तिङन्तावली पा२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपाति पातः पान्ति
मध्यमपासि पाथः पाथ
उत्तमपामि पावः पामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपात् अपाताम् अपुः अपान्
मध्यमअपाः अपातम् अपात
उत्तमअपाम् अपाव अपाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपायात् पायाताम् पायुः
मध्यमपायाः पायातम् पायात
उत्तमपायाम् पायाव पायाम


लोट्

परस्मैपदेएकद्विबहु
प्रथमपातु पाताम् पान्तु
मध्यमपाहि पातम् पात
उत्तमपानि पाव पाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमपास्यति पास्यतः पास्यन्ति
मध्यमपास्यसि पास्यथः पास्यथ
उत्तमपास्यामि पास्यावः पास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपाता पातारौ पातारः
मध्यमपातासि पातास्थः पातास्थ
उत्तमपातास्मि पातास्वः पातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपौ पपतुः पपुः
मध्यमपपिथ पपाथ पपथुः पप
उत्तमपपौ पपिव पपिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअपासीत् अपासिष्टाम् अपासिषुः
मध्यमअपासीः अपासिष्टम् अपासिष्ट
उत्तमअपासिषम् अपासिष्व अपासिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपायात् पायास्ताम् पायासुः
मध्यमपायाः पायास्तम् पायास्त
उत्तमपायासम् पायास्व पायास्म

कृदन्त

क्त
पीत m. n. पीता f.

क्तवतु
पीतवत् m. n. पीतवती f.

शतृ
पात् m. n. पाती f.

लुडादेश पर
पास्यत् m. n. पास्यन्ती f.

लिडादेश पर
पपिवस् m. n. पपुषी f.

अव्यय

तुमुन्
पातुम्

क्त्वा
पीत्वा

ल्यप्
॰पीय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमपालयति पालयतः पालयन्ति
मध्यमपालयसि पालयथः पालयथ
उत्तमपालयामि पालयावः पालयामः


आत्मनेपदेएकद्विबहु
प्रथमपालयते पालयेते पालयन्ते
मध्यमपालयसे पालयेथे पालयध्वे
उत्तमपालये पालयावहे पालयामहे


कर्मणिएकद्विबहु
प्रथमपाल्यते पाल्येते पाल्यन्ते
मध्यमपाल्यसे पाल्येथे पाल्यध्वे
उत्तमपाल्ये पाल्यावहे पाल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपालयत् अपालयताम् अपालयन्
मध्यमअपालयः अपालयतम् अपालयत
उत्तमअपालयम् अपालयाव अपालयाम


आत्मनेपदेएकद्विबहु
प्रथमअपालयत अपालयेताम् अपालयन्त
मध्यमअपालयथाः अपालयेथाम् अपालयध्वम्
उत्तमअपालये अपालयावहि अपालयामहि


कर्मणिएकद्विबहु
प्रथमअपाल्यत अपाल्येताम् अपाल्यन्त
मध्यमअपाल्यथाः अपाल्येथाम् अपाल्यध्वम्
उत्तमअपाल्ये अपाल्यावहि अपाल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपालयेत् पालयेताम् पालयेयुः
मध्यमपालयेः पालयेतम् पालयेत
उत्तमपालयेयम् पालयेव पालयेम


आत्मनेपदेएकद्विबहु
प्रथमपालयेत पालयेयाताम् पालयेरन्
मध्यमपालयेथाः पालयेयाथाम् पालयेध्वम्
उत्तमपालयेय पालयेवहि पालयेमहि


कर्मणिएकद्विबहु
प्रथमपाल्येत पाल्येयाताम् पाल्येरन्
मध्यमपाल्येथाः पाल्येयाथाम् पाल्येध्वम्
उत्तमपाल्येय पाल्येवहि पाल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपालयतु पालयताम् पालयन्तु
मध्यमपालय पालयतम् पालयत
उत्तमपालयानि पालयाव पालयाम


आत्मनेपदेएकद्विबहु
प्रथमपालयताम् पालयेताम् पालयन्ताम्
मध्यमपालयस्व पालयेथाम् पालयध्वम्
उत्तमपालयै पालयावहै पालयामहै


कर्मणिएकद्विबहु
प्रथमपाल्यताम् पाल्येताम् पाल्यन्ताम्
मध्यमपाल्यस्व पाल्येथाम् पाल्यध्वम्
उत्तमपाल्यै पाल्यावहै पाल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपालयिष्यति पालयिष्यतः पालयिष्यन्ति
मध्यमपालयिष्यसि पालयिष्यथः पालयिष्यथ
उत्तमपालयिष्यामि पालयिष्यावः पालयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपालयिष्यते पालयिष्येते पालयिष्यन्ते
मध्यमपालयिष्यसे पालयिष्येथे पालयिष्यध्वे
उत्तमपालयिष्ये पालयिष्यावहे पालयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपालयिता पालयितारौ पालयितारः
मध्यमपालयितासि पालयितास्थः पालयितास्थ
उत्तमपालयितास्मि पालयितास्वः पालयितास्मः

कृदन्त

क्त
पालित m. n. पालिता f.

क्तवतु
पालितवत् m. n. पालितवती f.

शतृ
पालयत् m. n. पालयन्ती f.

शानच्
पालयमान m. n. पालयमाना f.

शानच् कर्मणि
पाल्यमान m. n. पाल्यमाना f.

लुडादेश पर
पालयिष्यत् m. n. पालयिष्यन्ती f.

लुडादेश आत्म
पालयिष्यमाण m. n. पालयिष्यमाणा f.

यत्
पाल्य m. n. पाल्या f.

अनीयर्
पालनीय m. n. पालनीया f.

अव्यय

तुमुन्
पालयितुम्

क्त्वा
पालयित्वा

ल्यप्
॰पाल्य

लिट्
पालयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमपापायते पापायेते पापायन्ते
मध्यमपापायसे पापायेथे पापायध्वे
उत्तमपापाये पापायावहे पापायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअपापायत अपापायेताम् अपापायन्त
मध्यमअपापायथाः अपापायेथाम् अपापायध्वम्
उत्तमअपापाये अपापायावहि अपापायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमपापायेत पापायेयाताम् पापायेरन्
मध्यमपापायेथाः पापायेयाथाम् पापायेध्वम्
उत्तमपापायेय पापायेवहि पापायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमपापायताम् पापायेताम् पापायन्ताम्
मध्यमपापायस्व पापायेथाम् पापायध्वम्
उत्तमपापायै पापायावहै पापायामहै

कृदन्त

शानच्
पापायमान m. n. पापायमाना f.

अव्यय

लिट्
पापायाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमपिपासति पिपासतः पिपासन्ति
मध्यमपिपाससि पिपासथः पिपासथ
उत्तमपिपासामि पिपासावः पिपासामः


कर्मणिएकद्विबहु
प्रथमपिपास्यते पिपास्येते पिपास्यन्ते
मध्यमपिपास्यसे पिपास्येथे पिपास्यध्वे
उत्तमपिपास्ये पिपास्यावहे पिपास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपिपासत् अपिपासताम् अपिपासन्
मध्यमअपिपासः अपिपासतम् अपिपासत
उत्तमअपिपासम् अपिपासाव अपिपासाम


कर्मणिएकद्विबहु
प्रथमअपिपास्यत अपिपास्येताम् अपिपास्यन्त
मध्यमअपिपास्यथाः अपिपास्येथाम् अपिपास्यध्वम्
उत्तमअपिपास्ये अपिपास्यावहि अपिपास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपिपासेत् पिपासेताम् पिपासेयुः
मध्यमपिपासेः पिपासेतम् पिपासेत
उत्तमपिपासेयम् पिपासेव पिपासेम


कर्मणिएकद्विबहु
प्रथमपिपास्येत पिपास्येयाताम् पिपास्येरन्
मध्यमपिपास्येथाः पिपास्येयाथाम् पिपास्येध्वम्
उत्तमपिपास्येय पिपास्येवहि पिपास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपिपासतु पिपासताम् पिपासन्तु
मध्यमपिपास पिपासतम् पिपासत
उत्तमपिपासानि पिपासाव पिपासाम


कर्मणिएकद्विबहु
प्रथमपिपास्यताम् पिपास्येताम् पिपास्यन्ताम्
मध्यमपिपास्यस्व पिपास्येथाम् पिपास्यध्वम्
उत्तमपिपास्यै पिपास्यावहै पिपास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपिपास्यति पिपास्यतः पिपास्यन्ति
मध्यमपिपास्यसि पिपास्यथः पिपास्यथ
उत्तमपिपास्यामि पिपास्यावः पिपास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपिपासिता पिपासितारौ पिपासितारः
मध्यमपिपासितासि पिपासितास्थः पिपासितास्थ
उत्तमपिपासितास्मि पिपासितास्वः पिपासितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपिपिपास पिपिपासतुः पिपिपासुः
मध्यमपिपिपासिथ पिपिपासथुः पिपिपास
उत्तमपिपिपास पिपिपासिव पिपिपासिम

कृदन्त

क्त
पिपासित m. n. पिपासिता f.

क्तवतु
पिपासितवत् m. n. पिपासितवती f.

शतृ
पिपासत् m. n. पिपासन्ती f.

शानच् कर्मणि
पिपास्यमान m. n. पिपास्यमाना f.

लुडादेश पर
पिपास्यत् m. n. पिपास्यन्ती f.

अनीयर्
पिपासनीय m. n. पिपासनीया f.

यत्
पिपास्य m. n. पिपास्या f.

लिडादेश पर
पिपिपास्वस् m. n. पिपिपासुषी f.

अव्यय

तुमुन्
पिपासितुम्

क्त्वा
पिपासित्वा

ल्यप्
॰पिपास्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria