तिङन्तावली पठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपठति पठतः पठन्ति
मध्यमपठसि पठथः पठथ
उत्तमपठामि पठावः पठामः


आत्मनेपदेएकद्विबहु
प्रथमपठते पठेते पठन्ते
मध्यमपठसे पठेथे पठध्वे
उत्तमपठे पठावहे पठामहे


कर्मणिएकद्विबहु
प्रथमपठ्यते पठ्येते पठ्यन्ते
मध्यमपठ्यसे पठ्येथे पठ्यध्वे
उत्तमपठ्ये पठ्यावहे पठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपठत् अपठताम् अपठन्
मध्यमअपठः अपठतम् अपठत
उत्तमअपठम् अपठाव अपठाम


आत्मनेपदेएकद्विबहु
प्रथमअपठत अपठेताम् अपठन्त
मध्यमअपठथाः अपठेथाम् अपठध्वम्
उत्तमअपठे अपठावहि अपठामहि


कर्मणिएकद्विबहु
प्रथमअपठ्यत अपठ्येताम् अपठ्यन्त
मध्यमअपठ्यथाः अपठ्येथाम् अपठ्यध्वम्
उत्तमअपठ्ये अपठ्यावहि अपठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपठेत् पठेताम् पठेयुः
मध्यमपठेः पठेतम् पठेत
उत्तमपठेयम् पठेव पठेम


आत्मनेपदेएकद्विबहु
प्रथमपठेत पठेयाताम् पठेरन्
मध्यमपठेथाः पठेयाथाम् पठेध्वम्
उत्तमपठेय पठेवहि पठेमहि


कर्मणिएकद्विबहु
प्रथमपठ्येत पठ्येयाताम् पठ्येरन्
मध्यमपठ्येथाः पठ्येयाथाम् पठ्येध्वम्
उत्तमपठ्येय पठ्येवहि पठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपठतु पठताम् पठन्तु
मध्यमपठ पठतम् पठत
उत्तमपठानि पठाव पठाम


आत्मनेपदेएकद्विबहु
प्रथमपठताम् पठेताम् पठन्ताम्
मध्यमपठस्व पठेथाम् पठध्वम्
उत्तमपठै पठावहै पठामहै


कर्मणिएकद्विबहु
प्रथमपठ्यताम् पठ्येताम् पठ्यन्ताम्
मध्यमपठ्यस्व पठ्येथाम् पठ्यध्वम्
उत्तमपठ्यै पठ्यावहै पठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपठिष्यति पठिष्यतः पठिष्यन्ति
मध्यमपठिष्यसि पठिष्यथः पठिष्यथ
उत्तमपठिष्यामि पठिष्यावः पठिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपठिष्यते पठिष्येते पठिष्यन्ते
मध्यमपठिष्यसे पठिष्येथे पठिष्यध्वे
उत्तमपठिष्ये पठिष्यावहे पठिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपठिता पठितारौ पठितारः
मध्यमपठितासि पठितास्थः पठितास्थ
उत्तमपठितास्मि पठितास्वः पठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपाठ पेठतुः पेठुः
मध्यमपेठिथ पपट्ठ पेठथुः पेठ
उत्तमपपाठ पपठ पेठिव पेठिम


आत्मनेपदेएकद्विबहु
प्रथमपेठे पेठाते पेठिरे
मध्यमपेठिषे पेठाथे पेठिध्वे
उत्तमपेठे पेठिवहे पेठिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअपीपठत् अपाठीत् अपठीत् अपीपठताम् अपाठिष्टाम् अपठिष्टाम् अपीपठन् अपाठिषुः अपठिषुः
मध्यमअपीपठः अपाठीः अपठीः अपीपठतम् अपाठिष्टम् अपठिष्टम् अपीपठत अपाठिष्ट अपठिष्ट
उत्तमअपीपठम् अपाठिषम् अपठिषम् अपीपठाव अपाठिष्व अपठिष्व अपीपठाम अपाठिष्म अपठिष्म


आत्मनेपदेएकद्विबहु
प्रथमअपीपठत अपठिष्ट अपीपठेताम् अपठिषाताम् अपीपठन्त अपठिषत
मध्यमअपीपठथाः अपठिष्ठाः अपीपठेथाम् अपठिषाथाम् अपीपठध्वम् अपठिध्वम्
उत्तमअपीपठे अपठिषि अपीपठावहि अपठिष्वहि अपीपठामहि अपठिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमपठीत् पठिष्टाम् पठिषुः
मध्यमपठीः पठिष्टम् पठिष्ट
उत्तमपठिषम् पठिष्व पठिष्म


आत्मनेपदेएकद्विबहु
प्रथमपठिष्ट पठिषाताम् पठिषत
मध्यमपठिष्ठाः पठिषाथाम् पठिध्वम्
उत्तमपठिषि पठिष्वहि पठिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपठ्यात् पठ्यास्ताम् पठ्यासुः
मध्यमपठ्याः पठ्यास्तम् पठ्यास्त
उत्तमपठ्यासम् पठ्यास्व पठ्यास्म

कृदन्त

क्त
पठित m. n. पठिता f.

क्तवतु
पठितवत् m. n. पठितवती f.

शतृ
पठत् m. n. पठन्ती f.

शानच्
पठमान m. n. पठमाना f.

शानच् कर्मणि
पठ्यमान m. n. पठ्यमाना f.

लुडादेश पर
पठिष्यत् m. n. पठिष्यन्ती f.

लुडादेश आत्म
पठिष्यमाण m. n. पठिष्यमाणा f.

तव्य
पठितव्य m. n. पठितव्या f.

यत्
पाठ्य m. n. पाठ्या f.

अनीयर्
पठनीय m. n. पठनीया f.

लिडादेश पर
पेठिवस् m. n. पेठुषी f.

लिडादेश आत्म
पेठान m. n. पेठाना f.

अव्यय

तुमुन्
पठितुम्

क्त्वा
पठित्वा

ल्यप्
॰पठ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमपाठयति पाठयतः पाठयन्ति
मध्यमपाठयसि पाठयथः पाठयथ
उत्तमपाठयामि पाठयावः पाठयामः


आत्मनेपदेएकद्विबहु
प्रथमपाठयते पाठयेते पाठयन्ते
मध्यमपाठयसे पाठयेथे पाठयध्वे
उत्तमपाठये पाठयावहे पाठयामहे


कर्मणिएकद्विबहु
प्रथमपाठ्यते पाठ्येते पाठ्यन्ते
मध्यमपाठ्यसे पाठ्येथे पाठ्यध्वे
उत्तमपाठ्ये पाठ्यावहे पाठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपाठयत् अपाठयताम् अपाठयन्
मध्यमअपाठयः अपाठयतम् अपाठयत
उत्तमअपाठयम् अपाठयाव अपाठयाम


आत्मनेपदेएकद्विबहु
प्रथमअपाठयत अपाठयेताम् अपाठयन्त
मध्यमअपाठयथाः अपाठयेथाम् अपाठयध्वम्
उत्तमअपाठये अपाठयावहि अपाठयामहि


कर्मणिएकद्विबहु
प्रथमअपाठ्यत अपाठ्येताम् अपाठ्यन्त
मध्यमअपाठ्यथाः अपाठ्येथाम् अपाठ्यध्वम्
उत्तमअपाठ्ये अपाठ्यावहि अपाठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपाठयेत् पाठयेताम् पाठयेयुः
मध्यमपाठयेः पाठयेतम् पाठयेत
उत्तमपाठयेयम् पाठयेव पाठयेम


आत्मनेपदेएकद्विबहु
प्रथमपाठयेत पाठयेयाताम् पाठयेरन्
मध्यमपाठयेथाः पाठयेयाथाम् पाठयेध्वम्
उत्तमपाठयेय पाठयेवहि पाठयेमहि


कर्मणिएकद्विबहु
प्रथमपाठ्येत पाठ्येयाताम् पाठ्येरन्
मध्यमपाठ्येथाः पाठ्येयाथाम् पाठ्येध्वम्
उत्तमपाठ्येय पाठ्येवहि पाठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपाठयतु पाठयताम् पाठयन्तु
मध्यमपाठय पाठयतम् पाठयत
उत्तमपाठयानि पाठयाव पाठयाम


आत्मनेपदेएकद्विबहु
प्रथमपाठयताम् पाठयेताम् पाठयन्ताम्
मध्यमपाठयस्व पाठयेथाम् पाठयध्वम्
उत्तमपाठयै पाठयावहै पाठयामहै


कर्मणिएकद्विबहु
प्रथमपाठ्यताम् पाठ्येताम् पाठ्यन्ताम्
मध्यमपाठ्यस्व पाठ्येथाम् पाठ्यध्वम्
उत्तमपाठ्यै पाठ्यावहै पाठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपाठयिष्यति पाठयिष्यतः पाठयिष्यन्ति
मध्यमपाठयिष्यसि पाठयिष्यथः पाठयिष्यथ
उत्तमपाठयिष्यामि पाठयिष्यावः पाठयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपाठयिष्यते पाठयिष्येते पाठयिष्यन्ते
मध्यमपाठयिष्यसे पाठयिष्येथे पाठयिष्यध्वे
उत्तमपाठयिष्ये पाठयिष्यावहे पाठयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपाठयिता पाठयितारौ पाठयितारः
मध्यमपाठयितासि पाठयितास्थः पाठयितास्थ
उत्तमपाठयितास्मि पाठयितास्वः पाठयितास्मः

कृदन्त

क्त
पाठित m. n. पाठिता f.

क्तवतु
पाठितवत् m. n. पाठितवती f.

शतृ
पाठयत् m. n. पाठयन्ती f.

शानच्
पाठयमान m. n. पाठयमाना f.

शानच् कर्मणि
पाठ्यमान m. n. पाठ्यमाना f.

लुडादेश पर
पाठयिष्यत् m. n. पाठयिष्यन्ती f.

लुडादेश आत्म
पाठयिष्यमाण m. n. पाठयिष्यमाणा f.

यत्
पाठ्य m. n. पाठ्या f.

अनीयर्
पाठनीय m. n. पाठनीया f.

तव्य
पाठयितव्य m. n. पाठयितव्या f.

अव्यय

तुमुन्
पाठयितुम्

क्त्वा
पाठयित्वा

ल्यप्
॰पाठ्य

लिट्
पाठयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमपापठीति पापट्ठि पापट्ठः पापठति
मध्यमपापठ्सि पापठीषि पापट्ठः पापट्ठ
उत्तमपापठ्मि पापठीमि पापठ्वः पापठ्मः


आत्मनेपदेएकद्विबहु
प्रथमपापठ्यते पापठ्येते पापठ्यन्ते
मध्यमपापठ्यसे पापठ्येथे पापठ्यध्वे
उत्तमपापठ्ये पापठ्यावहे पापठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपापठीत् अपापठ् अपापट्ठाम् अपापठुः
मध्यमअपापठीः अपापठ् अपापट्ठम् अपापट्ठ
उत्तमअपापठम् अपापठ्व अपापठ्म


आत्मनेपदेएकद्विबहु
प्रथमअपापठ्यत अपापठ्येताम् अपापठ्यन्त
मध्यमअपापठ्यथाः अपापठ्येथाम् अपापठ्यध्वम्
उत्तमअपापठ्ये अपापठ्यावहि अपापठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपापठ्यात् पापठ्याताम् पापठ्युः
मध्यमपापठ्याः पापठ्यातम् पापठ्यात
उत्तमपापठ्याम् पापठ्याव पापठ्याम


आत्मनेपदेएकद्विबहु
प्रथमपापठ्येत पापठ्येयाताम् पापठ्येरन्
मध्यमपापठ्येथाः पापठ्येयाथाम् पापठ्येध्वम्
उत्तमपापठ्येय पापठ्येवहि पापठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपापठीतु पापट्ठु पापट्ठाम् पापठतु
मध्यमपापढ्ढि पापट्ठम् पापट्ठ
उत्तमपापठानि पापठाव पापठाम


आत्मनेपदेएकद्विबहु
प्रथमपापठ्यताम् पापठ्येताम् पापठ्यन्ताम्
मध्यमपापठ्यस्व पापठ्येथाम् पापठ्यध्वम्
उत्तमपापठ्यै पापठ्यावहै पापठ्यामहै

कृदन्त

शतृ
पापठत् m. n. पापठती f.

