Conjugation tables of paś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpaśyāmi paśyāvaḥ paśyāmaḥ
Secondpaśyasi paśyathaḥ paśyatha
Thirdpaśyati paśyataḥ paśyanti


MiddleSingularDualPlural
Firstpaśye paśyāvahe paśyāmahe
Secondpaśyase paśyethe paśyadhve
Thirdpaśyate paśyete paśyante


Imperfect

ActiveSingularDualPlural
Firstapaśyam apaśyāva apaśyāma
Secondapaśyaḥ apaśyatam apaśyata
Thirdapaśyat apaśyatām apaśyan


MiddleSingularDualPlural
Firstapaśye apaśyāvahi apaśyāmahi
Secondapaśyathāḥ apaśyethām apaśyadhvam
Thirdapaśyata apaśyetām apaśyanta


Optative

ActiveSingularDualPlural
Firstpaśyeyam paśyeva paśyema
Secondpaśyeḥ paśyetam paśyeta
Thirdpaśyet paśyetām paśyeyuḥ


MiddleSingularDualPlural
Firstpaśyeya paśyevahi paśyemahi
Secondpaśyethāḥ paśyeyāthām paśyedhvam
Thirdpaśyeta paśyeyātām paśyeran


Imperative

ActiveSingularDualPlural
Firstpaśyāni paśyāva paśyāma
Secondpaśya paśyatam paśyata
Thirdpaśyatu paśyatām paśyantu


MiddleSingularDualPlural
Firstpaśyai paśyāvahai paśyāmahai
Secondpaśyasva paśyethām paśyadhvam
Thirdpaśyatām paśyetām paśyantām


Benedictive

ActiveSingularDualPlural
Firstpaśyāsam paśyāsva paśyāsma
Secondpaśyāḥ paśyāstam paśyāsta
Thirdpaśyāt paśyāstām paśyāsuḥ

Participles

Present Active Participle
paśyat m. n. paśyantī f.

Present Middle Participle
paśyamāna m. n. paśyamānā f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria