Conjugation tables of
prasāda
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
prasādayāmi
prasādayāvaḥ
prasādayāmaḥ
Second
prasādayasi
prasādayathaḥ
prasādayatha
Third
prasādayati
prasādayataḥ
prasādayanti
Passive
Singular
Dual
Plural
First
prasādye
prasādyāvahe
prasādyāmahe
Second
prasādyase
prasādyethe
prasādyadhve
Third
prasādyate
prasādyete
prasādyante
Imperfect
Active
Singular
Dual
Plural
First
aprasādayam
aprasādayāva
aprasādayāma
Second
aprasādayaḥ
aprasādayatam
aprasādayata
Third
aprasādayat
aprasādayatām
aprasādayan
Passive
Singular
Dual
Plural
First
aprasādye
aprasādyāvahi
aprasādyāmahi
Second
aprasādyathāḥ
aprasādyethām
aprasādyadhvam
Third
aprasādyata
aprasādyetām
aprasādyanta
Optative
Active
Singular
Dual
Plural
First
prasādayeyam
prasādayeva
prasādayema
Second
prasādayeḥ
prasādayetam
prasādayeta
Third
prasādayet
prasādayetām
prasādayeyuḥ
Passive
Singular
Dual
Plural
First
prasādyeya
prasādyevahi
prasādyemahi
Second
prasādyethāḥ
prasādyeyāthām
prasādyedhvam
Third
prasādyeta
prasādyeyātām
prasādyeran
Imperative
Active
Singular
Dual
Plural
First
prasādayāni
prasādayāva
prasādayāma
Second
prasādaya
prasādayatam
prasādayata
Third
prasādayatu
prasādayatām
prasādayantu
Passive
Singular
Dual
Plural
First
prasādyai
prasādyāvahai
prasādyāmahai
Second
prasādyasva
prasādyethām
prasādyadhvam
Third
prasādyatām
prasādyetām
prasādyantām
Future
Active
Singular
Dual
Plural
First
prasādayiṣyāmi
prasādayiṣyāvaḥ
prasādayiṣyāmaḥ
Second
prasādayiṣyasi
prasādayiṣyathaḥ
prasādayiṣyatha
Third
prasādayiṣyati
prasādayiṣyataḥ
prasādayiṣyanti
Middle
Singular
Dual
Plural
First
prasādayiṣye
prasādayiṣyāvahe
prasādayiṣyāmahe
Second
prasādayiṣyase
prasādayiṣyethe
prasādayiṣyadhve
Third
prasādayiṣyate
prasādayiṣyete
prasādayiṣyante
Future2
Active
Singular
Dual
Plural
First
prasādayitāsmi
prasādayitāsvaḥ
prasādayitāsmaḥ
Second
prasādayitāsi
prasādayitāsthaḥ
prasādayitāstha
Third
prasādayitā
prasādayitārau
prasādayitāraḥ
Participles
Past Passive Participle
prasādita
m.
n.
prasāditā
f.
Past Active Participle
prasāditavat
m.
n.
prasāditavatī
f.
Present Active Participle
prasādayat
m.
n.
prasādayantī
f.
Present Passive Participle
prasādyamāna
m.
n.
prasādyamānā
f.
Future Active Participle
prasādayiṣyat
m.
n.
prasādayiṣyantī
f.
Future Middle Participle
prasādayiṣyamāṇa
m.
n.
prasādayiṣyamāṇā
f.
Future Passive Participle
prasādayitavya
m.
n.
prasādayitavyā
f.
Future Passive Participle
prasādya
m.
n.
prasādyā
f.
Future Passive Participle
prasādanīya
m.
n.
prasādanīyā
f.
Indeclinable forms
Infinitive
prasādayitum
Absolutive
prasādayitvā
Periphrastic Perfect
prasādayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024