शानच्
पापठ्यमान m. n. पापठ्यमाना f.

अव्यय

लिट्
पापठ्याम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमपिपाठयिषति पिपठिषति पिपाठयिषतः पिपठिषतः पिपाठयिषन्ति पिपठिषन्ति
मध्यमपिपाठयिषसि पिपठिषसि पिपाठयिषथः पिपठिषथः पिपाठयिषथ पिपठिषथ
उत्तमपिपाठयिषामि पिपठिषामि पिपाठयिषावः पिपठिषावः पिपाठयिषामः पिपठिषामः


कर्मणिएकद्विबहु
प्रथमपिपाठयिष्यते पिपठिष्यते पिपाठयिष्येते पिपठिष्येते पिपाठयिष्यन्ते पिपठिष्यन्ते
मध्यमपिपाठयिष्यसे पिपठिष्यसे पिपाठयिष्येथे पिपठिष्येथे पिपाठयिष्यध्वे पिपठिष्यध्वे
उत्तमपिपाठयिष्ये पिपठिष्ये पिपाठयिष्यावहे पिपठिष्यावहे पिपाठयिष्यामहे पिपठिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपिपाठयिषत् अपिपठिषत् अपिपाठयिषताम् अपिपठिषताम् अपिपाठयिषन् अपिपठिषन्
मध्यमअपिपाठयिषः अपिपठिषः अपिपाठयिषतम् अपिपठिषतम् अपिपाठयिषत अपिपठिषत
उत्तमअपिपाठयिषम् अपिपठिषम् अपिपाठयिषाव अपिपठिषाव अपिपाठयिषाम अपिपठिषाम


कर्मणिएकद्विबहु
प्रथमअपिपाठयिष्यत अपिपठिष्यत अपिपाठयिष्येताम् अपिपठिष्येताम् अपिपाठयिष्यन्त अपिपठिष्यन्त
मध्यमअपिपाठयिष्यथाः अपिपठिष्यथाः अपिपाठयिष्येथाम् अपिपठिष्येथाम् अपिपाठयिष्यध्वम् अपिपठिष्यध्वम्
उत्तमअपिपाठयिष्ये अपिपठिष्ये अपिपाठयिष्यावहि अपिपठिष्यावहि अपिपाठयिष्यामहि अपिपठिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपिपाठयिषेत् पिपठिषेत् पिपाठयिषेताम् पिपठिषेताम् पिपाठयिषेयुः पिपठिषेयुः
मध्यमपिपाठयिषेः पिपठिषेः पिपाठयिषेतम् पिपठिषेतम् पिपाठयिषेत पिपठिषेत
उत्तमपिपाठयिषेयम् पिपठिषेयम् पिपाठयिषेव पिपठिषेव पिपाठयिषेम पिपठिषेम


कर्मणिएकद्विबहु
प्रथमपिपाठयिष्येत पिपठिष्येत पिपाठयिष्येयाताम् पिपठिष्येयाताम् पिपाठयिष्येरन् पिपठिष्येरन्
मध्यमपिपाठयिष्येथाः पिपठिष्येथाः पिपाठयिष्येयाथाम् पिपठिष्येयाथाम् पिपाठयिष्येध्वम् पिपठिष्येध्वम्
उत्तमपिपाठयिष्येय पिपठिष्येय पिपाठयिष्येवहि पिपठिष्येवहि पिपाठयिष्येमहि पिपठिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपिपाठयिषतु पिपठिषतु पिपाठयिषताम् पिपठिषताम् पिपाठयिषन्तु पिपठिषन्तु
मध्यमपिपाठयिष पिपठिष पिपाठयिषतम् पिपठिषतम् पिपाठयिषत पिपठिषत
उत्तमपिपाठयिषाणि पिपठिषाणि पिपाठयिषाव पिपठिषाव पिपाठयिषाम पिपठिषाम


कर्मणिएकद्विबहु
प्रथमपिपाठयिष्यताम् पिपठिष्यताम् पिपाठयिष्येताम् पिपठिष्येताम् पिपाठयिष्यन्ताम् पिपठिष्यन्ताम्
मध्यमपिपाठयिष्यस्व पिपठिष्यस्व पिपाठयिष्येथाम् पिपठिष्येथाम् पिपाठयिष्यध्वम् पिपठिष्यध्वम्
उत्तमपिपाठयिष्यै पिपठिष्यै पिपाठयिष्यावहै पिपठिष्यावहै पिपाठयिष्यामहै पिपठिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपिपाठयिष्यति पिपठिष्यति पिपाठयिष्यतः पिपठिष्यतः पिपाठयिष्यन्ति पिपठिष्यन्ति
मध्यमपिपाठयिष्यसि पिपठिष्यसि पिपाठयिष्यथः पिपठिष्यथः पिपाठयिष्यथ पिपठिष्यथ
उत्तमपिपाठयिष्यामि पिपठिष्यामि पिपाठयिष्यावः पिपठिष्यावः पिपाठयिष्यामः पिपठिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपिपाठयिषिता पिपठिषिता पिपाठयिषितारौ पिपठिषितारौ पिपाठयिषितारः पिपठिषितारः
मध्यमपिपाठयिषितासि पिपठिषितासि पिपाठयिषितास्थः पिपठिषितास्थः पिपाठयिषितास्थ पिपठिषितास्थ
उत्तमपिपाठयिषितास्मि पिपठिषितास्मि पिपाठयिषितास्वः पिपठिषितास्वः पिपाठयिषितास्मः पिपठिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपिपिपाठयिष पिपिपठिष पिपिपाठयिषतुः पिपिपठिषतुः पिपिपाठयिषुः पिपिपठिषुः
मध्यमपिपिपाठयिषिथ पिपिपठिषिथ पिपिपाठयिषथुः पिपिपठिषथुः पिपिपाठयिष पिपिपठिष
उत्तमपिपिपाठयिष पिपिपठिष पिपिपाठयिषिव पिपिपठिषिव पिपिपाठयिषिम पिपिपठिषिम

कृदन्त

क्त
पिपठिषित m. n. पिपठिषिता f.

क्त
पिपाठयिषित m. n. पिपाठयिषिता f.

क्तवतु
पिपाठयिषितवत् m. n. पिपाठयिषितवती f.

क्तवतु
पिपठिषितवत् m. n. पिपठिषितवती f.

शतृ
पिपठिषत् m. n. पिपठिषन्ती f.

शतृ
पिपाठयिषत् m. n. पिपाठयिषन्ती f.

शानच् कर्मणि
पिपठिष्यमाण m. n. पिपठिष्यमाणा f.

शानच् कर्मणि
पिपाठयिष्यमाण m. n. पिपाठयिष्यमाणा f.

लुडादेश पर
पिपाठयिष्यत् m. n. पिपाठयिष्यन्ती f.

लुडादेश पर
पिपठिष्यत् m. n. पिपठिष्यन्ती f.

अनीयर्
पिपाठयिषणीय m. n. पिपाठयिषणीया f.

यत्
पिपाठयिष्य m. n. पिपाठयिष्या f.

तव्य
पिपाठयिषितव्य m. n. पिपाठयिषितव्या f.

अनीयर्
पिपठिषणीय m. n. पिपठिषणीया f.

यत्
पिपठिष्य m. n. पिपठिष्या f.

तव्य
पिपठिषितव्य m. n. पिपठिषितव्या f.

लिडादेश पर
पिपिपठिष्वस् m. n. पिपिपठिषुषी f.

लिडादेश पर
पिपिपाठयिष्वस् m. n. पिपिपाठयिषुषी f.

अव्यय

तुमुन्
पिपाठयिषितुम्

तुमुन्
पिपठिषितुम्

क्त्वा
पिपाठयिषित्वा

क्त्वा
पिपठिषित्वा

ल्यप्
॰पिपाठयिष्य

ल्यप्
॰पिपठिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria