तिङन्तावली ?पय्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपयति पयतः पयन्ति
मध्यमपयसि पयथः पयथ
उत्तमपयामि पयावः पयामः


आत्मनेपदेएकद्विबहु
प्रथमपयते पयेते पयन्ते
मध्यमपयसे पयेथे पयध्वे
उत्तमपये पयावहे पयामहे


कर्मणिएकद्विबहु
प्रथमपय्यते पय्येते पय्यन्ते
मध्यमपय्यसे पय्येथे पय्यध्वे
उत्तमपय्ये पय्यावहे पय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपयत् अपयताम् अपयन्
मध्यमअपयः अपयतम् अपयत
उत्तमअपयम् अपयाव अपयाम


आत्मनेपदेएकद्विबहु
प्रथमअपयत अपयेताम् अपयन्त
मध्यमअपयथाः अपयेथाम् अपयध्वम्
उत्तमअपये अपयावहि अपयामहि


कर्मणिएकद्विबहु
प्रथमअपय्यत अपय्येताम् अपय्यन्त
मध्यमअपय्यथाः अपय्येथाम् अपय्यध्वम्
उत्तमअपय्ये अपय्यावहि अपय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपयेत् पयेताम् पयेयुः
मध्यमपयेः पयेतम् पयेत
उत्तमपयेयम् पयेव पयेम


आत्मनेपदेएकद्विबहु
प्रथमपयेत पयेयाताम् पयेरन्
मध्यमपयेथाः पयेयाथाम् पयेध्वम्
उत्तमपयेय पयेवहि पयेमहि


कर्मणिएकद्विबहु
प्रथमपय्येत पय्येयाताम् पय्येरन्
मध्यमपय्येथाः पय्येयाथाम् पय्येध्वम्
उत्तमपय्येय पय्येवहि पय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपयतु पयताम् पयन्तु
मध्यमपय पयतम् पयत
उत्तमपयानि पयाव पयाम


आत्मनेपदेएकद्विबहु
प्रथमपयताम् पयेताम् पयन्ताम्
मध्यमपयस्व पयेथाम् पयध्वम्
उत्तमपयै पयावहै पयामहै


कर्मणिएकद्विबहु
प्रथमपय्यताम् पय्येताम् पय्यन्ताम्
मध्यमपय्यस्व पय्येथाम् पय्यध्वम्
उत्तमपय्यै पय्यावहै पय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपयिष्यति पयिष्यतः पयिष्यन्ति
मध्यमपयिष्यसि पयिष्यथः पयिष्यथ
उत्तमपयिष्यामि पयिष्यावः पयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपयिष्यते पयिष्येते पयिष्यन्ते
मध्यमपयिष्यसे पयिष्येथे पयिष्यध्वे
उत्तमपयिष्ये पयिष्यावहे पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपयिता पयितारौ पयितारः
मध्यमपयितासि पयितास्थः पयितास्थ
उत्तमपयितास्मि पयितास्वः पयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपाय पेयतुः पेयुः
मध्यमपेयिथ पपय्थ पेयथुः पेय
उत्तमपपाय पपय पेयिव पेयिम


आत्मनेपदेएकद्विबहु
प्रथमपेये पेयाते पेयिरे
मध्यमपेयिषे पेयाथे पेयिध्वे
उत्तमपेये पेयिवहे पेयिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपय्यात् पय्यास्ताम् पय्यासुः
मध्यमपय्याः पय्यास्तम् पय्यास्त
उत्तमपय्यासम् पय्यास्व पय्यास्म

कृदन्त

क्त
पय्त m. n. पय्ता f.

क्तवतु
पय्तवत् m. n. पय्तवती f.

शतृ
पयत् m. n. पयन्ती f.

शानच्
पयमान m. n. पयमाना f.

शानच् कर्मणि
पय्यमान m. n. पय्यमाना f.

लुडादेश पर
पयिष्यत् m. n. पयिष्यन्ती f.

लुडादेश आत्म
पयिष्यमाण m. n. पयिष्यमाणा f.

तव्य
पयितव्य m. n. पयितव्या f.

यत्
पाय्य m. n. पाय्या f.

अनीयर्
पयनीय m. n. पयनीया f.

लिडादेश पर
पेयिवस् m. n. पेयुषी f.

लिडादेश आत्म
पेयान m. n. पेयाना f.

अव्यय

तुमुन्
पयितुम्

क्त्वा
पय्त्वा

ल्यप्
॰पय्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria