तिङन्तावली ?पिछ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपिछति पिछतः पिछन्ति
मध्यमपिछसि पिछथः पिछथ
उत्तमपिछामि पिछावः पिछामः


आत्मनेपदेएकद्विबहु
प्रथमपिछते पिछेते पिछन्ते
मध्यमपिछसे पिछेथे पिछध्वे
उत्तमपिछे पिछावहे पिछामहे


कर्मणिएकद्विबहु
प्रथमपिछ्यते पिछ्येते पिछ्यन्ते
मध्यमपिछ्यसे पिछ्येथे पिछ्यध्वे
उत्तमपिछ्ये पिछ्यावहे पिछ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपिछत् अपिछताम् अपिछन्
मध्यमअपिछः अपिछतम् अपिछत
उत्तमअपिछम् अपिछाव अपिछाम


आत्मनेपदेएकद्विबहु
प्रथमअपिछत अपिछेताम् अपिछन्त
मध्यमअपिछथाः अपिछेथाम् अपिछध्वम्
उत्तमअपिछे अपिछावहि अपिछामहि


कर्मणिएकद्विबहु
प्रथमअपिछ्यत अपिछ्येताम् अपिछ्यन्त
मध्यमअपिछ्यथाः अपिछ्येथाम् अपिछ्यध्वम्
उत्तमअपिछ्ये अपिछ्यावहि अपिछ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपिछेत् पिछेताम् पिछेयुः
मध्यमपिछेः पिछेतम् पिछेत
उत्तमपिछेयम् पिछेव पिछेम


आत्मनेपदेएकद्विबहु
प्रथमपिछेत पिछेयाताम् पिछेरन्
मध्यमपिछेथाः पिछेयाथाम् पिछेध्वम्
उत्तमपिछेय पिछेवहि पिछेमहि


कर्मणिएकद्विबहु
प्रथमपिछ्येत पिछ्येयाताम् पिछ्येरन्
मध्यमपिछ्येथाः पिछ्येयाथाम् पिछ्येध्वम्
उत्तमपिछ्येय पिछ्येवहि पिछ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपिछतु पिछताम् पिछन्तु
मध्यमपिछ पिछतम् पिछत
उत्तमपिछानि पिछाव पिछाम


आत्मनेपदेएकद्विबहु
प्रथमपिछताम् पिछेताम् पिछन्ताम्
मध्यमपिछस्व पिछेथाम् पिछध्वम्
उत्तमपिछै पिछावहै पिछामहै


कर्मणिएकद्विबहु
प्रथमपिछ्यताम् पिछ्येताम् पिछ्यन्ताम्
मध्यमपिछ्यस्व पिछ्येथाम् पिछ्यध्वम्
उत्तमपिछ्यै पिछ्यावहै पिछ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपेछिष्यति पेछिष्यतः पेछिष्यन्ति
मध्यमपेछिष्यसि पेछिष्यथः पेछिष्यथ
उत्तमपेछिष्यामि पेछिष्यावः पेछिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपेछिष्यते पेछिष्येते पेछिष्यन्ते
मध्यमपेछिष्यसे पेछिष्येथे पेछिष्यध्वे
उत्तमपेछिष्ये पेछिष्यावहे पेछिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपेछिता पेछितारौ पेछितारः
मध्यमपेछितासि पेछितास्थः पेछितास्थ
उत्तमपेछितास्मि पेछितास्वः पेछितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपिपेछ पिपिछतुः पिपिछुः
मध्यमपिपेछिथ पिपिछथुः पिपिछ
उत्तमपिपेछ पिपिछिव पिपिछिम


आत्मनेपदेएकद्विबहु
प्रथमपिपिछे पिपिछाते पिपिछिरे
मध्यमपिपिछिषे पिपिछाथे पिपिछिध्वे
उत्तमपिपिछे पिपिछिवहे पिपिछिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपिछ्यात् पिछ्यास्ताम् पिछ्यासुः
मध्यमपिछ्याः पिछ्यास्तम् पिछ्यास्त
उत्तमपिछ्यासम् पिछ्यास्व पिछ्यास्म

कृदन्त

क्त
पिष्ट m. n. पिष्टा f.

क्तवतु
पिष्टवत् m. n. पिष्टवती f.

शतृ
पिछत् m. n. पिछन्ती f.

शानच्
पिछमान m. n. पिछमाना f.

शानच् कर्मणि
पिछ्यमान m. n. पिछ्यमाना f.

लुडादेश पर
पेछिष्यत् m. n. पेछिष्यन्ती f.

लुडादेश आत्म
पेछिष्यमाण m. n. पेछिष्यमाणा f.

तव्य
पेछितव्य m. n. पेछितव्या f.

यत्
पेछ्य m. n. पेछ्या f.

अनीयर्
पेछनीय m. n. पेछनीया f.

लिडादेश पर
पिपिछ्वस् m. n. पिपिछुषी f.

लिडादेश आत्म
पिपिछान m. n. पिपिछाना f.

अव्यय

तुमुन्
पेछितुम्

क्त्वा
पिष्ट्वा

ल्यप्
॰पिछ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria