तिङन्तावली ?प्लिह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्लेहति प्लेहतः प्लेहन्ति
मध्यमप्लेहसि प्लेहथः प्लेहथ
उत्तमप्लेहामि प्लेहावः प्लेहामः


आत्मनेपदेएकद्विबहु
प्रथमप्लेहते प्लेहेते प्लेहन्ते
मध्यमप्लेहसे प्लेहेथे प्लेहध्वे
उत्तमप्लेहे प्लेहावहे प्लेहामहे


कर्मणिएकद्विबहु
प्रथमप्लिह्यते प्लिह्येते प्लिह्यन्ते
मध्यमप्लिह्यसे प्लिह्येथे प्लिह्यध्वे
उत्तमप्लिह्ये प्लिह्यावहे प्लिह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्लेहत् अप्लेहताम् अप्लेहन्
मध्यमअप्लेहः अप्लेहतम् अप्लेहत
उत्तमअप्लेहम् अप्लेहाव अप्लेहाम


आत्मनेपदेएकद्विबहु
प्रथमअप्लेहत अप्लेहेताम् अप्लेहन्त
मध्यमअप्लेहथाः अप्लेहेथाम् अप्लेहध्वम्
उत्तमअप्लेहे अप्लेहावहि अप्लेहामहि


कर्मणिएकद्विबहु
प्रथमअप्लिह्यत अप्लिह्येताम् अप्लिह्यन्त
मध्यमअप्लिह्यथाः अप्लिह्येथाम् अप्लिह्यध्वम्
उत्तमअप्लिह्ये अप्लिह्यावहि अप्लिह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्लेहेत् प्लेहेताम् प्लेहेयुः
मध्यमप्लेहेः प्लेहेतम् प्लेहेत
उत्तमप्लेहेयम् प्लेहेव प्लेहेम


आत्मनेपदेएकद्विबहु
प्रथमप्लेहेत प्लेहेयाताम् प्लेहेरन्
मध्यमप्लेहेथाः प्लेहेयाथाम् प्लेहेध्वम्
उत्तमप्लेहेय प्लेहेवहि प्लेहेमहि


कर्मणिएकद्विबहु
प्रथमप्लिह्येत प्लिह्येयाताम् प्लिह्येरन्
मध्यमप्लिह्येथाः प्लिह्येयाथाम् प्लिह्येध्वम्
उत्तमप्लिह्येय प्लिह्येवहि प्लिह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्लेहतु प्लेहताम् प्लेहन्तु
मध्यमप्लेह प्लेहतम् प्लेहत
उत्तमप्लेहानि प्लेहाव प्लेहाम


आत्मनेपदेएकद्विबहु
प्रथमप्लेहताम् प्लेहेताम् प्लेहन्ताम्
मध्यमप्लेहस्व प्लेहेथाम् प्लेहध्वम्
उत्तमप्लेहै प्लेहावहै प्लेहामहै


कर्मणिएकद्विबहु
प्रथमप्लिह्यताम् प्लिह्येताम् प्लिह्यन्ताम्
मध्यमप्लिह्यस्व प्लिह्येथाम् प्लिह्यध्वम्
उत्तमप्लिह्यै प्लिह्यावहै प्लिह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्लेहिष्यति प्लेहिष्यतः प्लेहिष्यन्ति
मध्यमप्लेहिष्यसि प्लेहिष्यथः प्लेहिष्यथ
उत्तमप्लेहिष्यामि प्लेहिष्यावः प्लेहिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्लेहिष्यते प्लेहिष्येते प्लेहिष्यन्ते
मध्यमप्लेहिष्यसे प्लेहिष्येथे प्लेहिष्यध्वे
उत्तमप्लेहिष्ये प्लेहिष्यावहे प्लेहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्लेहिता प्लेहितारौ प्लेहितारः
मध्यमप्लेहितासि प्लेहितास्थः प्लेहितास्थ
उत्तमप्लेहितास्मि प्लेहितास्वः प्लेहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपिप्लेह पिप्लिहतुः पिप्लिहुः
मध्यमपिप्लेहिथ पिप्लिहथुः पिप्लिह
उत्तमपिप्लेह पिप्लिहिव पिप्लिहिम


आत्मनेपदेएकद्विबहु
प्रथमपिप्लिहे पिप्लिहाते पिप्लिहिरे
मध्यमपिप्लिहिषे पिप्लिहाथे पिप्लिहिध्वे
उत्तमपिप्लिहे पिप्लिहिवहे पिप्लिहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमप्लिह्यात् प्लिह्यास्ताम् प्लिह्यासुः
मध्यमप्लिह्याः प्लिह्यास्तम् प्लिह्यास्त
उत्तमप्लिह्यासम् प्लिह्यास्व प्लिह्यास्म

कृदन्त

क्त
प्लीढ m. n. प्लीढा f.

क्तवतु
प्लीढवत् m. n. प्लीढवती f.

शतृ
प्लेहत् m. n. प्लेहन्ती f.

शानच्
प्लेहमान m. n. प्लेहमाना f.

शानच् कर्मणि
प्लिह्यमान m. n. प्लिह्यमाना f.

लुडादेश पर
प्लेहिष्यत् m. n. प्लेहिष्यन्ती f.

लुडादेश आत्म
प्लेहिष्यमाण m. n. प्लेहिष्यमाणा f.

तव्य
प्लेहितव्य m. n. प्लेहितव्या f.

यत्
प्लेह्य m. n. प्लेह्या f.

अनीयर्
प्लेहनीय m. n. प्लेहनीया f.

लिडादेश पर
पिप्लिह्वस् m. n. पिप्लिहुषी f.

लिडादेश आत्म
पिप्लिहान m. n. पिप्लिहाना f.

अव्यय

तुमुन्
प्लेहितुम्

क्त्वा
प्लीढ्वा

ल्यप्
॰प्लिह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria