तिङन्तावली पुट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपोटयति पोटयतः पोटयन्ति
मध्यमपोटयसि पोटयथः पोटयथ
उत्तमपोटयामि पोटयावः पोटयामः


कर्मणिएकद्विबहु
प्रथमपोट्यते पोट्येते पोट्यन्ते
मध्यमपोट्यसे पोट्येथे पोट्यध्वे
उत्तमपोट्ये पोट्यावहे पोट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपोटयत् अपोटयताम् अपोटयन्
मध्यमअपोटयः अपोटयतम् अपोटयत
उत्तमअपोटयम् अपोटयाव अपोटयाम


कर्मणिएकद्विबहु
प्रथमअपोट्यत अपोट्येताम् अपोट्यन्त
मध्यमअपोट्यथाः अपोट्येथाम् अपोट्यध्वम्
उत्तमअपोट्ये अपोट्यावहि अपोट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपोटयेत् पोटयेताम् पोटयेयुः
मध्यमपोटयेः पोटयेतम् पोटयेत
उत्तमपोटयेयम् पोटयेव पोटयेम


कर्मणिएकद्विबहु
प्रथमपोट्येत पोट्येयाताम् पोट्येरन्
मध्यमपोट्येथाः पोट्येयाथाम् पोट्येध्वम्
उत्तमपोट्येय पोट्येवहि पोट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपोटयतु पोटयताम् पोटयन्तु
मध्यमपोटय पोटयतम् पोटयत
उत्तमपोटयानि पोटयाव पोटयाम


कर्मणिएकद्विबहु
प्रथमपोट्यताम् पोट्येताम् पोट्यन्ताम्
मध्यमपोट्यस्व पोट्येथाम् पोट्यध्वम्
उत्तमपोट्यै पोट्यावहै पोट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपोटयिष्यति पोटयिष्यतः पोटयिष्यन्ति
मध्यमपोटयिष्यसि पोटयिष्यथः पोटयिष्यथ
उत्तमपोटयिष्यामि पोटयिष्यावः पोटयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपोटयिता पोटयितारौ पोटयितारः
मध्यमपोटयितासि पोटयितास्थः पोटयितास्थ
उत्तमपोटयितास्मि पोटयितास्वः पोटयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअपुटीत् अपुटिष्टाम् अपुटिषुः
मध्यमअपुटीः अपुटिष्टम् अपुटिष्ट
उत्तमअपुटिषम् अपुटिष्व अपुटिष्म

कृदन्त

क्त
पोटित m. n. पोटिता f.

क्तवतु
पोटितवत् m. n. पोटितवती f.

शतृ
पोटयत् m. n. पोटयन्ती f.

शानच् कर्मणि
पोट्यमान m. n. पोट्यमाना f.

लुडादेश पर
पोटयिष्यत् m. n. पोटयिष्यन्ती f.

तव्य
पोटयितव्य m. n. पोटयितव्या f.

यत्
पोट्य m. n. पोट्या f.

अनीयर्
पोटनीय m. n. पोटनीया f.

अव्यय

तुमुन्
पोटयितुम्

क्त्वा
पोटयित्वा

ल्यप्
॰पोटय्य

लिट्
पोटयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमपोटयति पुटयति पोटयतः पुटयतः पोटयन्ति पुटयन्ति
मध्यमपोटयसि पुटयसि पोटयथः पुटयथः पोटयथ पुटयथ
उत्तमपोटयामि पुटयामि पोटयावः पुटयावः पोटयामः पुटयामः


आत्मनेपदेएकद्विबहु
प्रथमपोटयते पुटयते पोटयेते पुटयेते पोटयन्ते पुटयन्ते
मध्यमपोटयसे पुटयसे पोटयेथे पुटयेथे पोटयध्वे पुटयध्वे
उत्तमपोटये पुटये पोटयावहे पुटयावहे पोटयामहे पुटयामहे


कर्मणिएकद्विबहु
प्रथमपोट्यते पुट्यते पोट्येते पुट्येते पोट्यन्ते पुट्यन्ते
मध्यमपोट्यसे पुट्यसे पोट्येथे पुट्येथे पोट्यध्वे पुट्यध्वे
उत्तमपोट्ये पुट्ये पोट्यावहे पुट्यावहे पोट्यामहे पुट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपोटयत् अपुटयत् अपोटयताम् अपुटयताम् अपोटयन् अपुटयन्
मध्यमअपोटयः अपुटयः अपोटयतम् अपुटयतम् अपोटयत अपुटयत
उत्तमअपोटयम् अपुटयम् अपोटयाव अपुटयाव अपोटयाम अपुटयाम


आत्मनेपदेएकद्विबहु
प्रथमअपोटयत अपुटयत अपोटयेताम् अपुटयेताम् अपोटयन्त अपुटयन्त
मध्यमअपोटयथाः अपुटयथाः अपोटयेथाम् अपुटयेथाम् अपोटयध्वम् अपुटयध्वम्
उत्तमअपोटये अपुटये अपोटयावहि अपुटयावहि अपोटयामहि अपुटयामहि


कर्मणिएकद्विबहु
प्रथमअपोट्यत अपुट्यत अपोट्येताम् अपुट्येताम् अपोट्यन्त अपुट्यन्त
मध्यमअपोट्यथाः अपुट्यथाः अपोट्येथाम् अपुट्येथाम् अपोट्यध्वम् अपुट्यध्वम्
उत्तमअपोट्ये अपुट्ये अपोट्यावहि अपुट्यावहि अपोट्यामहि अपुट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपोटयेत् पुटयेत् पोटयेताम् पुटयेताम् पोटयेयुः पुटयेयुः
मध्यमपोटयेः पुटयेः पोटयेतम् पुटयेतम् पोटयेत पुटयेत
उत्तमपोटयेयम् पुटयेयम् पोटयेव पुटयेव पोटयेम पुटयेम


आत्मनेपदेएकद्विबहु
प्रथमपोटयेत पुटयेत पोटयेयाताम् पुटयेयाताम् पोटयेरन् पुटयेरन्
मध्यमपोटयेथाः पुटयेथाः पोटयेयाथाम् पुटयेयाथाम् पोटयेध्वम् पुटयेध्वम्
उत्तमपोटयेय पुटयेय पोटयेवहि पुटयेवहि पोटयेमहि पुटयेमहि


कर्मणिएकद्विबहु
प्रथमपोट्येत पुट्येत पोट्येयाताम् पुट्येयाताम् पोट्येरन् पुट्येरन्
मध्यमपोट्येथाः पुट्येथाः पोट्येयाथाम् पुट्येयाथाम् पोट्येध्वम् पुट्येध्वम्
उत्तमपोट्येय पुट्येय पोट्येवहि पुट्येवहि पोट्येमहि पुट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपोटयतु पुटयतु पोटयताम् पुटयताम् पोटयन्तु पुटयन्तु
मध्यमपोटय पुटय पोटयतम् पुटयतम् पोटयत पुटयत
उत्तमपोटयानि पुटयानि पोटयाव पुटयाव पोटयाम पुटयाम


आत्मनेपदेएकद्विबहु
प्रथमपोटयताम् पुटयताम् पोटयेताम् पुटयेताम् पोटयन्ताम् पुटयन्ताम्
मध्यमपोटयस्व पुटयस्व पोटयेथाम् पुटयेथाम् पोटयध्वम् पुटयध्वम्
उत्तमपोटयै पुटयै पोटयावहै पुटयावहै पोटयामहै पुटयामहै


कर्मणिएकद्विबहु
प्रथमपोट्यताम् पुट्यताम् पोट्येताम् पुट्येताम् पोट्यन्ताम् पुट्यन्ताम्
मध्यमपोट्यस्व पुट्यस्व पोट्येथाम् पुट्येथाम् पोट्यध्वम् पुट्यध्वम्
उत्तमपोट्यै पुट्यै पोट्यावहै पुट्यावहै पोट्यामहै पुट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपोटयिष्यति पुटयिष्यति पोटयिष्यतः पुटयिष्यतः पोटयिष्यन्ति पुटयिष्यन्ति
मध्यमपोटयिष्यसि पुटयिष्यसि पोटयिष्यथः पुटयिष्यथः पोटयिष्यथ पुटयिष्यथ
उत्तमपोटयिष्यामि पुटयिष्यामि पोटयिष्यावः पुटयिष्यावः पोटयिष्यामः पुटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपोटयिष्यते पुटयिष्यते पोटयिष्येते पुटयिष्येते पोटयिष्यन्ते पुटयिष्यन्ते
मध्यमपोटयिष्यसे पुटयिष्यसे पोटयिष्येथे पुटयिष्येथे पोटयिष्यध्वे पुटयिष्यध्वे
उत्तमपोटयिष्ये पुटयिष्ये पोटयिष्यावहे पुटयिष्यावहे पोटयिष्यामहे पुटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपोटयिता पुटयिता पोटयितारौ पुटयितारौ पोटयितारः पुटयितारः
मध्यमपोटयितासि पुटयितासि पोटयितास्थः पुटयितास्थः पोटयितास्थ पुटयितास्थ
उत्तमपोटयितास्मि पुटयितास्मि पोटयितास्वः पुटयितास्वः पोटयितास्मः पुटयितास्मः

कृदन्त

क्त
पुटित m. n. पुटिता f.

क्त
पोटित m. n. पोटिता f.

क्तवतु
पोटितवत् m. n. पोटितवती f.

क्तवतु
पुटितवत् m. n. पुटितवती f.

शतृ
पुटयत् m. n. पुटयन्ती f.

शतृ
पोटयत् m. n. पोटयन्ती f.

शानच्
पोटयमान m. n. पोटयमाना f.

शानच्
पुटयमान m. n. पुटयमाना f.

शानच् कर्मणि
पुट्यमान m. n. पुट्यमाना f.

शानच् कर्मणि
पोट्यमान m. n. पोट्यमाना f.

लुडादेश पर
पोटयिष्यत् m. n. पोटयिष्यन्ती f.

लुडादेश पर
पुटयिष्यत् m. n. पुटयिष्यन्ती f.

लुडादेश आत्म
पुटयिष्यमाण m. n. पुटयिष्यमाणा f.

लुडादेश आत्म
पोटयिष्यमाण m. n. पोटयिष्यमाणा f.

यत्
पोट्य m. n. पोट्या f.

अनीयर्
पोटनीय m. n. पोटनीया f.

तव्य
पोटयितव्य m. n. पोटयितव्या f.

यत्
पुट्य m. n. पुट्या f.

अनीयर्
पुटनीय m. n. पुटनीया f.

तव्य
पुटयितव्य m. n. पुटयितव्या f.

अव्यय

तुमुन्
पोटयितुम्

तुमुन्
पुटयितुम्

क्त्वा
पोटयित्वा

क्त्वा
पुटयित्वा

ल्यप्
॰पोट्य

ल्यप्
॰पुट्य

लिट्
पोटयाम्

लिट्
पुटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria