तिङन्तावली ?पुड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपुडति पुडतः पुडन्ति
मध्यमपुडसि पुडथः पुडथ
उत्तमपुडामि पुडावः पुडामः


आत्मनेपदेएकद्विबहु
प्रथमपुडते पुडेते पुडन्ते
मध्यमपुडसे पुडेथे पुडध्वे
उत्तमपुडे पुडावहे पुडामहे


कर्मणिएकद्विबहु
प्रथमपुड्यते पुड्येते पुड्यन्ते
मध्यमपुड्यसे पुड्येथे पुड्यध्वे
उत्तमपुड्ये पुड्यावहे पुड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपुडत् अपुडताम् अपुडन्
मध्यमअपुडः अपुडतम् अपुडत
उत्तमअपुडम् अपुडाव अपुडाम


आत्मनेपदेएकद्विबहु
प्रथमअपुडत अपुडेताम् अपुडन्त
मध्यमअपुडथाः अपुडेथाम् अपुडध्वम्
उत्तमअपुडे अपुडावहि अपुडामहि


कर्मणिएकद्विबहु
प्रथमअपुड्यत अपुड्येताम् अपुड्यन्त
मध्यमअपुड्यथाः अपुड्येथाम् अपुड्यध्वम्
उत्तमअपुड्ये अपुड्यावहि अपुड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपुडेत् पुडेताम् पुडेयुः
मध्यमपुडेः पुडेतम् पुडेत
उत्तमपुडेयम् पुडेव पुडेम


आत्मनेपदेएकद्विबहु
प्रथमपुडेत पुडेयाताम् पुडेरन्
मध्यमपुडेथाः पुडेयाथाम् पुडेध्वम्
उत्तमपुडेय पुडेवहि पुडेमहि


कर्मणिएकद्विबहु
प्रथमपुड्येत पुड्येयाताम् पुड्येरन्
मध्यमपुड्येथाः पुड्येयाथाम् पुड्येध्वम्
उत्तमपुड्येय पुड्येवहि पुड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपुडतु पुडताम् पुडन्तु
मध्यमपुड पुडतम् पुडत
उत्तमपुडानि पुडाव पुडाम


आत्मनेपदेएकद्विबहु
प्रथमपुडताम् पुडेताम् पुडन्ताम्
मध्यमपुडस्व पुडेथाम् पुडध्वम्
उत्तमपुडै पुडावहै पुडामहै


कर्मणिएकद्विबहु
प्रथमपुड्यताम् पुड्येताम् पुड्यन्ताम्
मध्यमपुड्यस्व पुड्येथाम् पुड्यध्वम्
उत्तमपुड्यै पुड्यावहै पुड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपुडिष्यति पुडिष्यतः पुडिष्यन्ति
मध्यमपुडिष्यसि पुडिष्यथः पुडिष्यथ
उत्तमपुडिष्यामि पुडिष्यावः पुडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपुडिष्यते पुडिष्येते पुडिष्यन्ते
मध्यमपुडिष्यसे पुडिष्येथे पुडिष्यध्वे
उत्तमपुडिष्ये पुडिष्यावहे पुडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपुडिता पुडितारौ पुडितारः
मध्यमपुडितासि पुडितास्थः पुडितास्थ
उत्तमपुडितास्मि पुडितास्वः पुडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपुपोड पुपुडतुः पुपुडुः
मध्यमपुपोडिथ पुपुडिथ पुपुडथुः पुपुड
उत्तमपुपोड पुपुडिव पुपुडिम


आत्मनेपदेएकद्विबहु
प्रथमपुपुडे पुपुडाते पुपुडिरे
मध्यमपुपुडिषे पुपुडाथे पुपुडिध्वे
उत्तमपुपुडे पुपुडिवहे पुपुडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपुड्यात् पुड्यास्ताम् पुड्यासुः
मध्यमपुड्याः पुड्यास्तम् पुड्यास्त
उत्तमपुड्यासम् पुड्यास्व पुड्यास्म

कृदन्त

क्त
पुट्ट m. n. पुट्टा f.

क्तवतु
पुट्टवत् m. n. पुट्टवती f.

शतृ
पुडत् m. n. पुडन्ती f.

शानच्
पुडमान m. n. पुडमाना f.

शानच् कर्मणि
पुड्यमान m. n. पुड्यमाना f.

लुडादेश पर
पुडिष्यत् m. n. पुडिष्यन्ती f.

लुडादेश आत्म
पुडिष्यमाण m. n. पुडिष्यमाणा f.

तव्य
पुडितव्य m. n. पुडितव्या f.

यत्
पोड्य m. n. पोड्या f.

अनीयर्
पोडनीय m. n. पोडनीया f.

लिडादेश पर
पुपुड्वस् m. n. पुपुडुषी f.

लिडादेश आत्म
पुपुडान m. n. पुपुडाना f.

अव्यय

तुमुन्
पुडितुम्

क्त्वा
पुट्ट्वा

ल्यप्
॰पुड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria