटयितास्थः पुटयितास्थः पोटयितास्थ पुटयितास्थ
उत्तमपोटयितास्मि पुटयितास्मि पोटयितास्वः पुटयितास्वः पोटयितास्मः पुटयितास्मः

कृदन्त

क्त
पुटित m. n. पुटिता f.

क्त
पोटित m. n. पोटिता f.

क्तवतु
पोटितवत् m. n. पोटितवती f.

क्तवतु
पुटितवत् m. n. पुटितवती f.

शतृ
पुटयत् m. n. पुटयन्ती f.

शतृ
पोटयत् m. n. पोटयन्ती f.

शानच्
पोटयमान m. n. पोटयमाना f.

शानच्
पुटयमान m. n. पुटयमाना f.

शानच् कर्मणि
पुट्यमान m. n. पुट्यमाना f.

शानच् कर्मणि
पोट्यमान m. n. पोट्यमाना f.

लुडादेश पर
पोटयिष्यत् m. n. पोटयिष्यन्ती f.

लुडादेश पर
पुटयिष्यत् m. n. पुटयिष्यन्ती f.

लुडादेश आत्म
पुटयिष्यमाण m. n. पुटयिष्यमाणा f.

लुडादेश आत्म
पोटयिष्यमाण m. n. पोटयिष्यमाणा f.

यत्
पोट्य m. n. पोट्या f.

अनीयर्
पोटनीय m. n. पोटनीया f.

तव्य
पोटयितव्य m. n. पोटयितव्या f.

यत्
पुट्य m. n. पुट्या f.

अनीयर्
पुटनीय m. n. पुटनीया f.

तव्य
पुटयितव्य m. n. पुटयितव्या f.

अव्यय

तुमुन्
पोटयितुम्

तुमुन्
पुटयितुम्

क्त्वा
पोटयित्वा

क्त्वा
पुटयित्वा

ल्यप्
॰पोट्य

ल्यप्
॰पुट्य

लिट्
पोटयाम्

लिट्
पुटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria