Conjugation tables of paṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpaṭāmi paṭāvaḥ paṭāmaḥ
Secondpaṭasi paṭathaḥ paṭatha
Thirdpaṭati paṭataḥ paṭanti


PassiveSingularDualPlural
Firstpaṭye paṭyāvahe paṭyāmahe
Secondpaṭyase paṭyethe paṭyadhve
Thirdpaṭyate paṭyete paṭyante


Imperfect

ActiveSingularDualPlural
Firstapaṭam apaṭāva apaṭāma
Secondapaṭaḥ apaṭatam apaṭata
Thirdapaṭat apaṭatām apaṭan


PassiveSingularDualPlural
Firstapaṭye apaṭyāvahi apaṭyāmahi
Secondapaṭyathāḥ apaṭyethām apaṭyadhvam
Thirdapaṭyata apaṭyetām apaṭyanta


Optative

ActiveSingularDualPlural
Firstpaṭeyam paṭeva paṭema
Secondpaṭeḥ paṭetam paṭeta
Thirdpaṭet paṭetām paṭeyuḥ


PassiveSingularDualPlural
Firstpaṭyeya paṭyevahi paṭyemahi
Secondpaṭyethāḥ paṭyeyāthām paṭyedhvam
Thirdpaṭyeta paṭyeyātām paṭyeran


Imperative

ActiveSingularDualPlural
Firstpaṭāni paṭāva paṭāma
Secondpaṭa paṭatam paṭata
Thirdpaṭatu paṭatām paṭantu


PassiveSingularDualPlural
Firstpaṭyai paṭyāvahai paṭyāmahai
Secondpaṭyasva paṭyethām paṭyadhvam
Thirdpaṭyatām paṭyetām paṭyantām


Future

ActiveSingularDualPlural
Firstpaṭiṣyāmi paṭiṣyāvaḥ paṭiṣyāmaḥ
Secondpaṭiṣyasi paṭiṣyathaḥ paṭiṣyatha
Thirdpaṭiṣyati paṭiṣyataḥ paṭiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpaṭitāsmi paṭitāsvaḥ paṭitāsmaḥ
Secondpaṭitāsi paṭitāsthaḥ paṭitāstha
Thirdpaṭitā paṭitārau paṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapāṭa papaṭa peṭiva peṭima
Secondpeṭitha papaṭṭha peṭathuḥ peṭa
Thirdpapāṭa peṭatuḥ peṭuḥ


Benedictive

ActiveSingularDualPlural
Firstpaṭyāsam paṭyāsva paṭyāsma
Secondpaṭyāḥ paṭyāstam paṭyāsta
Thirdpaṭyāt paṭyāstām paṭyāsuḥ

Participles

Past Passive Participle
paṭṭa m. n. paṭṭā f.

Past Active Participle
paṭṭavat m. n. paṭṭavatī f.

Present Active Participle
paṭat m. n. paṭantī f.

Present Passive Participle
paṭyamāna m. n. paṭyamānā f.

Future Active Participle
paṭiṣyat m. n. paṭiṣyantī f.

Future Passive Participle
paṭitavya m. n. paṭitavyā f.

Future Passive Participle
pāṭya m. n. pāṭyā f.

Future Passive Participle
paṭanīya m. n. paṭanīyā f.

Perfect Active Participle
peṭivas m. n. peṭuṣī f.

Indeclinable forms

Infinitive
paṭitum

Absolutive
paṭṭvā

Absolutive
-paṭya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpāṭayāmi pāṭayāvaḥ pāṭayāmaḥ
Secondpāṭayasi pāṭayathaḥ pāṭayatha
Thirdpāṭayati pāṭayataḥ pāṭayanti


MiddleSingularDualPlural
Firstpāṭaye pāṭayāvahe pāṭayāmahe
Secondpāṭayase pāṭayethe pāṭayadhve
Thirdpāṭayate pāṭayete pāṭayante


PassiveSingularDualPlural
Firstpāṭye pāṭyāvahe pāṭyāmahe
Secondpāṭyase pāṭyethe pāṭyadhve
Thirdpāṭyate pāṭyete pāṭyante


Imperfect

ActiveSingularDualPlural
Firstapāṭayam apāṭayāva apāṭayāma
Secondapāṭayaḥ apāṭayatam apāṭayata
Thirdapāṭayat apāṭayatām apāṭayan


MiddleSingularDualPlural
Firstapāṭaye apāṭayāvahi apāṭayāmahi
Secondapāṭayathāḥ apāṭayethām apāṭayadhvam
Thirdapāṭayata apāṭayetām apāṭayanta


PassiveSingularDualPlural
Firstapāṭye apāṭyāvahi apāṭyāmahi
Secondapāṭyathāḥ apāṭyethām apāṭyadhvam
Thirdapāṭyata apāṭyetām apāṭyanta


Optative

ActiveSingularDualPlural
Firstpāṭayeyam pāṭayeva pāṭayema
Secondpāṭayeḥ pāṭayetam pāṭayeta
Thirdpāṭayet pāṭayetām pāṭayeyuḥ


MiddleSingularDualPlural
Firstpāṭayeya pāṭayevahi pāṭayemahi
Secondpāṭayethāḥ pāṭayeyāthām pāṭayedhvam
Thirdpāṭayeta pāṭayeyātām pāṭayeran


PassiveSingularDualPlural
Firstpāṭyeya pāṭyevahi pāṭyemahi
Secondpāṭyethāḥ pāṭyeyāthām pāṭyedhvam
Thirdpāṭyeta pāṭyeyātām pāṭyeran


Imperative

ActiveSingularDualPlural
Firstpāṭayāni pāṭayāva pāṭayāma
Secondpāṭaya pāṭayatam pāṭayata
Thirdpāṭayatu pāṭayatām pāṭayantu


MiddleSingularDualPlural
Firstpāṭayai pāṭayāvahai pāṭayāmahai
Secondpāṭayasva pāṭayethām pāṭayadhvam
Thirdpāṭayatām pāṭayetām pāṭayantām


PassiveSingularDualPlural
Firstpāṭyai pāṭyāvahai pāṭyāmahai
Secondpāṭyasva pāṭyethām pāṭyadhvam
Thirdpāṭyatām pāṭyetām pāṭyantām


Future

ActiveSingularDualPlural
Firstpāṭayiṣyāmi pāṭayiṣyāvaḥ pāṭayiṣyāmaḥ
Secondpāṭayiṣyasi pāṭayiṣyathaḥ pāṭayiṣyatha
Thirdpāṭayiṣyati pāṭayiṣyataḥ pāṭayiṣyanti


MiddleSingularDualPlural
Firstpāṭayiṣye pāṭayiṣyāvahe pāṭayiṣyāmahe
Secondpāṭayiṣyase pāṭayiṣyethe pāṭayiṣyadhve
Thirdpāṭayiṣyate pāṭayiṣyete pāṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpāṭayitāsmi pāṭayitāsvaḥ pāṭayitāsmaḥ
Secondpāṭayitāsi pāṭayitāsthaḥ pāṭayitāstha
Thirdpāṭayitā pāṭayitārau pāṭayitāraḥ

Participles

Past Passive Participle
pāṭita m. n. pāṭitā f.

Past Active Participle
pāṭitavat m. n. pāṭitavatī f.

Present Active Participle
pāṭayat m. n. pāṭayantī f.

Present Middle Participle
pāṭayamāna m. n. pāṭayamānā f.

Present Passive Participle
pāṭyamāna m. n. pāṭyamānā f.

Future Active Participle
pāṭayiṣyat m. n. pāṭayiṣyantī f.

Future Middle Participle
pāṭayiṣyamāṇa m. n. pāṭayiṣyamāṇā f.

Future Passive Participle
pāṭya m. n. pāṭyā f.

Future Passive Participle
pāṭanīya m. n. pāṭanīyā f.

Future Passive Participle
pāṭayitavya m. n. pāṭayitavyā f.

Indeclinable forms

Infinitive
pāṭayitum

Absolutive
pāṭayitvā

Absolutive
-pāṭya

Periphrastic Perfect
pāṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria