Conjugation tables of puṣpa

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstpuṣpāye puṣpāyāvahe puṣpāyāmahe
Secondpuṣpāyase puṣpāyethe puṣpāyadhve
Thirdpuṣpāyate puṣpāyete puṣpāyante


Imperfect

MiddleSingularDualPlural
Firstapuṣpāye apuṣpāyāvahi apuṣpāyāmahi
Secondapuṣpāyathāḥ apuṣpāyethām apuṣpāyadhvam
Thirdapuṣpāyata apuṣpāyetām apuṣpāyanta


Optative

MiddleSingularDualPlural
Firstpuṣpāyeya puṣpāyevahi puṣpāyemahi
Secondpuṣpāyethāḥ puṣpāyeyāthām puṣpāyedhvam
Thirdpuṣpāyeta puṣpāyeyātām puṣpāyeran


Imperative

MiddleSingularDualPlural
Firstpuṣpāyai puṣpāyāvahai puṣpāyāmahai
Secondpuṣpāyasva puṣpāyethām puṣpāyadhvam
Thirdpuṣpāyatām puṣpāyetām puṣpāyantām


Future

ActiveSingularDualPlural
Firstpuṣpāyiṣyāmi puṣpāyiṣyāvaḥ puṣpāyiṣyāmaḥ
Secondpuṣpāyiṣyasi puṣpāyiṣyathaḥ puṣpāyiṣyatha
Thirdpuṣpāyiṣyati puṣpāyiṣyataḥ puṣpāyiṣyanti


MiddleSingularDualPlural
Firstpuṣpāyiṣye puṣpāyiṣyāvahe puṣpāyiṣyāmahe
Secondpuṣpāyiṣyase puṣpāyiṣyethe puṣpāyiṣyadhve
Thirdpuṣpāyiṣyate puṣpāyiṣyete puṣpāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpuṣpāyitāsmi puṣpāyitāsvaḥ puṣpāyitāsmaḥ
Secondpuṣpāyitāsi puṣpāyitāsthaḥ puṣpāyitāstha
Thirdpuṣpāyitā puṣpāyitārau puṣpāyitāraḥ

Participles

Past Passive Participle
puṣpita m. n. puṣpitā f.

Past Active Participle
puṣpitavat m. n. puṣpitavatī f.

Present Middle Participle
puṣpāyamāṇa m. n. puṣpāyamāṇā f.

Future Active Participle
puṣpāyiṣyat m. n. puṣpāyiṣyantī f.

Future Middle Participle
puṣpāyiṣyamāṇa m. n. puṣpāyiṣyamāṇā f.

Future Passive Participle
puṣpāyitavya m. n. puṣpāyitavyā f.

Indeclinable forms

Infinitive
puṣpāyitum

Absolutive
puṣpāyitvā

Periphrastic Perfect
puṣpāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria