Conjugation tables of

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstpiye piyāvahe piyāmahe
Secondpiyase piyethe piyadhve
Thirdpiyate piyete piyante


Imperfect

MiddleSingularDualPlural
Firstapiye apiyāvahi apiyāmahi
Secondapiyathāḥ apiyethām apiyadhvam
Thirdapiyata apiyetām apiyanta


Optative

MiddleSingularDualPlural
Firstpiyeya piyevahi piyemahi
Secondpiyethāḥ piyeyāthām piyedhvam
Thirdpiyeta piyeyātām piyeran


Imperative

MiddleSingularDualPlural
Firstpiyai piyāvahai piyāmahai
Secondpiyasva piyethām piyadhvam
Thirdpiyatām piyetām piyantām


Perfect

ActiveSingularDualPlural
Firstpīpāya pīpaya pīpyiva pīpayiva pīpyima pīpayima
Secondpīpetha pīpayitha pīpyathuḥ pīpya
Thirdpīpāya pīpyatuḥ pīpyuḥ


Benedictive

ActiveSingularDualPlural
Firstpīyāsam pīyāsva pīyāsma
Secondpīyāḥ pīyāstam pīyāsta
Thirdpīyāt pīyāstām pīyāsuḥ

Participles

Past Passive Participle
pīna m. n. pīnā f.

Past Active Participle
pīnavat m. n. pīnavatī f.

Present Middle Participle
piyamāna m. n. piyamānā f.

Perfect Active Participle
pīpīvas m. n. pīpyuṣī f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria