तिङन्तावली पी

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमपयते पयेते पयन्ते
मध्यमपयसे पयेथे पयध्वे
उत्तमपये पयावहे पयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअपयत अपयेताम् अपयन्त
मध्यमअपयथाः अपयेथाम् अपयध्वम्
उत्तमअपये अपयावहि अपयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमपयेत पयेयाताम् पयेरन्
मध्यमपयेथाः पयेयाथाम् पयेध्वम्
उत्तमपयेय पयेवहि पयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमपयताम् पयेताम् पयन्ताम्
मध्यमपयस्व पयेथाम् पयध्वम्
उत्तमपयै पयावहै पयामहै


लिट्

परस्मैपदेएकद्विबहु
प्रथमपीपाय पीप्यतुः पीप्युः
मध्यमपीपेथ पीपयिथ पीप्यथुः पीप्य
उत्तमपीपाय पीपय पीप्यिव पीपयिव पीप्यिम पीपयिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपीयात् पीयास्ताम् पीयासुः
मध्यमपीयाः पीयास्तम् पीयास्त
उत्तमपीयासम् पीयास्व पीयास्म

कृदन्त

क्त
पीन m. n. पीना f.

क्तवतु
पीनवत् m. n. पीनवती f.

शानच्
पयमान m. n. पयमाना f.

लिडादेश पर
पीपीवस् m. n. पीप्युषी f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria