तिङन्तावली ?प्लेव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्लेवति प्लेवतः प्लेवन्ति
मध्यमप्लेवसि प्लेवथः प्लेवथ
उत्तमप्लेवामि प्लेवावः प्लेवामः


आत्मनेपदेएकद्विबहु
प्रथमप्लेवते प्लेवेते प्लेवन्ते
मध्यमप्लेवसे प्लेवेथे प्लेवध्वे
उत्तमप्लेवे प्लेवावहे प्लेवामहे


कर्मणिएकद्विबहु
प्रथमप्लेव्यते प्लेव्येते प्लेव्यन्ते
मध्यमप्लेव्यसे प्लेव्येथे प्लेव्यध्वे
उत्तमप्लेव्ये प्लेव्यावहे प्लेव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्लेवत् अप्लेवताम् अप्लेवन्
मध्यमअप्लेवः अप्लेवतम् अप्लेवत
उत्तमअप्लेवम् अप्लेवाव अप्लेवाम


आत्मनेपदेएकद्विबहु
प्रथमअप्लेवत अप्लेवेताम् अप्लेवन्त
मध्यमअप्लेवथाः अप्लेवेथाम् अप्लेवध्वम्
उत्तमअप्लेवे अप्लेवावहि अप्लेवामहि


कर्मणिएकद्विबहु
प्रथमअप्लेव्यत अप्लेव्येताम् अप्लेव्यन्त
मध्यमअप्लेव्यथाः अप्लेव्येथाम् अप्लेव्यध्वम्
उत्तमअप्लेव्ये अप्लेव्यावहि अप्लेव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्लेवेत् प्लेवेताम् प्लेवेयुः
मध्यमप्लेवेः प्लेवेतम् प्लेवेत
उत्तमप्लेवेयम् प्लेवेव प्लेवेम


आत्मनेपदेएकद्विबहु
प्रथमप्लेवेत प्लेवेयाताम् प्लेवेरन्
मध्यमप्लेवेथाः प्लेवेयाथाम् प्लेवेध्वम्
उत्तमप्लेवेय प्लेवेवहि प्लेवेमहि


कर्मणिएकद्विबहु
प्रथमप्लेव्येत प्लेव्येयाताम् प्लेव्येरन्
मध्यमप्लेव्येथाः प्लेव्येयाथाम् प्लेव्येध्वम्
उत्तमप्लेव्येय प्लेव्येवहि प्लेव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्लेवतु प्लेवताम् प्लेवन्तु
मध्यमप्लेव प्लेवतम् प्लेवत
उत्तमप्लेवानि प्लेवाव प्लेवाम


आत्मनेपदेएकद्विबहु
प्रथमप्लेवताम् प्लेवेताम् प्लेवन्ताम्
मध्यमप्लेवस्व प्लेवेथाम् प्लेवध्वम्
उत्तमप्लेवै प्लेवावहै प्लेवामहै


कर्मणिएकद्विबहु
प्रथमप्लेव्यताम् प्लेव्येताम् प्लेव्यन्ताम्
मध्यमप्लेव्यस्व प्लेव्येथाम् प्लेव्यध्वम्
उत्तमप्लेव्यै प्लेव्यावहै प्लेव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्लेविष्यति प्लेविष्यतः प्लेविष्यन्ति
मध्यमप्लेविष्यसि प्लेविष्यथः प्लेविष्यथ
उत्तमप्लेविष्यामि प्लेविष्यावः प्लेविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्लेविष्यते प्लेविष्येते प्लेविष्यन्ते
मध्यमप्लेविष्यसे प्लेविष्येथे प्लेविष्यध्वे
उत्तमप्लेविष्ये प्लेविष्यावहे प्लेविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्लेविता प्लेवितारौ प्लेवितारः
मध्यमप्लेवितासि प्लेवितास्थः प्लेवितास्थ
उत्तमप्लेवितास्मि प्लेवितास्वः प्लेवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपप्लेव पप्लेवतुः पप्लेवुः
मध्यमपप्लेविथ पप्लेवथुः पप्लेव
उत्तमपप्लेव पप्लेविव पप्लेविम


आत्मनेपदेएकद्विबहु
प्रथमपप्लेवे पप्लेवाते पप्लेविरे
मध्यमपप्लेविषे पप्लेवाथे पप्लेविध्वे
उत्तमपप्लेवे पप्लेविवहे पप्लेविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमप्लेव्यात् प्लेव्यास्ताम् प्लेव्यासुः
मध्यमप्लेव्याः प्लेव्यास्तम् प्लेव्यास्त
उत्तमप्लेव्यासम् प्लेव्यास्व प्लेव्यास्म

कृदन्त

क्त
प्लेव्त m. n. प्लेव्ता f.

क्तवतु
प्लेव्तवत् m. n. प्लेव्तवती f.

शतृ
प्लेवत् m. n. प्लेवन्ती f.

शानच्
प्लेवमान m. n. प्लेवमाना f.

शानच् कर्मणि
प्लेव्यमान m. n. प्लेव्यमाना f.

लुडादेश पर
प्लेविष्यत् m. n. प्लेविष्यन्ती f.

लुडादेश आत्म
प्लेविष्यमाण m. n. प्लेविष्यमाणा f.

तव्य
प्लेवितव्य m. n. प्लेवितव्या f.

यत्
प्लेव्य m. n. प्लेव्या f.

अनीयर्
प्लेवनीय m. n. प्लेवनीया f.

लिडादेश पर
पप्लेव्वस् m. n. पप्लेवुषी f.

लिडादेश आत्म
पप्लेवान m. n. पप्लेवाना f.

अव्यय

तुमुन्
प्लेवितुम्

क्त्वा
प्लेव्त्वा

ल्यप्
॰प्लेव्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria