तिङन्तावली पद्१

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमपद्यते पद्येते पद्यन्ते
मध्यमपद्यसे पद्येथे पद्यध्वे
उत्तमपद्ये पद्यावहे पद्यामहे


कर्मणिएकद्विबहु
प्रथमपद्यते पद्येते पद्यन्ते
मध्यमपद्यसे पद्येथे पद्यध्वे
उत्तमपद्ये पद्यावहे पद्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअपद्यत अपद्येताम् अपद्यन्त
मध्यमअपद्यथाः अपद्येथाम् अपद्यध्वम्
उत्तमअपद्ये अपद्यावहि अपद्यामहि


कर्मणिएकद्विबहु
प्रथमअपद्यत अपद्येताम् अपद्यन्त
मध्यमअपद्यथाः अपद्येथाम् अपद्यध्वम्
उत्तमअपद्ये अपद्यावहि अपद्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमपद्येत पद्येयाताम् पद्येरन्
मध्यमपद्येथाः पद्येयाथाम् पद्येध्वम्
उत्तमपद्येय पद्येवहि पद्येमहि


कर्मणिएकद्विबहु
प्रथमपद्येत पद्येयाताम् पद्येरन्
मध्यमपद्येथाः पद्येयाथाम् पद्येध्वम्
उत्तमपद्येय पद्येवहि पद्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमपद्यताम् पद्येताम् पद्यन्ताम्
मध्यमपद्यस्व पद्येथाम् पद्यध्वम्
उत्तमपद्यै पद्यावहै पद्यामहै


कर्मणिएकद्विबहु
प्रथमपद्यताम् पद्येताम् पद्यन्ताम्
मध्यमपद्यस्व पद्येथाम् पद्यध्वम्
उत्तमपद्यै पद्यावहै पद्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमपत्स्यते पत्स्येते पत्स्यन्ते
मध्यमपत्स्यसे पत्स्येथे पत्स्यध्वे
उत्तमपत्स्ये पत्स्यावहे पत्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपत्ता पत्तारौ पत्तारः
मध्यमपत्तासि पत्तास्थः पत्तास्थ
उत्तमपत्तास्मि पत्तास्वः पत्तास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमपेदे पेदाते पेदिरे
मध्यमपेदिषे पेदाथे पेदिध्वे
उत्तमपेदे पेदिवहे पेदिमहे


लुङ्

कर्मणिएकद्विबहु
प्रथमअपादि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपद्यात् पद्यास्ताम् पद्यासुः
मध्यमपद्याः पद्यास्तम् पद्यास्त
उत्तमपद्यासम् पद्यास्व पद्यास्म


आत्मनेपदेएकद्विबहु
प्रथमपत्सीष्ट पत्सीयास्ताम् पत्सीरन्
मध्यमपत्सीष्ठाः पत्सीयास्थाम् पत्सीढ्वम्
उत्तमपत्सीय पत्सीवहि पत्सीमहि

कृदन्त

क्त
पन्न m. n. पन्ना f.

क्तवतु
पन्नवत् m. n. पन्नवती f.

शानच्
पद्यमान m. n. पद्यमाना f.

शानच् कर्मणि
पद्यमान m. n. पद्यमाना f.

लुडादेश आत्म
पत्स्यमान m. n. पत्स्यमाना f.

तव्य
पत्तव्य m. n. पत्तव्या f.

यत्
पाद्य m. n. पाद्या f.

अनीयर्
पदनीय m. n. पदनीया f.

लिडादेश आत्म
पेदान m. n. पेदाना f.

अव्यय

तुमुन्
पत्तुम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमपादयति पादयतः पादयन्ति
मध्यमपादयसि पादयथः पादयथ
उत्तमपादयामि पादयावः पादयामः


आत्मनेपदेएकद्विबहु
प्रथमपादयते पादयेते पादयन्ते
मध्यमपादयसे पादयेथे पादयध्वे
उत्तमपादये पादयावहे पादयामहे


कर्मणिएकद्विबहु
प्रथमपाद्यते पाद्येते पाद्यन्ते
मध्यमपाद्यसे पाद्येथे पाद्यध्वे
उत्तमपाद्ये पाद्यावहे पाद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपादयत् अपादयताम् अपादयन्
मध्यमअपादयः अपादयतम् अपादयत
उत्तमअपादयम् अपादयाव अपादयाम


आत्मनेपदेएकद्विबहु
प्रथमअपादयत अपादयेताम् अपादयन्त
मध्यमअपादयथाः अपादयेथाम् अपादयध्वम्
उत्तमअपादये अपादयावहि अपादयामहि


कर्मणिएकद्विबहु
प्रथमअपाद्यत अपाद्येताम् अपाद्यन्त
मध्यमअपाद्यथाः अपाद्येथाम् अपाद्यध्वम्
उत्तमअपाद्ये अपाद्यावहि अपाद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपादयेत् पादयेताम् पादयेयुः
मध्यमपादयेः पादयेतम् पादयेत
उत्तमपादयेयम् पादयेव पादयेम


आत्मनेपदेएकद्विबहु
प्रथमपादयेत पादयेयाताम् पादयेरन्
मध्यमपादयेथाः पादयेयाथाम् पादयेध्वम्
उत्तमपादयेय पादयेवहि पादयेमहि


कर्मणिएकद्विबहु
प्रथमपाद्येत पाद्येयाताम् पाद्येरन्
मध्यमपाद्येथाः पाद्येयाथाम् पाद्येध्वम्
उत्तमपाद्येय पाद्येवहि पाद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपादयतु पादयताम् पादयन्तु
मध्यमपादय पादयतम् पादयत
उत्तमपादयानि पादयाव पादयाम


आत्मनेपदेएकद्विबहु
प्रथमपादयताम् पादयेताम् पादयन्ताम्
मध्यमपादयस्व पादयेथाम् पादयध्वम्
उत्तमपादयै पादयावहै पादयामहै


कर्मणिएकद्विबहु
प्रथमपाद्यताम् पाद्येताम् पाद्यन्ताम्
मध्यमपाद्यस्व पाद्येथाम् पाद्यध्वम्
उत्तमपाद्यै पाद्यावहै पाद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपादयिष्यति पादयिष्यतः पादयिष्यन्ति
मध्यमपादयिष्यसि पादयिष्यथः पादयिष्यथ
उत्तमपादयिष्यामि पादयिष्यावः पादयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपादयिष्यते पादयिष्येते पादयिष्यन्ते
मध्यमपादयिष्यसे पादयिष्येथे पादयिष्यध्वे
उत्तमपादयिष्ये पादयिष्यावहे पादयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपादयिता पादयितारौ पादयितारः
मध्यमपादयितासि पादयितास्थः पादयितास्थ
उत्तमपादयितास्मि पादयितास्वः पादयितास्मः

कृदन्त

क्त
पादित m. n. पादिता f.

क्तवतु
पादितवत् m. n. पादितवती f.

शतृ
पादयत् m. n. पादयन्ती f.

शानच्
पादयमान m. n. पादयमाना f.

शानच् कर्मणि
पाद्यमान m. n. पाद्यमाना f.

लुडादेश पर
पादयिष्यत् m. n. पादयिष्यन्ती f.

लुडादेश आत्म
पादयिष्यमाण m. n. पादयिष्यमाणा f.

यत्
पाद्य m. n. पाद्या f.

अनीयर्
पादनीय m. n. पादनीया f.

तव्य
पादयितव्य m. n. पादयितव्या f.

अव्यय

तुमुन्
पादयितुम्

क्त्वा
पादयित्वा

ल्यप्
॰पाद्य

लिट्
पादयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमपनीपदीति पनीपत्ति पनीपत्तः पनीपदति
मध्यमपनीपदीषि पनीपत्सि पनीपत्थः पनीपत्थ
उत्तमपनीपद्मि पनीपदीमि पनीपद्वः पनीपद्मः


आत्मनेपदेएकद्विबहु
प्रथमपनीपद्यते पनीपद्येते पनीपद्यन्ते
मध्यमपनीपद्यसे पनीपद्येथे पनीपद्यध्वे
उत्तमपनीपद्ये पनीपद्यावहे पनीपद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपनीपदीत् अपनीपत् अपनीपत्ताम् अपनीपदुः
मध्यमअपनीपदीः अपनीपत् अपनीपत्तम् अपनीपत्त
उत्तमअपनीपदम् अपनीपद्व अपनीपद्म


आत्मनेपदेएकद्विबहु
प्रथमअपनीपद्यत अपनीपद्येताम् अपनीपद्यन्त
मध्यमअपनीपद्यथाः अपनीपद्येथाम् अपनीपद्यध्वम्
उत्तमअपनीपद्ये अपनीपद्यावहि अपनीपद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपनीपद्यात् पनीपद्याताम् पनीपद्युः
मध्यमपनीपद्याः पनीपद्यातम् पनीपद्यात
उत्तमपनीपद्याम् पनीपद्याव पनीपद्याम


आत्मनेपदेएकद्विबहु
प्रथमपनीपद्येत पनीपद्येयाताम् पनीपद्येरन्
मध्यमपनीपद्येथाः पनीपद्येयाथाम् पनीपद्येध्वम्
उत्तमपनीपद्येय पनीपद्येवहि पनीपद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपनीपदीतु पनीपत्तु पनीपत्ताम् पनीपदतु
मध्यमपनीपद्धि पनीपत्तम् पनीपत्त
उत्तमपनीपदानि पनीपदाव पनीपदाम


आत्मनेपदेएकद्विबहु
प्रथमपनीपद्यताम् पनीपद्येताम् पनीपद्यन्ताम्
मध्यमपनीपद्यस्व पनीपद्येथाम् पनीपद्यध्वम्
उत्तमपनीपद्यै पनीपद्यावहै पनीपद्यामहै

कृदन्त

शतृ
पनीपदत् m. n. पनीपदती f.

शानच्
पनीपद्यमान m. n. पनीपद्यमाना f.

अव्यय

लिट्
पनीपद्याम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमपित्सति पित्सतः पित्सन्ति
मध्यमपित्ससि पित्सथः पित्सथ
उत्तमपित्सामि पित्सावः पित्सामः


आत्मनेपदेएकद्विबहु
प्रथमपित्सते पित्सेते पित्सन्ते
मध्यमपित्ससे पित्सेथे पित्सध्वे
उत्तमपित्से पित्सावहे पित्सामहे


कर्मणिएकद्विबहु
प्रथमपित्स्यते पित्स्येते पित्स्यन्ते
मध्यमपित्स्यसे पित्स्येथे पित्स्यध्वे
उत्तमपित्स्ये पित्स्यावहे पित्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपित्सत् अपित्सताम् अपित्सन्
मध्यमअपित्सः अपित्सतम् अपित्सत
उत्तमअपित्सम् अपित्साव अपित्साम


आत्मनेपदेएकद्विबहु
प्रथमअपित्सत अपित्सेताम् अपित्सन्त
मध्यमअपित्सथाः अपित्सेथाम् अपित्सध्वम्
उत्तमअपित्से अपित्सावहि अपित्सामहि


कर्मणिएकद्विबहु
प्रथमअपित्स्यत अपित्स्येताम् अपित्स्यन्त
मध्यमअपित्स्यथाः अपित्स्येथाम् अपित्स्यध्वम्
उत्तमअपित्स्ये अपित्स्यावहि अपित्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपित्सेत् पित्सेताम् पित्सेयुः
मध्यमपित्सेः पित्सेतम् पित्सेत
उत्तमपित्सेयम् पित्सेव पित्सेम


आत्मनेपदेएकद्विबहु
प्रथमपित्सेत पित्सेयाताम् पित्सेरन्
मध्यमपित्सेथाः पित्सेयाथाम् पित्सेध्वम्
उत्तमपित्सेय पित्सेवहि पित्सेमहि


कर्मणिएकद्विबहु
प्रथमपित्स्येत पित्स्येयाताम् पित्स्येरन्
मध्यमपित्स्येथाः पित्स्येयाथाम् पित्स्येध्वम्
उत्तमपित्स्येय पित्स्येवहि पित्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपित्सतु पित्सताम् पित्सन्तु
मध्यमपित्स पित्सतम् पित्सत
उत्तमपित्सानि पित्साव पित्साम


आत्मनेपदेएकद्विबहु
प्रथमपित्सताम् पित्सेताम् पित्सन्ताम्
मध्यमपित्सस्व पित्सेथाम् पित्सध्वम्
उत्तमपित्सै पित्सावहै पित्सामहै


कर्मणिएकद्विबहु
प्रथमपित्स्यताम् पित्स्येताम् पित्स्यन्ताम्
मध्यमपित्स्यस्व पित्स्येथाम् पित्स्यध्वम्
उत्तमपित्स्यै पित्स्यावहै पित्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपित्स्यति पित्स्यतः पित्स्यन्ति
मध्यमपित्स्यसि पित्स्यथः पित्स्यथ
उत्तमपित्स्यामि पित्स्यावः पित्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमपित्स्यते पित्स्येते पित्स्यन्ते
मध्यमपित्स्यसे पित्स्येथे पित्स्यध्वे
उत्तमपित्स्ये पित्स्यावहे पित्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपित्सिता पित्सितारौ पित्सितारः
मध्यमपित्सितासि पित्सितास्थः पित्सितास्थ
उत्तमपित्सितास्मि पित्सितास्वः पित्सितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपिपित्स पिपित्सतुः पिपित्सुः
मध्यमपिपित्सिथ पिपित्सथुः पिपित्स
उत्तमपिपित्स पिपित्सिव पिपित्सिम


आत्मनेपदेएकद्विबहु
प्रथमपिपित्से पिपित्साते पिपित्सिरे
मध्यमपिपित्सिषे पिपित्साथे पिपित्सिध्वे
उत्तमपिपित्से पिपित्सिवहे पिपित्सिमहे

कृदन्त

क्त
पित्सित m. n. पित्सिता f.

क्तवतु
पित्सितवत् m. n. पित्सितवती f.

शतृ
पित्सत् m. n. पित्सन्ती f.

शानच्
पित्समान m. n. पित्समाना f.

शानच् कर्मणि
पित्स्यमान m. n. पित्स्यमाना f.

लुडादेश पर
पित्स्यत् m. n. पित्स्यन्ती f.

अनीयर्
पित्सनीय m. n. पित्सनीया f.

यत्
पित्स्य m. n. पित्स्या f.

तव्य
पित्सितव्य m. n. पित्सितव्या f.

लिडादेश पर
पिपित्स्वस् m. n. पिपित्सुषी f.

लिडादेश आत्म
पिपित्सान m. n. पिपित्साना f.

अव्यय

तुमुन्
पित्सितुम्

क्त्वा
पित्सित्वा

ल्यप्
॰पित्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria