तिङन्तावली पथ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपथति पथतः पथन्ति
मध्यमपथसि पथथः पथथ
उत्तमपथामि पथावः पथामः


कर्मणिएकद्विबहु
प्रथमपथ्यते पथ्येते पथ्यन्ते
मध्यमपथ्यसे पथ्येथे पथ्यध्वे
उत्तमपथ्ये पथ्यावहे पथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपथत् अपथताम् अपथन्
मध्यमअपथः अपथतम् अपथत
उत्तमअपथम् अपथाव अपथाम


कर्मणिएकद्विबहु
प्रथमअपथ्यत अपथ्येताम् अपथ्यन्त
मध्यमअपथ्यथाः अपथ्येथाम् अपथ्यध्वम्
उत्तमअपथ्ये अपथ्यावहि अपथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपथेत् पथेताम् पथेयुः
मध्यमपथेः पथेतम् पथेत
उत्तमपथेयम् पथेव पथेम


कर्मणिएकद्विबहु
प्रथमपथ्येत पथ्येयाताम् पथ्येरन्
मध्यमपथ्येथाः पथ्येयाथाम् पथ्येध्वम्
उत्तमपथ्येय पथ्येवहि पथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपथतु पथताम् पथन्तु
मध्यमपथ पथतम् पथत
उत्तमपथानि पथाव पथाम


कर्मणिएकद्विबहु
प्रथमपथ्यताम् पथ्येताम् पथ्यन्ताम्
मध्यमपथ्यस्व पथ्येथाम् पथ्यध्वम्
उत्तमपथ्यै पथ्यावहै पथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपथिष्यति पथिष्यतः पथिष्यन्ति
मध्यमपथिष्यसि पथिष्यथः पथिष्यथ
उत्तमपथिष्यामि पथिष्यावः पथिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपथिता पथितारौ पथितारः
मध्यमपथितासि पथितास्थः पथितास्थ
उत्तमपथितास्मि पथितास्वः पथितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपाथ पेथतुः पेथुः
मध्यमपेथिथ पपत्थ पेथथुः पेथ
उत्तमपपाथ पपथ पेथिव पेथिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपथ्यात् पथ्यास्ताम् पथ्यासुः
मध्यमपथ्याः पथ्यास्तम् पथ्यास्त
उत्तमपथ्यासम् पथ्यास्व पथ्यास्म

कृदन्त

क्त
पत्थ m. n. पत्था f.

क्तवतु
पत्थवत् m. n. पत्थवती f.

शतृ
पथत् m. n. पथन्ती f.

शानच् कर्मणि
पथ्यमान m. n. पथ्यमाना f.

लुडादेश पर
पथिष्यत् m. n. पथिष्यन्ती f.

तव्य
पथितव्य m. n. पथितव्या f.

यत्
पाथ्य m. n. पाथ्या f.

अनीयर्
पथनीय m. n. पथनीया f.

लिडादेश पर
पेथिवस् m. n. पेथुषी f.

अव्यय

तुमुन्
पथितुम्

क्त्वा
पत्थ्वा

ल्यप्
॰पथ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमपाथयति पाथयतः पाथयन्ति
मध्यमपाथयसि पाथयथः पाथयथ
उत्तमपाथयामि पाथयावः पाथयामः


आत्मनेपदेएकद्विबहु
प्रथमपाथयते पाथयेते पाथयन्ते
मध्यमपाथयसे पाथयेथे पाथयध्वे
उत्तमपाथये पाथयावहे पाथयामहे


कर्मणिएकद्विबहु
प्रथमपाथ्यते पाथ्येते पाथ्यन्ते
मध्यमपाथ्यसे पाथ्येथे पाथ्यध्वे
उत्तमपाथ्ये पाथ्यावहे पाथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपाथयत् अपाथयताम् अपाथयन्
मध्यमअपाथयः अपाथयतम् अपाथयत
उत्तमअपाथयम् अपाथयाव अपाथयाम


आत्मनेपदेएकद्विबहु
प्रथमअपाथयत अपाथयेताम् अपाथयन्त
मध्यमअपाथयथाः अपाथयेथाम् अपाथयध्वम्
उत्तमअपाथये अपाथयावहि अपाथयामहि


कर्मणिएकद्विबहु
प्रथमअपाथ्यत अपाथ्येताम् अपाथ्यन्त
मध्यमअपाथ्यथाः अपाथ्येथाम् अपाथ्यध्वम्
उत्तमअपाथ्ये अपाथ्यावहि अपाथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपाथयेत् पाथयेताम् पाथयेयुः
मध्यमपाथयेः पाथयेतम् पाथयेत
उत्तमपाथयेयम् पाथयेव पाथयेम


आत्मनेपदेएकद्विबहु
प्रथमपाथयेत पाथयेयाताम् पाथयेरन्
मध्यमपाथयेथाः पाथयेयाथाम् पाथयेध्वम्
उत्तमपाथयेय पाथयेवहि पाथयेमहि


कर्मणिएकद्विबहु
प्रथमपाथ्येत पाथ्येयाताम् पाथ्येरन्
मध्यमपाथ्येथाः पाथ्येयाथाम् पाथ्येध्वम्
उत्तमपाथ्येय पाथ्येवहि पाथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपाथयतु पाथयताम् पाथयन्तु
मध्यमपाथय पाथयतम् पाथयत
उत्तमपाथयानि पाथयाव पाथयाम


आत्मनेपदेएकद्विबहु
प्रथमपाथयताम् पाथयेताम् पाथयन्ताम्
मध्यमपाथयस्व पाथयेथाम् पाथयध्वम्
उत्तमपाथयै पाथयावहै पाथयामहै


कर्मणिएकद्विबहु
प्रथमपाथ्यताम् पाथ्येताम् पाथ्यन्ताम्
मध्यमपाथ्यस्व पाथ्येथाम् पाथ्यध्वम्
उत्तमपाथ्यै पाथ्यावहै पाथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपाथयिष्यति पाथयिष्यतः पाथयिष्यन्ति
मध्यमपाथयिष्यसि पाथयिष्यथः पाथयिष्यथ
उत्तमपाथयिष्यामि पाथयिष्यावः पाथयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपाथयिष्यते पाथयिष्येते पाथयिष्यन्ते
मध्यमपाथयिष्यसे पाथयिष्येथे पाथयिष्यध्वे
उत्तमपाथयिष्ये पाथयिष्यावहे पाथयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपाथयिता पाथयितारौ पाथयितारः
मध्यमपाथयितासि पाथयितास्थः पाथयितास्थ
उत्तमपाथयितास्मि पाथयितास्वः पाथयितास्मः

कृदन्त

क्त
पाथित m. n. पाथिता f.

क्तवतु
पाथितवत् m. n. पाथितवती f.

शतृ
पाथयत् m. n. पाथयन्ती f.

शानच्
पाथयमान m. n. पाथयमाना f.

शानच् कर्मणि
पाथ्यमान m. n. पाथ्यमाना f.

लुडादेश पर
पाथयिष्यत् m. n. पाथयिष्यन्ती f.

लुडादेश आत्म
पाथयिष्यमाण m. n. पाथयिष्यमाणा f.

यत्
पाथ्य m. n. पाथ्या f.

अनीयर्
पाथनीय m. n. पाथनीया f.

तव्य
पाथयितव्य m. n. पाथयितव्या f.

अव्यय

तुमुन्
पाथयितुम्

क्त्वा
पाथयित्वा

ल्यप्
॰पाथ्य

लिट्
पाथयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria