तिङन्तावली ?पुट्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपुट्टयति पुट्टयतः पुट्टयन्ति
मध्यमपुट्टयसि पुट्टयथः पुट्टयथ
उत्तमपुट्टयामि पुट्टयावः पुट्टयामः


आत्मनेपदेएकद्विबहु
प्रथमपुट्टयते पुट्टयेते पुट्टयन्ते
मध्यमपुट्टयसे पुट्टयेथे पुट्टयध्वे
उत्तमपुट्टये पुट्टयावहे पुट्टयामहे


कर्मणिएकद्विबहु
प्रथमपुट्ट्यते पुट्ट्येते पुट्ट्यन्ते
मध्यमपुट्ट्यसे पुट्ट्येथे पुट्ट्यध्वे
उत्तमपुट्ट्ये पुट्ट्यावहे पुट्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपुट्टयत् अपुट्टयताम् अपुट्टयन्
मध्यमअपुट्टयः अपुट्टयतम् अपुट्टयत
उत्तमअपुट्टयम् अपुट्टयाव अपुट्टयाम


आत्मनेपदेएकद्विबहु
प्रथमअपुट्टयत अपुट्टयेताम् अपुट्टयन्त
मध्यमअपुट्टयथाः अपुट्टयेथाम् अपुट्टयध्वम्
उत्तमअपुट्टये अपुट्टयावहि अपुट्टयामहि


कर्मणिएकद्विबहु
प्रथमअपुट्ट्यत अपुट्ट्येताम् अपुट्ट्यन्त
मध्यमअपुट्ट्यथाः अपुट्ट्येथाम् अपुट्ट्यध्वम्
उत्तमअपुट्ट्ये अपुट्ट्यावहि अपुट्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपुट्टयेत् पुट्टयेताम् पुट्टयेयुः
मध्यमपुट्टयेः पुट्टयेतम् पुट्टयेत
उत्तमपुट्टयेयम् पुट्टयेव पुट्टयेम


आत्मनेपदेएकद्विबहु
प्रथमपुट्टयेत पुट्टयेयाताम् पुट्टयेरन्
मध्यमपुट्टयेथाः पुट्टयेयाथाम् पुट्टयेध्वम्
उत्तमपुट्टयेय पुट्टयेवहि पुट्टयेमहि


कर्मणिएकद्विबहु
प्रथमपुट्ट्येत पुट्ट्येयाताम् पुट्ट्येरन्
मध्यमपुट्ट्येथाः पुट्ट्येयाथाम् पुट्ट्येध्वम्
उत्तमपुट्ट्येय पुट्ट्येवहि पुट्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपुट्टयतु पुट्टयताम् पुट्टयन्तु
मध्यमपुट्टय पुट्टयतम् पुट्टयत
उत्तमपुट्टयानि पुट्टयाव पुट्टयाम


आत्मनेपदेएकद्विबहु
प्रथमपुट्टयताम् पुट्टयेताम् पुट्टयन्ताम्
मध्यमपुट्टयस्व पुट्टयेथाम् पुट्टयध्वम्
उत्तमपुट्टयै पुट्टयावहै पुट्टयामहै


कर्मणिएकद्विबहु
प्रथमपुट्ट्यताम् पुट्ट्येताम् पुट्ट्यन्ताम्
मध्यमपुट्ट्यस्व पुट्ट्येथाम् पुट्ट्यध्वम्
उत्तमपुट्ट्यै पुट्ट्यावहै पुट्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपुट्टयिष्यति पुट्टयिष्यतः पुट्टयिष्यन्ति
मध्यमपुट्टयिष्यसि पुट्टयिष्यथः पुट्टयिष्यथ
उत्तमपुट्टयिष्यामि पुट्टयिष्यावः पुट्टयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपुट्टयिष्यते पुट्टयिष्येते पुट्टयिष्यन्ते
मध्यमपुट्टयिष्यसे पुट्टयिष्येथे पुट्टयिष्यध्वे
उत्तमपुट्टयिष्ये पुट्टयिष्यावहे पुट्टयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपुट्टयिता पुट्टयितारौ पुट्टयितारः
मध्यमपुट्टयितासि पुट्टयितास्थः पुट्टयितास्थ
उत्तमपुट्टयितास्मि पुट्टयितास्वः पुट्टयितास्मः

कृदन्त

क्त
पुट्टित m. n. पुट्टिता f.

क्तवतु
पुट्टितवत् m. n. पुट्टितवती f.

शतृ
पुट्टयत् m. n. पुट्टयन्ती f.

शानच्
पुट्टयमान m. n. पुट्टयमाना f.

शानच् कर्मणि
पुट्ट्यमान m. n. पुट्ट्यमाना f.

लुडादेश पर
पुट्टयिष्यत् m. n. पुट्टयिष्यन्ती f.

लुडादेश आत्म
पुट्टयिष्यमाण m. n. पुट्टयिष्यमाणा f.

तव्य
पुट्टयितव्य m. n. पुट्टयितव्या f.

यत्
पुट्ट्य m. n. पुट्ट्या f.

अनीयर्
पुट्टनीय m. n. पुट्टनीया f.

अव्यय

तुमुन्
पुट्टयितुम्

क्त्वा
पुट्टयित्वा

ल्यप्
॰पुट्ट्य

लिट्
पुट्टयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria